Changes

Jump to navigation Jump to search
11 bytes added ,  13:04, 6 December 2018
Line 306: Line 306:     
यत् कृष्णमथवा नीलं यद्वा शक्रधनुष्प्रभम्|  
 
यत् कृष्णमथवा नीलं यद्वा शक्रधनुष्प्रभम्|  
 +
 
रक्तपित्तमसाध्यं तद्वाससो रञ्जनं च यत्||२४||
 
रक्तपित्तमसाध्यं तद्वाससो रञ्जनं च यत्||२४||
    
भृशं पूत्यतिमात्रं च सर्वोपद्रववच्च यत्|  
 
भृशं पूत्यतिमात्रं च सर्वोपद्रववच्च यत्|  
 +
 
बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत्||२५||
 
बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत्||२५||
    
येन चोपहतो रक्तं रक्तपित्तेन मानवः|  
 
येन चोपहतो रक्तं रक्तपित्तेन मानवः|  
 +
 
पश्येद्दृश्यं वियच्चापि तच्चासाध्यं न संशयः||२६||
 
पश्येद्दृश्यं वियच्चापि तच्चासाध्यं न संशयः||२६||
   Line 317: Line 320:     
yat kr̥ṣṇamathavā nīlaṁ yadvā śakradhanuṣprabham|  
 
yat kr̥ṣṇamathavā nīlaṁ yadvā śakradhanuṣprabham|  
 +
 
raktapittamasādhyaṁ tadvāsasō rañjanaṁ ca yat||24||  
 
raktapittamasādhyaṁ tadvāsasō rañjanaṁ ca yat||24||  
    
bhr̥śaṁ pūtyatimātraṁ ca sarvōpadravavacca yat|  
 
bhr̥śaṁ pūtyatimātraṁ ca sarvōpadravavacca yat|  
 +
 
balamāṁsakṣayē yacca tacca raktamasiddhimat||25||  
 
balamāṁsakṣayē yacca tacca raktamasiddhimat||25||  
    
yēna cōpahatō raktaṁ raktapittēna mānavaḥ|  
 
yēna cōpahatō raktaṁ raktapittēna mānavaḥ|  
 +
 
paśyēddr̥śyaṁ viyaccāpi taccāsādhyaṁ na saṁśayaḥ||26||
 
paśyēddr̥śyaṁ viyaccāpi taccāsādhyaṁ na saṁśayaḥ||26||
   Line 328: Line 334:     
yat kRuShNamathavA nIlaM yadvA shakradhanuShprabham|  
 
yat kRuShNamathavA nIlaM yadvA shakradhanuShprabham|  
 +
 
raktapittamasAdhyaM tadvAsaso ra~jjanaM ca yat||24||  
 
raktapittamasAdhyaM tadvAsaso ra~jjanaM ca yat||24||  
    
bhRushaM pUtyatimAtraM ca sarvopadravavacca yat|  
 
bhRushaM pUtyatimAtraM ca sarvopadravavacca yat|  
 +
 
balamAMsakShaye yacca tacca raktamasiddhimat||25||  
 
balamAMsakShaye yacca tacca raktamasiddhimat||25||  
    
yena copahato raktaM raktapittena mAnavaH|  
 
yena copahato raktaM raktapittena mAnavaH|  
 +
 
pashyeddRushyaM viyaccApi taccAsAdhyaM na saMshayaH||26||
 
pashyeddRushyaM viyaccApi taccAsAdhyaM na saMshayaH||26||
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 339: Line 348:  
</div>
 
</div>
 
तत्रासाध्यं परित्याज्यं, याप्यं यत्नेन यापयेत्|  
 
तत्रासाध्यं परित्याज्यं, याप्यं यत्नेन यापयेत्|  
 +
 
साध्यं चावहितः सिद्धैर्भेषजैः साधयेद्भिषक्||२७|
 
साध्यं चावहितः सिद्धैर्भेषजैः साधयेद्भिषक्||२७|
    
tatrāsādhyaṁ parityājyaṁ, yāpyaṁ yatnēna yāpayēt|  
 
tatrāsādhyaṁ parityājyaṁ, yāpyaṁ yatnēna yāpayēt|  
 +
 
sādhyaṁ cāvahitaḥ siddhairbhēṣajaiḥ sādhayēdbhiṣak||27||
 
sādhyaṁ cāvahitaḥ siddhairbhēṣajaiḥ sādhayēdbhiṣak||27||
    
tatrAsAdhyaM parityAjyaM, yApyaM yatnena yApayet|  
 
tatrAsAdhyaM parityAjyaM, yApyaM yatnena yApayet|  
 +
 
sAdhyaM cAvahitaH siddhairbheShajaiH sAdhayedbhiShak||27||
 
sAdhyaM cAvahitaH siddhairbheShajaiH sAdhayedbhiShak||27||
   −
A patient suffering from the incurable variant should be avoided, while the one with the palliable variant should be managed with efforts and the curable one should be treated successfully with tried remedies. [27]  
+
A patient suffering from the incurable variant should be avoided, while the one with the palliable variant should be managed with efforts and the curable one should be treated successfully with tried remedies. [27]
    
==== Summary ====
 
==== Summary ====

Navigation menu