Changes

Jump to navigation Jump to search
Line 360: Line 360:  
पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्|  
 
पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्|  
 
अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्||३३||  
 
अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्||३३||  
 +
 
घृणित्वमश्नतश्चापि बलमांसपरिक्षयः|  
 
घृणित्वमश्नतश्चापि बलमांसपरिक्षयः|  
 
स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने||३४||  
 
स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने||३४||  
 +
 
मक्षिकाघुणकेशानां तृणानां पतनानि च|  
 
मक्षिकाघुणकेशानां तृणानां पतनानि च|  
प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम्||३५||  
+
प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम्||३५||
 +
 
पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्|  
 
पतत्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्|  
 
स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्||३६||  
 
स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्||३६||  
 +
 
जलाशयानां शैलानां वनानां ज्योतिषामपि|  
 
जलाशयानां शैलानां वनानां ज्योतिषामपि|  
 
शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम्||३७||  
 
शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम्||३७||  
 +
 
प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः|३८|
 
प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः|३८|
 +
 
pūrvarūpaṁ pratiśyāyō daurbalyaṁ dōṣadarśanam|  
 
pūrvarūpaṁ pratiśyāyō daurbalyaṁ dōṣadarśanam|  
 
adōṣēṣvapi bhāvēṣu kāyē bībhatsadarśanam||33||  
 
adōṣēṣvapi bhāvēṣu kāyē bībhatsadarśanam||33||  
 +
 
ghr̥ṇitvamaśnataścāpi balamāṁsaparikṣayaḥ|  
 
ghr̥ṇitvamaśnataścāpi balamāṁsaparikṣayaḥ|  
 
strīmadyamāṁsapriyatā priyatā cāvaguṇṭhanē||34||  
 
strīmadyamāṁsapriyatā priyatā cāvaguṇṭhanē||34||  
 +
 
makṣikāghuṇakēśānāṁ tr̥ṇānāṁ patanāni ca|  
 
makṣikāghuṇakēśānāṁ tr̥ṇānāṁ patanāni ca|  
 
prāyō'nnapānē kēśānāṁ nakhānāṁ cābhivardhanam||35||  
 
prāyō'nnapānē kēśānāṁ nakhānāṁ cābhivardhanam||35||  
 +
 
patatribhiḥ pataṅgaiśca śvāpadaiścābhidharṣaṇam|  
 
patatribhiḥ pataṅgaiśca śvāpadaiścābhidharṣaṇam|  
 
svapnē kēśāsthirāśīnāṁ bhasmanaścādhirōhaṇam||36||  
 
svapnē kēśāsthirāśīnāṁ bhasmanaścādhirōhaṇam||36||  
 +
 
jalāśayānāṁ śailānāṁ vanānāṁ jyōtiṣāmapi|  
 
jalāśayānāṁ śailānāṁ vanānāṁ jyōtiṣāmapi|  
 
śuṣyatāṁ kṣīyamāṇānāṁ patatāṁ yacca darśanam||37||  
 
śuṣyatāṁ kṣīyamāṇānāṁ patatāṁ yacca darśanam||37||  
 +
 
prāgrūpaṁ bahurūpasya tajjñēyaṁ rājayakṣmaṇaḥ|38|
 
prāgrūpaṁ bahurūpasya tajjñēyaṁ rājayakṣmaṇaḥ|38|
 +
 
pUrvarUpaM pratishyAyo daurbalyaM doShadarshanam|  
 
pUrvarUpaM pratishyAyo daurbalyaM doShadarshanam|  
 
adoSheShvapi bhAveShu kAye bIbhatsadarshanam||33||  
 
adoSheShvapi bhAveShu kAye bIbhatsadarshanam||33||  
 +
 
ghRuNitvamashnatashcApi balamAMsaparikShayaH|  
 
ghRuNitvamashnatashcApi balamAMsaparikShayaH|  
 
strImadyamAMsapriyatA priyatA cAvaguNThane||34||  
 
strImadyamAMsapriyatA priyatA cAvaguNThane||34||  
 +
 
makShikAghuNakeshAnAM tRuNAnAM patanAni ca|  
 
makShikAghuNakeshAnAM tRuNAnAM patanAni ca|  
 
prAyo~annapAne keshAnAM nakhAnAM cAbhivardhanam||35||  
 
prAyo~annapAne keshAnAM nakhAnAM cAbhivardhanam||35||  
 +
 
patatribhiH pata~ggaishca shvApadaishcAbhidharShaNam|  
 
patatribhiH pata~ggaishca shvApadaishcAbhidharShaNam|  
 
svapne keshAsthirAshInAM bhasmanashcAdhirohaNam||36||  
 
svapne keshAsthirAshInAM bhasmanashcAdhirohaNam||36||  
 +
 
jalAshayAnAM shailAnAM vanAnAM jyotiShAmapi|  
 
jalAshayAnAM shailAnAM vanAnAM jyotiShAmapi|  
 
shuShyatAM kShIyamANAnAM patatAM yacca darshanam||37||  
 
shuShyatAM kShIyamANAnAM patatAM yacca darshanam||37||  
 +
 
prAgrUpaM bahurUpasya tajj~jeyaM rAjayakShmaNaH|38|
 
prAgrUpaM bahurUpasya tajj~jeyaM rAjayakShmaNaH|38|
The premonitory symptoms (of rajayakshma) are coryza, debility, nitpicking (or an inclination to find faults where there is no reason to), morbid appearances on the body; feeling of disgust, loss of strength and flesh (inspite of consuming adequate food), craving for women, wine and meat, desire to be always covered by something (feeling of cold), imagined feeling of one’s food being infested with insects, flies, hair,, rapid growth of hairs and fingernails, imagined feeling of being attacked by birds, wasps, and animals, seeing dreams of climbing heaps of hair, bones, and ashes, and dreaming of dried or withered ponds, mountains, and forests- these are to be known as premonitory symptoms of rajayakshma of various types.[33-38]
+
 
 +
The premonitory symptoms (of ''rajayakshma'') are coryza, debility, nitpicking (or an inclination to find faults where there is no reason to), morbid appearances on the body; feeling of disgust, loss of strength and flesh (inspite of consuming adequate food), craving for women, wine and meat, desire to be always covered by something (feeling of cold), imagined feeling of one’s food being infested with insects, flies, hair,, rapid growth of hairs and fingernails, imagined feeling of being attacked by birds, wasps, and animals, seeing dreams of climbing heaps of hair, bones, and ashes, and dreaming of dried or withered ponds, mountains, and forests- these are to be known as premonitory symptoms of ''rajayakshma'' of various types.[33-38]
    
==== Pathogenesis and clinical features ====
 
==== Pathogenesis and clinical features ====

Navigation menu