Changes

Jump to navigation Jump to search
Line 2,007: Line 2,007:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसङ्ग्रहः|  
 
प्रागुत्पत्तिर्निमित्तानि प्राग्रूपं रूपसङ्ग्रहः|  
समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मणः||१९०||  
+
समासाद् व्यासतश्चोक्तं भेषजं राजयक्ष्मणः||१९०||
 +
 
नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता|  
 
नामहेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता|  
 
इत्युक्तः सङ्ग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते||१९१||  
 
इत्युक्तः सङ्ग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते||१९१||  
 +
 
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
prāgutpattirnimittāni prāgrūpaṁ rūpasaṅgrahaḥ|  
 
prāgutpattirnimittāni prāgrūpaṁ rūpasaṅgrahaḥ|  
 
samāsād vyāsataścōktaṁ bhēṣajaṁ rājayakṣmaṇaḥ||190||  
 
samāsād vyāsataścōktaṁ bhēṣajaṁ rājayakṣmaṇaḥ||190||  
 +
 
nāmahēturasādhyatvaṁ sādhyatvaṁ kr̥cchrasādhyatā|  
 
nāmahēturasādhyatvaṁ sādhyatvaṁ kr̥cchrasādhyatā|  
 
ityuktaḥ saṅgrahaḥ kr̥tsnō rājayakṣmacikitsitē||191||  
 
ityuktaḥ saṅgrahaḥ kr̥tsnō rājayakṣmacikitsitē||191||  
 +
 
tatra shlokau-  
 
tatra shlokau-  
 +
 
prAgutpattirnimittAni prAgrUpaM rUpasa~ggrahaH|  
 
prAgutpattirnimittAni prAgrUpaM rUpasa~ggrahaH|  
 
samAsAd vyAsatashcoktaM bheShajaM rAjayakShmaNaH||190||  
 
samAsAd vyAsatashcoktaM bheShajaM rAjayakShmaNaH||190||  
 +
 
nAmaheturasAdhyatvaM sAdhyatvaM kRucchrasAdhyatA|  
 
nAmaheturasAdhyatvaM sAdhyatvaM kRucchrasAdhyatA|  
 
ityuktaH sa~ggrahaH kRutsno rAjayakShmacikitsite||191||
 
ityuktaH sa~ggrahaH kRutsno rAjayakShmacikitsite||191||
   −
Concerning rajayakshma, the protogenesis, etiological factors, premonitory symptoms band syndromes of designations and symptoms have been described in brief and methods of treatment extensively.Explanations of the designation of rajayakshma, incurable, curable, and formidable conditions: these have been addressed in this chapter on the ‘ Therapeutics of rajayakshma ’. [190-191]
+
Concerning ''rajayakshma'', the protogenesis, etiological factors, premonitory symptoms band syndromes of designations and symptoms have been described in brief and methods of treatment extensively. Explanations of the designation of ''rajayakshma,'' incurable, curable, and formidable conditions: these have been addressed in this chapter on the ‘ Therapeutics of ''rajayakshma'' ’. [190-191]
    
=== Tattva Vimarsha ===  
 
=== Tattva Vimarsha ===  

Navigation menu