Changes

Jump to navigation Jump to search
Line 732: Line 732:  
तर्षयति, स्तम्भयति, खरविशदरूक्षत्वात् पक्षवधग्रहापतानकार्दितप्रभृतींश्च  
 
तर्षयति, स्तम्भयति, खरविशदरूक्षत्वात् पक्षवधग्रहापतानकार्दितप्रभृतींश्च  
 
वातविकारानुपजनयति||४३||  
 
वातविकारानुपजनयति||४३||  
 +
 
kaṣāyō rasaḥ saṁśamanaḥ saṅgrāhī sandhānakaraḥ pīḍanō rōpaṇaḥ  
 
kaṣāyō rasaḥ saṁśamanaḥ saṅgrāhī sandhānakaraḥ pīḍanō rōpaṇaḥ  
 
śōṣaṇaḥ stambhanaḥ ślēṣmaraktapittapraśamanaḥ  
 
śōṣaṇaḥ stambhanaḥ ślēṣmaraktapittapraśamanaḥ  
Line 744: Line 745:  
kaShAyo rasaH saMshamanaH sa~ggrAhI sandhAnakaraH pIDano ropaNaH shoShaNaH stambhanaH shleShmaraktapittaprashamanaH sharIrakledasyopayoktArUkShaH shIto~alaghushca|  
 
kaShAyo rasaH saMshamanaH sa~ggrAhI sandhAnakaraH pIDano ropaNaH shoShaNaH stambhanaH shleShmaraktapittaprashamanaH sharIrakledasyopayoktArUkShaH shIto~alaghushca|  
 
sa eva~gguNo~apyeka evAtyarthamupayujyamAna AsyaM shoShayati, hRudayaM pIDayati, udaramAdhmApayati, vAcaM nigRuhNAti, srotAMsyavabadhnAti,shyAvatvamApAdayati, puMstvamupahanti, viShTabhya jarAM gacchati, vAtamUtrapurISharetAMsyavagRuhNAti, karshayati, glapayati, tarShayati, stambhayati,kharavishadarUkShatvAt pakShavadhagrahApatAnakArditaprabhRutIMshca vAtavikArAnupajanayati||43||  
 
sa eva~gguNo~apyeka evAtyarthamupayujyamAna AsyaM shoShayati, hRudayaM pIDayati, udaramAdhmApayati, vAcaM nigRuhNAti, srotAMsyavabadhnAti,shyAvatvamApAdayati, puMstvamupahanti, viShTabhya jarAM gacchati, vAtamUtrapurISharetAMsyavagRuhNAti, karshayati, glapayati, tarShayati, stambhayati,kharavishadarUkShatvAt pakShavadhagrahApatAnakArditaprabhRutIMshca vAtavikArAnupajanayati||43||  
Kashya rasa is pacifying, astringent, union-promoting, compressing, healing, absorbing, checking (discharges), pacifies kapha, rakta and pitta, utilizes the body fluid, is rough, cold and slightly light.  
+
 
This, though possessing so many qualities, if used singly and excessively, dries up mouth, causes heart-ache, it causes distended abdomen, obstructs speech, constricts body channels, darkens complexion, decreases reproductive potency, delays digestion, causes distension of abdomen, checks flatus, urine, faeces and semen, produces emaciation, malaise, thirst, stiffness, and because of its coarseness, non-sliminess and roughness, causes vatika disorders like hemiplegia, spasm, convulsions, facial paralysis etc. [43]
+
''Kashya rasa'' is pacifying, astringent, union-promoting, compressing, healing, absorbing, checking (discharges), pacifies ''kapha, rakta'' and ''pitta'', utilizes the body fluid, is rough, cold and slightly light.  
 +
 
 +
This, though possessing so many qualities, if used singly and excessively, dries up mouth, causes heart-ache, it causes distended abdomen, obstructs speech, constricts body channels, darkens complexion, decreases reproductive potency, delays digestion, causes distension of abdomen, checks flatus, urine, feces and semen, produces emaciation, malaise, thirst, stiffness, and because of its coarseness, non-sliminess and roughness, causes ''vatika'' disorders like hemiplegia, spasm, convulsions, facial paralysis etc. [43]
 +
 
 
इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपकाराय  
 
इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपकाराय  
 
भवन्त्यध्यात्मलोकस्य, अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः;  
 
भवन्त्यध्यात्मलोकस्य, अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः;  
 
तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति||४४||  
 
तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति||४४||  
 +
 
ityēvamētē ṣaḍrasāḥ pr̥thaktvēnaikatvēna vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalōkasya,  
 
ityēvamētē ṣaḍrasāḥ pr̥thaktvēnaikatvēna vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalōkasya,  
 
apakārakarāḥ punaratō'nyathā bhavantyupayujyamānāḥ;  
 
apakārakarāḥ punaratō'nyathā bhavantyupayujyamānāḥ;  
 
tān vidvānupakārārthamēva mātraśaḥ samyagupayōjayēditi||44||  
 
tān vidvānupakārārthamēva mātraśaḥ samyagupayōjayēditi||44||  
 +
 
ityevamete ShaDrasAH pRuthaktvenaikatvena vA mAtrashaH [27] samyagupayujyamAnA upakArAya bhavantyadhyAtmalokasya, apakArakarAH punarato~anyathAbhavantyupayujyamAnAH; tAn vidvAnupakArArthameva mAtrashaH samyagupayojayediti||44||  
 
ityevamete ShaDrasAH pRuthaktvenaikatvena vA mAtrashaH [27] samyagupayujyamAnA upakArAya bhavantyadhyAtmalokasya, apakArakarAH punarato~anyathAbhavantyupayujyamAnAH; tAn vidvAnupakArArthameva mAtrashaH samyagupayojayediti||44||  
These six rasas, when used in proper quantity, are beneficial for all human beings, otherwise become harmful. Hence the wise should use these properly in proper quantity in order to derive benefit (from them) [44]
+
 
 +
These six ''rasas'', when used in proper quantity, are beneficial for all human beings, otherwise become harmful. Hence the wise should use these properly in proper quantity in order to derive benefit (from them) [44]
 +
 
 
Veerya (potency):
 
Veerya (potency):
 
भवन्ति चात्र-  
 
भवन्ति चात्र-  

Navigation menu