Changes

Jump to navigation Jump to search
14 bytes added ,  13:05, 6 December 2018
Line 364: Line 364:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्|  
 
कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्|  
 +
 
मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत्||२८||
 
मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत्||२८||
    
निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः|  
 
निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः|  
 +
 
वीतमोहरजोदोषलोभमानमदस्पृहः||२९||
 
वीतमोहरजोदोषलोभमानमदस्पृहः||२९||
    
tatra ślōkau- kāraṇaṁ nāmanirvr̥ttiṁ pūrvarūpāṇyupadravān|  
 
tatra ślōkau- kāraṇaṁ nāmanirvr̥ttiṁ pūrvarūpāṇyupadravān|  
 +
 
mārgau dōṣānubandhaṁ ca sādhyatvaṁ na ca hētumat||28||  
 
mārgau dōṣānubandhaṁ ca sādhyatvaṁ na ca hētumat||28||  
    
nidānē raktapittasya vyājahāra punarvasuḥ|  
 
nidānē raktapittasya vyājahāra punarvasuḥ|  
 +
 
vītamōharajōdōṣalōbhamānamadaspr̥haḥ||29||  
 
vītamōharajōdōṣalōbhamānamadaspr̥haḥ||29||  
    
tatra shlokau- kAraNaM nAmanirvRuttiM pUrvarUpANyupadravAn|  
 
tatra shlokau- kAraNaM nAmanirvRuttiM pUrvarUpANyupadravAn|  
 +
 
mArgau doShAnubandhaM ca sAdhyatvaM na ca hetumat||28||  
 
mArgau doShAnubandhaM ca sAdhyatvaM na ca hetumat||28||  
    
nidAne raktapittasya vyAjahAra punarvasuH|  
 
nidAne raktapittasya vyAjahAra punarvasuH|  
 +
 
vItamoharajodoShalobhamAnamadaspRuhaH||29||
 
vItamoharajodoShalobhamAnamadaspRuhaH||29||
    
Now summarizing the chapter–  
 
Now summarizing the chapter–  
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Etiology, etymology of the disease, prodroma, complications, routes, association of ''doshas'', curability (or otherwise), with reasoning – all this has been addressed in the chapter on diagnosis of ''raktapitta'' by Punarvasu who has shed off ''tamas'' and ''rajas, doshas,'' greed, conceit and pride. [28-29]
 
Etiology, etymology of the disease, prodroma, complications, routes, association of ''doshas'', curability (or otherwise), with reasoning – all this has been addressed in the chapter on diagnosis of ''raktapitta'' by Punarvasu who has shed off ''tamas'' and ''rajas, doshas,'' greed, conceit and pride. [28-29]
 
</div>
 
</div>
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते| निदानस्थाने रक्तपित्तनिदानं नाम  द्वितीयोऽध्यायः||२||
+
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते|  
 +
 
 +
निदानस्थाने रक्तपित्तनिदानं नाम  द्वितीयोऽध्यायः||२||
 +
 
 +
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē
 +
 
 +
nidānasthānē raktapittanidānaṁ nāma dvitīyō'dhyāyaḥ||2||
   −
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē nidānasthānē raktapittanidānaṁ nāma dvitīyō'dhyāyaḥ||2||
+
ityagniveshakRute tantre carakapratisaMskRute
   −
ityagniveshakRute tantre carakapratisaMskRute nidAnasthAne raktapittanidAnaM nAma dvitIyo~adhyAyaH||2||  
+
nidAnasthAne raktapittanidAnaM nAma dvitIyo~adhyAyaH||2||  
    
Thus ends the second chapter on diagnosis of ''raktapitta'' in [[Nidana Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. [2]
 
Thus ends the second chapter on diagnosis of ''raktapitta'' in [[Nidana Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. [2]

Navigation menu