Line 958:
Line 958:
क्रियाहितासाऽश्मरिशर्कराभ्यांकृच्छ्रेयथैवेहकफानिलाभ्याम्|
क्रियाहितासाऽश्मरिशर्कराभ्यांकृच्छ्रेयथैवेहकफानिलाभ्याम्|
+
कार्याऽश्मरीभेदनपातनायविशेषयुक्तंशृणुकर्मसिद्धम्||५९||
कार्याऽश्मरीभेदनपातनायविशेषयुक्तंशृणुकर्मसिद्धम्||५९||
पाषाणभेदंवृषकंश्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|
पाषाणभेदंवृषकंश्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|
+
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणांत्रपुषस्यबीजम्||६०||
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणांत्रपुषस्यबीजम्||६०||
उत्कुञ्चिकाहिङ्गुसवेतसाम्लंस्याद्द्वेबृहत्यौहपुषावचाच|
उत्कुञ्चिकाहिङ्गुसवेतसाम्लंस्याद्द्वेबृहत्यौहपुषावचाच|
+
चूर्णंपिबेदश्मरिभेदपक्वंसर्पिश्चगोमूत्रचतुर्गुणंतैः||६१||
चूर्णंपिबेदश्मरिभेदपक्वंसर्पिश्चगोमूत्रचतुर्गुणंतैः||६१||
मूलंश्वदंष्ट्रेक्षुरकोरुबूकात्क्षीरेणपिष्टंबृहतीद्वयाच्च|
मूलंश्वदंष्ट्रेक्षुरकोरुबूकात्क्षीरेणपिष्टंबृहतीद्वयाच्च|
+
आलोड्यदध्नामधुरेणपेयंदिनानिसप्ताश्मरिभेदनाय||६२||
आलोड्यदध्नामधुरेणपेयंदिनानिसप्ताश्मरिभेदनाय||६२||
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्चसदर्भपुष्पाः|
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्चसदर्भपुष्पाः|
+
क्षीराम्बुमद्येक्षुरसैःसुपिष्टंपेयंभवेदश्मरिशर्करासु||६३||
क्षीराम्बुमद्येक्षुरसैःसुपिष्टंपेयंभवेदश्मरिशर्करासु||६३||
त्रुटिंसुराह्वंलवणानिपञ्चयवाग्रजंकुन्दुरुकाश्मभेदौ|
त्रुटिंसुराह्वंलवणानिपञ्चयवाग्रजंकुन्दुरुकाश्मभेदौ|
+
कम्पिल्लकंगोक्षुरकस्यबीजमेर्वारुबीजंत्रपुषस्यबीजम्||६४||
कम्पिल्लकंगोक्षुरकस्यबीजमेर्वारुबीजंत्रपुषस्यबीजम्||६४||
चूर्णीकृतंचित्रकहिङ्गुमासीयवानितुल्यंत्रिफलाद्विभागम्|
चूर्णीकृतंचित्रकहिङ्गुमासीयवानितुल्यंत्रिफलाद्विभागम्|
+
अम्लैरशुक्तैरसमद्ययुषैःपेयंहिगुल्माश्मरिभेदनार्थम्||६५||
अम्लैरशुक्तैरसमद्ययुषैःपेयंहिगुल्माश्मरिभेदनार्थम्||६५||
बिल्वप्रमाणोघृततैलभृष्टोयूषःकृतःशिग्रुकमूलकल्कात्|
बिल्वप्रमाणोघृततैलभृष्टोयूषःकृतःशिग्रुकमूलकल्कात्|
+
शीतोऽश्मभित्स्याद्दधिमण्डयुक्तःपेयःप्रकामंलवणेनयुक्तः||६६||
शीतोऽश्मभित्स्याद्दधिमण्डयुक्तःपेयःप्रकामंलवणेनयुक्तः||६६||
जलेनशोभाञ्जनमूलकल्कःशीतोहितश्चाश्मरिशर्करासु|
जलेनशोभाञ्जनमूलकल्कःशीतोहितश्चाश्मरिशर्करासु|
+
सितोपलावासमयावशूकाकृच्छ्रेषुसर्वेष्वपिभेषजंस्यात्||६७||
सितोपलावासमयावशूकाकृच्छ्रेषुसर्वेष्वपिभेषजंस्यात्||६७||
पीत्वाऽथमद्यंनिगदंरथेनहयेनवाशीघ्रजवेनयायात्|
पीत्वाऽथमद्यंनिगदंरथेनहयेनवाशीघ्रजवेनयायात्|
+
तैःशर्कराप्रच्यवतेऽश्मरीतुशम्येन्नचेच्छल्यविदुद्धरेत्ताम्||६८||
तैःशर्कराप्रच्यवतेऽश्मरीतुशम्येन्नचेच्छल्यविदुद्धरेत्ताम्||६८||
रेतोभिघातप्रभवेतुकृच्छ्रेसमीक्ष्यदोषंप्रतिकर्मकुर्यात्|
रेतोभिघातप्रभवेतुकृच्छ्रेसमीक्ष्यदोषंप्रतिकर्मकुर्यात्|
+
कार्पासमूलंवृषकाश्मभेदौबलास्थिरादीनिगवेधुकाच||६९||
कार्पासमूलंवृषकाश्मभेदौबलास्थिरादीनिगवेधुकाच||६९||
वृश्चीरऐन्द्रीचपुनर्नवाचशतावरीमध्वसनाख्यपर्ण्यौ|
वृश्चीरऐन्द्रीचपुनर्नवाचशतावरीमध्वसनाख्यपर्ण्यौ|
+
तत्क्वाथसिद्धःपवनेरसःस्यात्पित्तेऽधिकेक्षीरमथापिसर्पिः||७०||
तत्क्वाथसिद्धःपवनेरसःस्यात्पित्तेऽधिकेक्षीरमथापिसर्पिः||७०||
कफेचयूषादिकमन्नपानंसंसर्गजेसर्वहितःक्रमःस्यात्|
कफेचयूषादिकमन्नपानंसंसर्गजेसर्वहितःक्रमःस्यात्|
+
एवंनचेच्छाम्यतितस्ययुञ्ज्यात्सुरांपुराणांमधुकासवंवा||७१||
एवंनचेच्छाम्यतितस्ययुञ्ज्यात्सुरांपुराणांमधुकासवंवा||७१||
विहङ्गमांसानिचबृंहणायबस्तींश्चशुक्राशयशोधनार्थम्|
विहङ्गमांसानिचबृंहणायबस्तींश्चशुक्राशयशोधनार्थम्|
+
शुद्धस्यतृप्तस्यचवृष्ययोगैःप्रियानुकूलाःप्रमदाविधेयाः||७२||
शुद्धस्यतृप्तस्यचवृष्ययोगैःप्रियानुकूलाःप्रमदाविधेयाः||७२||
kriyā hitā sā'śmariśarkarābhyāṁ kr̥cchrē yathaivēha kaphānilābhyām|
kriyā hitā sā'śmariśarkarābhyāṁ kr̥cchrē yathaivēha kaphānilābhyām|
+
kāryā'śmarībhēdanapātanāya viśēṣayuktaṁ śr̥ṇu karma siddham||59||
kāryā'śmarībhēdanapātanāya viśēṣayuktaṁ śr̥ṇu karma siddham||59||
pāṣāṇabhēdaṁ vr̥ṣakaṁ śvadaṁṣṭrāpāṭhābhayāvyōṣaśaṭīnikumbhāḥ|
pāṣāṇabhēdaṁ vr̥ṣakaṁ śvadaṁṣṭrāpāṭhābhayāvyōṣaśaṭīnikumbhāḥ|
+
hiṁsrākharāśvāśitivārakāṇāmērvārukāṇāṁ [1] trapuṣasya bījam||60||
hiṁsrākharāśvāśitivārakāṇāmērvārukāṇāṁ [1] trapuṣasya bījam||60||
utkuñcikā hiṅgu savētasāmlaṁ syāddvē br̥hatyau hapuṣā vacā ca|
utkuñcikā hiṅgu savētasāmlaṁ syāddvē br̥hatyau hapuṣā vacā ca|
+
cūrṇaṁ pibēdaśmaribhēdapakvaṁ sarpiśca gōmūtracaturguṇaṁ taiḥ||61||
cūrṇaṁ pibēdaśmaribhēdapakvaṁ sarpiśca gōmūtracaturguṇaṁ taiḥ||61||
mūlaṁ śvadaṁṣṭrēkṣurakōrubūkāt kṣīrēṇa piṣṭaṁ br̥hatīdvayācca|
mūlaṁ śvadaṁṣṭrēkṣurakōrubūkāt kṣīrēṇa piṣṭaṁ br̥hatīdvayācca|
+
ālōḍya dadhnā madhurēṇa pēyaṁ dināni saptāśmaribhēdanāya||62||
ālōḍya dadhnā madhurēṇa pēyaṁ dināni saptāśmaribhēdanāya||62||
punarnavāyōrajanīśvadaṁṣṭrāphalgupravālāśca sadarbhapuṣpāḥ|
punarnavāyōrajanīśvadaṁṣṭrāphalgupravālāśca sadarbhapuṣpāḥ|
+
kṣīrāmbumadyēkṣurasaiḥ supiṣṭaṁ pēyaṁ bhavēdaśmariśarkarāsu||63||
kṣīrāmbumadyēkṣurasaiḥ supiṣṭaṁ pēyaṁ bhavēdaśmariśarkarāsu||63||
−
truṭiṁ surāhvaṁ lavaṇāni pañca yavāgrajaṁ kundurukāśmabhēdau|
+
truṭiṁ surāhvaṁ lavaṇāni pañca yavāgrajaṁ kundurukāśmabhēdau|
+
kampillakaṁ gōkṣurakasya bījamērvārubījaṁ trapuṣasya bījam||64||
kampillakaṁ gōkṣurakasya bījamērvārubījaṁ trapuṣasya bījam||64||
cūrṇīkr̥taṁ citrakahiṅgumāsīyavānitulyaṁ triphalādvibhāgam|
cūrṇīkr̥taṁ citrakahiṅgumāsīyavānitulyaṁ triphalādvibhāgam|
+
amlairaśuktai rasamadyayuṣaiḥ pēyaṁ hi gulmāśmaribhēdanārtham||65||
amlairaśuktai rasamadyayuṣaiḥ pēyaṁ hi gulmāśmaribhēdanārtham||65||
bilvapramāṇō ghr̥tatailabhr̥ṣṭō yūṣaḥ kr̥taḥ śigrukamūlakalkāt|
bilvapramāṇō ghr̥tatailabhr̥ṣṭō yūṣaḥ kr̥taḥ śigrukamūlakalkāt|
+
śītō'śmabhit syāddadhimaṇḍayuktaḥ pēyaḥ prakāmaṁ lavaṇēna yuktaḥ||66||
śītō'śmabhit syāddadhimaṇḍayuktaḥ pēyaḥ prakāmaṁ lavaṇēna yuktaḥ||66||
jalēna śōbhāñjanamūlakalkaḥ śītō hitaścāśmariśarkarāsu|
jalēna śōbhāñjanamūlakalkaḥ śītō hitaścāśmariśarkarāsu|
+
sitōpalā vā samayāvaśūkā kr̥cchrēṣu sarvēṣvapi bhēṣajaṁ syāt||67||
sitōpalā vā samayāvaśūkā kr̥cchrēṣu sarvēṣvapi bhēṣajaṁ syāt||67||
pītvā'tha madyaṁ nigadaṁ rathēna hayēna vā śīghrajavēna yāyāt|
pītvā'tha madyaṁ nigadaṁ rathēna hayēna vā śīghrajavēna yāyāt|
+
taiḥ śarkarā pracyavatē'śmarī tu śamyēnna cēcchalyaviduddharēttām||68||
taiḥ śarkarā pracyavatē'śmarī tu śamyēnna cēcchalyaviduddharēttām||68||
rētōbhighātaprabhavē tu kr̥cchrē samīkṣya dōṣaṁ pratikarma kuryāt|
rētōbhighātaprabhavē tu kr̥cchrē samīkṣya dōṣaṁ pratikarma kuryāt|
+
kārpāsamūlaṁ vr̥ṣakāśmabhēdau balā sthirādīni gavēdhukā ca||69||
kārpāsamūlaṁ vr̥ṣakāśmabhēdau balā sthirādīni gavēdhukā ca||69||
vr̥ścīra aindrī ca punarnavā ca śatāvarī madhvasanākhyaparṇyau|
vr̥ścīra aindrī ca punarnavā ca śatāvarī madhvasanākhyaparṇyau|
+
tatkvāthasiddhaḥ pavanē rasaḥ syāt pittē'dhikē kṣīramathāpi sarpiḥ||70||
tatkvāthasiddhaḥ pavanē rasaḥ syāt pittē'dhikē kṣīramathāpi sarpiḥ||70||
kaphē ca yūṣādikamannapānaṁ saṁsargajē sarvahitaḥ kramaḥ syāt|
kaphē ca yūṣādikamannapānaṁ saṁsargajē sarvahitaḥ kramaḥ syāt|
+
ēvaṁ na cēcchāmyati tasya yuñjyāt surāṁ purāṇāṁ madhukāsavaṁ vā||71||
ēvaṁ na cēcchāmyati tasya yuñjyāt surāṁ purāṇāṁ madhukāsavaṁ vā||71||
vihaṅgamāṁsāni ca br̥ṁhaṇāya bastīṁśca śukrāśayaśōdhanārtham|
vihaṅgamāṁsāni ca br̥ṁhaṇāya bastīṁśca śukrāśayaśōdhanārtham|
+
śuddhasya tr̥ptasya ca vr̥ṣyayōgaiḥ priyānukūlāḥ pramadā vidhēyāḥ||72||
śuddhasya tr̥ptasya ca vr̥ṣyayōgaiḥ priyānukūlāḥ pramadā vidhēyāḥ||72||
kriyA hitA sA~ashmarisharkarAbhyAM kRucchre yathaiveha kaphAnilAbhyAm |
kriyA hitA sA~ashmarisharkarAbhyAM kRucchre yathaiveha kaphAnilAbhyAm |
+
kAryA~ashmarIbhedanapAtanAya visheShayuktaM shRuNu karma siddham ||59||
kAryA~ashmarIbhedanapAtanAya visheShayuktaM shRuNu karma siddham ||59||
pAShANabhedaM vRuShakaM shvadaMShTrApAThAbhayAvyoShashaTInikumbhAH |
pAShANabhedaM vRuShakaM shvadaMShTrApAThAbhayAvyoShashaTInikumbhAH |
+
hiMsrAkharAshvAshitivArakANAmervArukANAM [1] trapuShasya bIjam ||60||
hiMsrAkharAshvAshitivArakANAmervArukANAM [1] trapuShasya bIjam ||60||
utku~jcikA hi~ggu savetasAmlaM syAddve bRuhatyau hapuShA vacA ca |
utku~jcikA hi~ggu savetasAmlaM syAddve bRuhatyau hapuShA vacA ca |
+
cUrNaM pibedashmaribhedapakvaM sarpishca gomUtracaturguNaM taiH ||61||
cUrNaM pibedashmaribhedapakvaM sarpishca gomUtracaturguNaM taiH ||61||
mUlaM shvadaMShTrekShurakorubUkAt kShIreNa piShTaM bRuhatIdvayAcca |
mUlaM shvadaMShTrekShurakorubUkAt kShIreNa piShTaM bRuhatIdvayAcca |
+
AloDya dadhnA madhureNa peyaM dinAni saptAshmaribhedanAya ||62||
AloDya dadhnA madhureNa peyaM dinAni saptAshmaribhedanAya ||62||
punarnavAyorajanIshvadaMShTrAphalgupravAlAshca sadarbhapuShpAH |
punarnavAyorajanIshvadaMShTrAphalgupravAlAshca sadarbhapuShpAH |
+
kShIrAmbumadyekShurasaiH supiShTaM peyaM bhavedashmarisharkarAsu ||63||
kShIrAmbumadyekShurasaiH supiShTaM peyaM bhavedashmarisharkarAsu ||63||
truTiM surAhvaM lavaNAni pa~jca yavAgrajaM kundurukAshmabhedau |
truTiM surAhvaM lavaNAni pa~jca yavAgrajaM kundurukAshmabhedau |
+
kampillakaM gokShurakasya bIjamervArubIjaM trapuShasya bIjam ||64||
kampillakaM gokShurakasya bIjamervArubIjaM trapuShasya bIjam ||64||
cUrNIkRutaM citrakahi~ggumAsIyavAnitulyaM triphalAdvibhAgam |
cUrNIkRutaM citrakahi~ggumAsIyavAnitulyaM triphalAdvibhAgam |
+
amlairashuktai rasamadyayuShaiH peyaM hi gulmAshmaribhedanArtham ||65||
amlairashuktai rasamadyayuShaiH peyaM hi gulmAshmaribhedanArtham ||65||
bilvapramANo ghRutatailabhRuShTo yUShaH kRutaH shigrukamUlakalkAt |
bilvapramANo ghRutatailabhRuShTo yUShaH kRutaH shigrukamUlakalkAt |
+
shIto~ashmabhit syAddadhimaNDayuktaH peyaH prakAmaM lavaNena yuktaH ||66||
shIto~ashmabhit syAddadhimaNDayuktaH peyaH prakAmaM lavaNena yuktaH ||66||
jalena shobhA~jjanamUlakalkaH shIto hitashcAshmarisharkarAsu |
jalena shobhA~jjanamUlakalkaH shIto hitashcAshmarisharkarAsu |
+
sitopalA vA samayAvashUkA kRucchreShu sarveShvapi bheShajaM syAt ||67||
sitopalA vA samayAvashUkA kRucchreShu sarveShvapi bheShajaM syAt ||67||
pItvA~atha madyaM nigadaM rathena hayena vA shIghrajavena yAyAt |
pItvA~atha madyaM nigadaM rathena hayena vA shIghrajavena yAyAt |
+
taiH sharkarA pracyavate~ashmarI tu shamyenna cecchalyaviduddharettAm ||68||
taiH sharkarA pracyavate~ashmarI tu shamyenna cecchalyaviduddharettAm ||68||
retobhighAtaprabhave tu kRucchre samIkShya doShaM pratikarma kuryAt |
retobhighAtaprabhave tu kRucchre samIkShya doShaM pratikarma kuryAt |
+
kArpAsamUlaM vRuShakAshmabhedau balA sthirAdIni gavedhukA ca ||69||
kArpAsamUlaM vRuShakAshmabhedau balA sthirAdIni gavedhukA ca ||69||
vRushcIra aindrI ca punarnavA ca shatAvarI madhvasanAkhyaparNyau |
vRushcIra aindrI ca punarnavA ca shatAvarI madhvasanAkhyaparNyau |
+
tatkvAthasiddhaH pavane rasaH syAt pitte~adhike kShIramathApi sarpiH ||70||
tatkvAthasiddhaH pavane rasaH syAt pitte~adhike kShIramathApi sarpiH ||70||
kaphe ca yUShAdikamannapAnaM saMsargaje sarvahitaH kramaH syAt |
kaphe ca yUShAdikamannapAnaM saMsargaje sarvahitaH kramaH syAt |
+
evaM na cecchAmyati tasya yu~jjyAt surAM purANAM madhukAsavaM vA ||71||
evaM na cecchAmyati tasya yu~jjyAt surAM purANAM madhukAsavaM vA ||71||
viha~ggamAMsAni ca bRuMhaNAya bastIMshca shukrAshayashodhanArtham |
viha~ggamAMsAni ca bRuMhaNAya bastIMshca shukrAshayashodhanArtham |
+
shuddhasya tRuptasya ca vRuShyayogaiH priyAnukUlAH pramadA vidheyAH ||72||
shuddhasya tRuptasya ca vRuShyayogaiH priyAnukUlAH pramadA vidheyAH ||72||