Line 86:
Line 86:
चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|
चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|
+
प्रायश्चित्तं प्रशमनंप्रकृतिस्थापनं हितम्||३||
प्रायश्चित्तं प्रशमनंप्रकृतिस्थापनं हितम्||३||
Line 91:
Line 92:
cikitsitaṁ vyādhiharaṁ pathyaṁ sādhanamauṣadham|
cikitsitaṁ vyādhiharaṁ pathyaṁ sādhanamauṣadham|
+
prāyaścittaṁ praśamanaṁ prakr̥tisthāpanaṁ hitam||3||
prāyaścittaṁ praśamanaṁ prakr̥tisthāpanaṁ hitam||3||
Line 96:
Line 98:
cikitsitaM vyAdhiharaM pathyaM sAdhanamauShadham|
cikitsitaM vyAdhiharaM pathyaM sAdhanamauShadham|
+
prAyashcittaM prashamanaM prakRutisthApanaM hitam||3||
prAyashcittaM prashamanaM prakRutisthApanaM hitam||3||
Line 104:
Line 107:
===== Types of ''Bheshaja'' =====
===== Types of ''Bheshaja'' =====
−
भेषजं द्विविधं च तत्| स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्||४||
+
भेषजं द्विविधं च तत्|
−
bhēṣajaṁ dvividhaṁ ca tat| svasthasyōrjaskaraṁ kiñcit kiñcidārtasya
+
स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्||४||
−
rōganut||4||
+
+
bhēṣajaṁ dvividhaṁ ca tat|
+
+
svasthasyōrjaskaraṁ kiñcit kiñcidārtasya rōganut||4||
.. bheShajaM dvividhaM ca tat|
.. bheShajaM dvividhaM ca tat|
+
svasthasyorjaskaraM ki~jcit ki~jcidArtasya roganut||4||
svasthasyorjaskaraM ki~jcit ki~jcidArtasya roganut||4||
Line 130:
Line 137:
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्||५||
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्||५||
+
प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमेमतम्|
प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमेमतम्|
+
प्रायःशब्दोविशेषार्थो ह्युभयं ह्युभयार्थकृत्||६||
प्रायःशब्दोविशेषार्थो ह्युभयं ह्युभयार्थकृत्||६||
svasthasyōrjaskaraṁ yattu tadvr̥ṣyaṁ tadrasāyanam||5||
svasthasyōrjaskaraṁ yattu tadvr̥ṣyaṁ tadrasāyanam||5||
+
prāyaḥ, prāyēṇa rōgāṇāṁ dvitīyaṁ praśamē matam|
prāyaḥ, prāyēṇa rōgāṇāṁ dvitīyaṁ praśamē matam|
+
prāyaḥśabdō viśēṣārthō hyubhayaṁ hyubhayārthakr̥t||6||
prāyaḥśabdō viśēṣārthō hyubhayaṁ hyubhayārthakr̥t||6||
svasthasyorjaskaraM yattu tadvRuShyaM tadrasAyanam||5||
svasthasyorjaskaraM yattu tadvRuShyaM tadrasAyanam||5||
+
prAyaH, prAyeNa rogANAM dvitIyaM prashame matam|
prAyaH, prAyeNa rogANAM dvitIyaM prashame matam|
+
prAyaHshabdo visheShArtho hyubhayaM hyubhayArthakRut||6||
prAyaHshabdo visheShArtho hyubhayaM hyubhayArthakRut||6||
Line 614:
Line 627:
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||
−
इत्येषां पञ्चमूलानां|पञ्चानामुपकल्पयेत्|
+
इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्|
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||
Line 827:
Line 840:
भवन्ति चात्र-
भवन्ति चात्र-
+
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|
Line 840:
Line 854:
(इति द्वितीयं ब्राह्मरसायनम्)|
(इति द्वितीयं ब्राह्मरसायनम्)|
+
bhavanti cātra-
bhavanti cātra-
+
idaṁ rasāyanaṁ brāhmaṁ maharṣigaṇasēvitam|
idaṁ rasāyanaṁ brāhmaṁ maharṣigaṇasēvitam|
Line 856:
Line 872:
bhavanti cAtra-
bhavanti cAtra-
+
idaM rasAyanaM brAhmaM maharShigaNasevitam|
idaM rasAyanaM brAhmaM maharShigaNasevitam|
Line 879:
Line 896:
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|
+
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|
+
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|
+
विदारी वृषमूलानि काकोली काकनासिका||६४||
विदारी वृषमूलानि काकोली काकनासिका||६४||
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च|
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च|
+
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|
+
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|
+
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|
+
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|
+
इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||
इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||
कासश्वासहरश्चैव विशेषेणोपदिश्यते|
कासश्वासहरश्चैव विशेषेणोपदिश्यते|
+
क्षीणक्षतानां वृद्धानां बालानांचाङ्गवर्धनः||७०||
क्षीणक्षतानां वृद्धानां बालानांचाङ्गवर्धनः||७०||
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|
+
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||
अस्य मात्रांप्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|
अस्य मात्रांप्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|
+
अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत्पुनर्युवा||७२||
अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत्पुनर्युवा||७२||
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|
+
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादंपवनानुलोम्यम्||७३||
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादंपवनानुलोम्यम्||७३||
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|
+
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||
Line 920:
Line 950:
bilvō'gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalirbalā|
bilvō'gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalirbalā|
+
parṇyaścatasraḥ pippalyaḥ śvadaṁṣṭrā br̥hatīdvayam||62||
parṇyaścatasraḥ pippalyaḥ śvadaṁṣṭrā br̥hatīdvayam||62||
śr̥ṅgī tāmalakī drākṣā jīvantī puṣkarāguru|
śr̥ṅgī tāmalakī drākṣā jīvantī puṣkarāguru|
+
abhayā cāmr̥tā r̥ddhirjīvakarṣabhakau śaṭī||63||
abhayā cāmr̥tā r̥ddhirjīvakarṣabhakau śaṭī||63||
mustaṁ punarnavā mēdā sailā candanamutpalam|
mustaṁ punarnavā mēdā sailā candanamutpalam|
+
vidārī vr̥ṣamūlāni kākōlī kākanāsikā||64||
vidārī vr̥ṣamūlāni kākōlī kākanāsikā||64||
ēṣāṁ palōnmitān bhāgāñchatānyāmalakasya ca|
ēṣāṁ palōnmitān bhāgāñchatānyāmalakasya ca|
+
pañca dadyāttadaikadhyaṁ jaladrōṇē vipācayēt||65||
pañca dadyāttadaikadhyaṁ jaladrōṇē vipācayēt||65||
jñātvā gatarasānyētānyauṣadhānyatha taṁ rasam|
jñātvā gatarasānyētānyauṣadhānyatha taṁ rasam|
+
taccāmalakamuddhr̥tya niṣkulaṁ tailasarpiṣōḥ||66||
taccāmalakamuddhr̥tya niṣkulaṁ tailasarpiṣōḥ||66||
paladvādaśakē bhr̥ṣṭvā dattvā cārdhatulāṁ bhiṣak|
paladvādaśakē bhr̥ṣṭvā dattvā cārdhatulāṁ bhiṣak|
+
matsyaṇḍikāyāḥ pūtāyā lēhavatsādhu sādhayēt||67||
matsyaṇḍikāyāḥ pūtāyā lēhavatsādhu sādhayēt||67||
ṣaṭpalaṁ madhunaścātra siddhaśītē pradāpayēt|
ṣaṭpalaṁ madhunaścātra siddhaśītē pradāpayēt|
+
catuṣpalaṁ tugākṣīryāḥ pippalīdvipalaṁ tathā||68||
catuṣpalaṁ tugākṣīryāḥ pippalīdvipalaṁ tathā||68||
palamēkaṁ nidadhyācca tvagēlāpatrakēśarāt|
palamēkaṁ nidadhyācca tvagēlāpatrakēśarāt|
+
ityayaṁ cyavanaprāśaḥ paramuktō rasāyanaḥ||69||
ityayaṁ cyavanaprāśaḥ paramuktō rasāyanaḥ||69||
kāsaśvāsaharaścaiva viśēṣēṇōpadiśyatē|
kāsaśvāsaharaścaiva viśēṣēṇōpadiśyatē|
+
kṣīṇakṣatānāṁ vr̥ddhānāṁ bālānāṁ cāṅgavardhanaḥ||70||
kṣīṇakṣatānāṁ vr̥ddhānāṁ bālānāṁ cāṅgavardhanaḥ||70||
svarakṣayamurōrōgaṁ hr̥drōgaṁ vātaśōṇitam|
svarakṣayamurōrōgaṁ hr̥drōgaṁ vātaśōṇitam|
+
pipāsāṁ mūtraśukrasthān dōṣāṁścāpyapakarṣati||71||
pipāsāṁ mūtraśukrasthān dōṣāṁścāpyapakarṣati||71||
asya mātrāṁ prayuñjīta yōparundhyānna bhōjanam|
asya mātrāṁ prayuñjīta yōparundhyānna bhōjanam|
+
asya prayōgāccyavanaḥ suvr̥ddhō'bhūt punaryuvā||72||
asya prayōgāccyavanaḥ suvr̥ddhō'bhūt punaryuvā||72||
mēdhāṁ smr̥tiṁ kāntimanāmayatvamāyuḥprakarṣaṁ balamindriyāṇām|
mēdhāṁ smr̥tiṁ kāntimanāmayatvamāyuḥprakarṣaṁ balamindriyāṇām|
+
strīṣu praharṣaṁ paramagnivr̥ddhiṁ varṇaprasādaṁ pavanānulōmyam||73||
strīṣu praharṣaṁ paramagnivr̥ddhiṁ varṇaprasādaṁ pavanānulōmyam||73||
rasāyanasyāsya naraḥ prayōgāllabhēta jīrṇō'pi kuṭīpravēśāt|
rasāyanasyāsya naraḥ prayōgāllabhēta jīrṇō'pi kuṭīpravēśāt|
+
jarākr̥taṁ rūpamapāsya sarvaṁ bibharti rūpaṁnavayauvanasya||74||
jarākr̥taṁ rūpamapāsya sarvaṁ bibharti rūpaṁnavayauvanasya||74||
Line 961:
Line 1,004:
bilvo~agnimanthaH shyonAkaH kAshmaryaH pATalirbalA|
bilvo~agnimanthaH shyonAkaH kAshmaryaH pATalirbalA|
+
parNyashcatasraH pippalyaH shvadaMShTrA bRuhatIdvayam||62||
parNyashcatasraH pippalyaH shvadaMShTrA bRuhatIdvayam||62||
shRu~ggI tAmalakI drAkShA jIvantI puShkarAguru|
shRu~ggI tAmalakI drAkShA jIvantI puShkarAguru|
+
abhayA cAmRutA RuddhirjIvakarShabhakau shaTI||63||
abhayA cAmRutA RuddhirjIvakarShabhakau shaTI||63||
mustaM punarnavA medA sailA candanamutpalam|
mustaM punarnavA medA sailA candanamutpalam|
+
vidArI vRuShamUlAni kAkolI kAkanAsikA||64||
vidArI vRuShamUlAni kAkolI kAkanAsikA||64||
eShAM palonmitAn bhAgA~jchatAnyAmalakasya ca|
eShAM palonmitAn bhAgA~jchatAnyAmalakasya ca|
+
pa~jca dadyAttadaikadhyaM jaladroNe vipAcayet||65||
pa~jca dadyAttadaikadhyaM jaladroNe vipAcayet||65||
j~jAtvA gatarasAnyetAnyauShadhAnyatha taM rasam|
j~jAtvA gatarasAnyetAnyauShadhAnyatha taM rasam|
+
taccAmalakamuddhRutya niShkulaM tailasarpiShoH||66||
taccAmalakamuddhRutya niShkulaM tailasarpiShoH||66||
paladvAdashake bhRuShTvA dattvA cArdhatulAM bhiShak|
paladvAdashake bhRuShTvA dattvA cArdhatulAM bhiShak|
+
matsyaNDikAyAH pUtAyA lehavatsAdhu sAdhayet||67||
matsyaNDikAyAH pUtAyA lehavatsAdhu sAdhayet||67||
ShaTpalaM madhunashcAtra siddhashIte pradApayet|
ShaTpalaM madhunashcAtra siddhashIte pradApayet|
+
catuShpalaM tugAkShIryAH pippalIdvipalaM tathA||68||
catuShpalaM tugAkShIryAH pippalIdvipalaM tathA||68||
palamekaM nidadhyAcca tvagelApatrakesharAt|
palamekaM nidadhyAcca tvagelApatrakesharAt|
+
ityayaM cyavanaprAshaH paramukto rasAyanaH||69||
ityayaM cyavanaprAshaH paramukto rasAyanaH||69||
kAsashvAsaharashcaiva visheSheNopadishyate|
kAsashvAsaharashcaiva visheSheNopadishyate|
+
kShINakShatAnAM vRuddhAnAM bAlAnAM cA~ggavardhanaH||70||
kShINakShatAnAM vRuddhAnAM bAlAnAM cA~ggavardhanaH||70||
svarakShayamurorogaM hRudrogaM vAtashoNitam|
svarakShayamurorogaM hRudrogaM vAtashoNitam|
+
pipAsAM mUtrashukrasthAn doShAMshcApyapakarShati||71||
pipAsAM mUtrashukrasthAn doShAMshcApyapakarShati||71||
asya mAtrAM prayu~jjIta yoparundhyAnna bhojanam|
asya mAtrAM prayu~jjIta yoparundhyAnna bhojanam|
+
asya prayogAccyavanaH suvRuddho~abhUt punaryuvA||72||
asya prayogAccyavanaH suvRuddho~abhUt punaryuvA||72||
medhAM smRutiM kAntimanAmayatvamAyuHprakarShaM balamindriyANAm|
medhAM smRutiM kAntimanAmayatvamAyuHprakarShaM balamindriyANAm|
+
strIShu praharShaM paramagnivRuddhiM varNaprasAdaM pavanAnulomyam||73||
strIShu praharShaM paramagnivRuddhiM varNaprasAdaM pavanAnulomyam||73||
rasAyanasyAsya naraH prayogAllabheta jIrNo~api kuTIpraveshAt|
rasAyanasyAsya naraH prayogAllabheta jIrNo~api kuTIpraveshAt|
+
jarAkRutaM rUpamapAsya sarvaM bibharti rUpaM navayauvanasya||74||
jarAkRutaM rUpamapAsya sarvaM bibharti rUpaM navayauvanasya||74||
Line 1,028:
Line 1,084:
(iti pañcamō harītakīyōgaḥ)|
(iti pañcamō harītakīyōgaḥ)|
+
harItakyAmalakabibhItakapa~jcapa~jcamUlaniryUhe pippalImadhukamadhUkakAkolIkShIrakAkolyAtmaguptAjIvakarShabhakakShIrashuklAkalkasamprayuktenavidArIsvarasena kShIrAShTaguNasamprayuktena ca sarpiShaH kumbhaM sAdhayitvA prayu~jjAno~agnibalasamAM [1] mAtrAM jIrNe ca kShIrasarpirbhyAMshAliShaShTikamuShNodakAnupAnamashna~jjarAvyAdhipApAbhicAravyapagatabhayaH sharIrendriyabuddhibalamatulamupalabhyApratihatasarvArambhaHparamAyuranavApnuyAt||76||
harItakyAmalakabibhItakapa~jcapa~jcamUlaniryUhe pippalImadhukamadhUkakAkolIkShIrakAkolyAtmaguptAjIvakarShabhakakShIrashuklAkalkasamprayuktenavidArIsvarasena kShIrAShTaguNasamprayuktena ca sarpiShaH kumbhaM sAdhayitvA prayu~jjAno~agnibalasamAM [1] mAtrAM jIrNe ca kShIrasarpirbhyAMshAliShaShTikamuShNodakAnupAnamashna~jjarAvyAdhipApAbhicAravyapagatabhayaH sharIrendriyabuddhibalamatulamupalabhyApratihatasarvArambhaHparamAyuranavApnuyAt||76||
Line 1,045:
Line 1,102:
===== Summary =====
===== Summary =====
+
भवन्तिचात्र-
भवन्तिचात्र-
+
यथाऽमराणाममृतं यथा भोगवतांसुधा|
यथाऽमराणाममृतं यथा भोगवतांसुधा|
+
तथाऽभवन्महर्षीणां रसायनविधिपुरा||७८||
तथाऽभवन्महर्षीणां रसायनविधिपुरा||७८||
न जरां न च दौर्बल्यं नातुर्यं निधनं न च|
न जरां न च दौर्बल्यं नातुर्यं निधनं न च|
+
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||
न केवलं दीर्घमिहायुरश्नुते रसायनं योविधिवन्निषेवते|
न केवलं दीर्घमिहायुरश्नुते रसायनं योविधिवन्निषेवते|
+
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम्||८०||
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम्||८०||
bhavanticātra-
bhavanticātra-
+
yathā'marāṇāmamr̥taṁ yathā bhōgavatāṁ sudhā|
yathā'marāṇāmamr̥taṁ yathā bhōgavatāṁ sudhā|
+
tathā'bhavanmaharṣīṇāṁ rasāyanavidhiḥpurā||78||
tathā'bhavanmaharṣīṇāṁ rasāyanavidhiḥpurā||78||
na jarāṁ na ca daurbalyaṁ nāturyaṁ nidhanaṁ na ca|
na jarāṁ na ca daurbalyaṁ nāturyaṁ nidhanaṁ na ca|
+
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā||79||
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā||79||
na kēvalaṁ dīrghamihāyuraśnutē rasāyanaṁ yō vidhivanniṣēvatē|
na kēvalaṁ dīrghamihāyuraśnutē rasāyanaṁ yō vidhivanniṣēvatē|
+
gatiṁ sa dēvarṣiniṣēvitāṁ śubhāṁ prapadyatē brahma athēti cākṣayam||80||
gatiṁ sa dēvarṣiniṣēvitāṁ śubhāṁ prapadyatē brahma athēti cākṣayam||80||
bhavanti cAtra-
bhavanti cAtra-
+
yathA~amarANAmamRutaM yathA bhogavatAM sudhA|
yathA~amarANAmamRutaM yathA bhogavatAM sudhA|
+
tathA~abhavanmaharShINAM rasAyanavidhiH purA||78||
tathA~abhavanmaharShINAM rasAyanavidhiH purA||78||
na jarAM na ca daurbalyaM nAturyaM nidhanaM na ca|
na jarAM na ca daurbalyaM nAturyaM nidhanaM na ca|
+
jagmurvarShasahasrANi rasAyanaparAH purA||79||
jagmurvarShasahasrANi rasAyanaparAH purA||79||
na kevalaM dIrghamihAyurashnute rasAyanaM yo vidhivanniShevate|
na kevalaM dIrghamihAyurashnute rasAyanaM yo vidhivanniShevate|
+
gatiM sa devarShiniShevitAM shubhAM prapadyate brahma tatheti cAkShayam [2] ||80||
gatiM sa devarShiniShevitAM shubhAM prapadyate brahma tatheti cAkShayam [2] ||80||
Line 1,080:
Line 1,150:
तत्रश्लोकः-
तत्रश्लोकः-
+
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|
+
रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||
रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||
tatra ślōkaḥ-
tatra ślōkaḥ-
+
abhayāmalakīyē'smin ṣaḍyōgāḥ parikīrtitāḥ|
abhayāmalakīyē'smin ṣaḍyōgāḥ parikīrtitāḥ|
+
rasāyanānāṁ siddhānāmāyuryairanuvartatē||81||
rasāyanānāṁ siddhānāmāyuryairanuvartatē||81||
tatra shlokaH-
tatra shlokaH-
+
abhayAmalakIye~asmin ShaDyogAH parikIrtitAH|
abhayAmalakIye~asmin ShaDyogAH parikIrtitAH|
+
rasAyanAnAM siddhAnAmAyuryairanuvartate||81||
rasAyanAnAM siddhAnAmAyuryairanuvartate||81||
Line 1,106:
Line 1,182:
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||
+
इति ह स्माह भगवानात्रेयः||२||
इति ह स्माह भगवानात्रेयः||२||
athātaḥ prāṇakāmīyaṁ rasāyanapādaṁvyākhyāsyāmaḥ||1||
athātaḥ prāṇakāmīyaṁ rasāyanapādaṁvyākhyāsyāmaḥ||1||
+
iti ha smāha bhagavānātrēyaḥ||2||
iti ha smāha bhagavānātrēyaḥ||2||
athAtaH prANakAmIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||
athAtaH prANakAmIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||
+
iti ha smAha bhagavAnAtreyaH||2||
iti ha smAha bhagavAnAtreyaH||2||
Line 1,135:
Line 1,214:
भवतश्चात्र-
भवतश्चात्र-
+
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च|
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च|
+
अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च||५||
अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च||५||
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी|
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी|
+
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य||६||
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य||६||
Line 1,146:
Line 1,228:
bhavataścātra-
bhavataścātra-
+
br̥haccharīraṁ girisārasāraṁ sthirēndriyaṁ cātibalēndriyaṁ ca|
br̥haccharīraṁ girisārasāraṁ sthirēndriyaṁ cātibalēndriyaṁ ca|
+
adhr̥ṣyamanyairatikāntarūpaṁ praśastipūjāsukhacittabhāk ca||5||
adhr̥ṣyamanyairatikāntarūpaṁ praśastipūjāsukhacittabhāk ca||5||
+
balaṁ mahadvarṇaviśuddhiragryā svarō ghanaughastanitānukārī|
balaṁ mahadvarṇaviśuddhiragryā svarō ghanaughastanitānukārī|
+
bhavatyapatyaṁ vipulaṁ sthiraṁ ca samaśnatō yōgamimaṁ narasya||6||
bhavatyapatyaṁ vipulaṁ sthiraṁ ca samaśnatō yōgamimaṁ narasya||6||
Line 1,157:
Line 1,243:
bhavatashcAtra-
bhavatashcAtra-
+
bRuhaccharIraM girisArasAraM sthirendriyaM cAtibalendriyaM ca|
bRuhaccharIraM girisArasAraM sthirendriyaM cAtibalendriyaM ca|
+
adhRuShyamanyairatikAntarUpaM prashastipUjAsukhacittabhAk ca||5||
adhRuShyamanyairatikAntarUpaM prashastipUjAsukhacittabhAk ca||5||
balaM mahadvarNavishuddhiragryA svaro ghanaughastanitAnukArI|
balaM mahadvarNavishuddhiragryA svaro ghanaughastanitAnukArI|
+
bhavatyapatyaM vipulaM sthiraM ca samashnato yogamimaM narasya||6||
bhavatyapatyaM vipulaM sthiraM ca samashnato yogamimaM narasya||6||
Line 1,269:
Line 1,358:
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासेसङ्गृह्य यवपल्ले माषपल्ले वानिधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासेसङ्गृह्य यवपल्ले माषपल्ले वानिधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे
−
प्रयोक्तुमारभेतशीतस्निग्धमधुरोपस्कृतशरीरः| पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधुसाधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत्सर्पिषाऽन्तर्मुखमभ्यज्य| तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः| प्रयोगविधानेन सहस्रपर एवभल्लातकप्रयोगः| जीर्णे च ससर्पिषा पयसाशालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः| तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३||
+
प्रयोक्तुमारभेतशीतस्निग्धमधुरोपस्कृतशरीरः|
+
पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधुसाधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत्सर्पिषाऽन्तर्मुखमभ्यज्य|
+
तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः|
+
प्रयोगविधानेन सहस्रपर एवभल्लातकप्रयोगः|
+
जीर्णे च ससर्पिषा पयसाशालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः|
+
तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३||
(इति भल्लातकक्षीरम्)|
(इति भल्लातकक्षीरम्)|
Line 1,338:
Line 1,432:
भवन्तिचात्र-
भवन्तिचात्र-
+
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानिच|
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानिच|
+
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||
एते दशविधास्त्वेषां प्रयोगाःपरिकीर्तिताः|
एते दशविधास्त्वेषां प्रयोगाःपरिकीर्तिताः|
+
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|
+
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९||
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९||
Line 1,350:
Line 1,448:
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|
+
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|
+
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||
तस्मादायुःप्रकर्षार्थं प्राणकामैःसुखार्थिभिः|
तस्मादायुःप्रकर्षार्थं प्राणकामैःसुखार्थिभिः|
+
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||
bhavanticātra-
bhavanticātra-
+
bhallātakāni tīkṣṇāni pākīnyagnisamānica|
bhallātakāni tīkṣṇāni pākīnyagnisamānica|
+
bhavantyamr̥takalpāni prayuktāni yathāvidhi||17||
bhavantyamr̥takalpāni prayuktāni yathāvidhi||17||
ētē daśavidhāstvēṣāṁ prayōgāḥparikīrtitāḥ|
ētē daśavidhāstvēṣāṁ prayōgāḥparikīrtitāḥ|
+
rōgaprakr̥tisātmyajñastān prayōgān prakalpayēt||18||
rōgaprakr̥tisātmyajñastān prayōgān prakalpayēt||18||
kaphajō na sa rōgō'sti navibandhō'stikaścana|
kaphajō na sa rōgō'sti navibandhō'stikaścana|
+
yaṁ na bhallātakaṁ hanyācchīghraṁ mēdhāgnivardhanam||19||
yaṁ na bhallātakaṁ hanyācchīghraṁ mēdhāgnivardhanam||19||
Line 1,371:
Line 1,476:
prāṇakāmāḥ purā jīrṇāścyavanādyāmaharṣayaḥ|
prāṇakāmāḥ purā jīrṇāścyavanādyāmaharṣayaḥ|
+
rasāyanaiḥ śivairētairbabhūvuramitāyuṣaḥ||20||
rasāyanaiḥ śivairētairbabhūvuramitāyuṣaḥ||20||
brāhmaṁ tapō brahmacaryamadhyātmadhyānamēva ca|
brāhmaṁ tapō brahmacaryamadhyātmadhyānamēva ca|
+
dīrghāyuṣō yathākāmaṁ sambhr̥tya tridivaṁ gatāḥ||21||
dīrghāyuṣō yathākāmaṁ sambhr̥tya tridivaṁ gatāḥ||21||
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ|
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ|
+
rasāyanavidhiḥ sēvyō vidhivatsusamāhitaiḥ||22||
rasāyanavidhiḥ sēvyō vidhivatsusamāhitaiḥ||22||
Line 1,382:
Line 1,490:
bhallAtakAni tIkShNAni pAkInyagnisamAni ca|
bhallAtakAni tIkShNAni pAkInyagnisamAni ca|
+
bhavantyamRutakalpAni prayuktAni yathAvidhi||17||
bhavantyamRutakalpAni prayuktAni yathAvidhi||17||
ete dashavidhAstveShAM prayogAH parikIrtitAH|
ete dashavidhAstveShAM prayogAH parikIrtitAH|
+
rogaprakRutisAtmyaj~jastAn prayogAn prakalpayet||18||
rogaprakRutisAtmyaj~jastAn prayogAn prakalpayet||18||
kaphajo na sa rogo~asti na vibandho~asti kashcana|
kaphajo na sa rogo~asti na vibandho~asti kashcana|
+
yaM na bhallAtakaM hanyAcchIghraM medhAgnivardhanam||19||
yaM na bhallAtakaM hanyAcchIghraM medhAgnivardhanam||19||
Line 1,393:
Line 1,504:
prANakAmAH purA jIrNAshcyavanAdyA maharShayaH|
prANakAmAH purA jIrNAshcyavanAdyA maharShayaH|
+
rasAyanaiH shivairetairbabhUvuramitAyuShaH||20||
rasAyanaiH shivairetairbabhUvuramitAyuShaH||20||
brAhmaM [1] tapo brahmacaryamadhyAtmadhyAnameva ca|
brAhmaM [1] tapo brahmacaryamadhyAtmadhyAnameva ca|
+
dIrghAyuSho yathAkAmaM sambhRutya tridivaM gatAH||21||
dIrghAyuSho yathAkAmaM sambhRutya tridivaM gatAH||21||
tasmAdAyuHprakarShArthaM prANakAmaiH sukhArthibhiH|
tasmAdAyuHprakarShArthaM prANakAmaiH sukhArthibhiH|
+
rasAyanavidhiH sevyo vidhivatsusamAhitaiH||22||
rasAyanavidhiH sevyo vidhivatsusamAhitaiH||22||
Line 1,412:
Line 1,526:
रसायनानां संयोगाः सिद्धाभूतहितैषिणा|
रसायनानां संयोगाः सिद्धाभूतहितैषिणा|
+
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ||२३||
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ||२३||
Line 1,417:
Line 1,532:
rasāyanānāṁ saṁyōgāḥ siddhā bhūtahitaiṣiṇā|
rasāyanānāṁ saṁyōgāḥ siddhā bhūtahitaiṣiṇā|
+
nirdiṣṭāḥ prāṇakāmīyē saptatriṁśanmaharṣiṇā ||23||
nirdiṣṭāḥ prāṇakāmīyē saptatriṁśanmaharṣiṇā ||23||
Line 1,422:
Line 1,538:
rasAyanAnAM saMyogAH siddhA bhUtahitaiShiNA|
rasAyanAnAM saMyogAH siddhA bhUtahitaiShiNA|
+
nirdiShTAH prANakAmIye saptatriMshanmaharShiNA ||23||
nirdiShTAH prANakAmIye saptatriMshanmaharShiNA ||23||