Changes

Jump to navigation Jump to search
Line 304: Line 304:  
Excessive envy, eagerness, fever, terror, anger, grief, excessive indulgence in sexual intercourse, and fasting leads to depletion of ''shukra'' and ''ojas''. This, in turn, due to loss of unctuousness, provokes ''vata'' which further aggravates the other two ''doshas'' and causes eleven symptoms such as—coryza, fever, cough, bodyache, headache, dyspnea, diarrhea, anorexia, pain in flanks, feeble voice and feeling of warmth in shoulders. These eleven symptoms indicate the advent of the great disease ''rajayakshma'' due to wasting. [24-27]
 
Excessive envy, eagerness, fever, terror, anger, grief, excessive indulgence in sexual intercourse, and fasting leads to depletion of ''shukra'' and ''ojas''. This, in turn, due to loss of unctuousness, provokes ''vata'' which further aggravates the other two ''doshas'' and causes eleven symptoms such as—coryza, fever, cough, bodyache, headache, dyspnea, diarrhea, anorexia, pain in flanks, feeble voice and feeling of warmth in shoulders. These eleven symptoms indicate the advent of the great disease ''rajayakshma'' due to wasting. [24-27]
   −
===== 4. Vishamashanaja rajayakshma (due to irregular dietary habits) =====
+
===== 4. ''Vishamashanaja rajayakshma'' (due to irregular dietary habits) =====
    
विविधान्यन्नपानानि वैषम्येण समश्नतः|  
 
विविधान्यन्नपानानि वैषम्येण समश्नतः|  
 
जनयन्त्यामयान् घोरान्विषमान्मारुतादयः||२८||  
 
जनयन्त्यामयान् घोरान्विषमान्मारुतादयः||२८||  
 +
 
स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः|  
 
स्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः|  
 
रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातवः||२९||  
 
रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातवः||२९||  
 +
 
प्रतिश्यायं प्रसेकं च कासं छर्दिमरोचकम्|  
 
प्रतिश्यायं प्रसेकं च कासं छर्दिमरोचकम्|  
 
ज्वरमंसाभितापं च छर्दनं रुधिरस्य च||३०||  
 
ज्वरमंसाभितापं च छर्दनं रुधिरस्य च||३०||  
 +
 
पार्श्वशूलं शिरःशूलं स्वरभेदमथापि च|  
 
पार्श्वशूलं शिरःशूलं स्वरभेदमथापि च|  
कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम्||३१||  
+
कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम्||३१||
 +
 
इति व्याधिसमूहस्य रोगराजस्य  हेतुजम्|  
 
इति व्याधिसमूहस्य रोगराजस्य  हेतुजम्|  
 
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः||३२||
 
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः||३२||
 +
 
vividhānyannapānāni vaiṣamyēṇa samaśnataḥ|  
 
vividhānyannapānāni vaiṣamyēṇa samaśnataḥ|  
 
janayantyāmayān ghōrānviṣamānmārutādayaḥ||28||  
 
janayantyāmayān ghōrānviṣamānmārutādayaḥ||28||  
 +
 
srōtāṁsi rudhirādīnāṁ vaiṣamyādviṣamaṁ gatāḥ|  
 
srōtāṁsi rudhirādīnāṁ vaiṣamyādviṣamaṁ gatāḥ|  
 
ruddhvā rōgāya kalpantē puṣyanti ca na dhātavaḥ||29||  
 
ruddhvā rōgāya kalpantē puṣyanti ca na dhātavaḥ||29||  
 +
 
pratiśyāyaṁ prasēkaṁ ca kāsaṁ chardimarōcakam|  
 
pratiśyāyaṁ prasēkaṁ ca kāsaṁ chardimarōcakam|  
 
jvaramaṁsābhitāpaṁ ca chardanaṁ rudhirasya ca||30||  
 
jvaramaṁsābhitāpaṁ ca chardanaṁ rudhirasya ca||30||  
 +
 
pārśvaśūlaṁ śiraḥśūlaṁ svarabhēdamathāpi ca|  
 
pārśvaśūlaṁ śiraḥśūlaṁ svarabhēdamathāpi ca|  
 
kaphapittānilakr̥taṁ liṅgaṁ vidyādyathākramam||31||  
 
kaphapittānilakr̥taṁ liṅgaṁ vidyādyathākramam||31||  
 +
 
iti vyādhisamūhasya rōgarājasya [1] hētujam|  
 
iti vyādhisamūhasya rōgarājasya [1] hētujam|  
 
rūpamēkādaśavidhaṁ hētuścōktaścaturvidhaḥ||32||
 
rūpamēkādaśavidhaṁ hētuścōktaścaturvidhaḥ||32||
 +
 
vividhAnyannapAnAni vaiShamyeNa samashnataH|  
 
vividhAnyannapAnAni vaiShamyeNa samashnataH|  
 
janayantyAmayAn ghorAnviShamAnmArutAdayaH||28||  
 
janayantyAmayAn ghorAnviShamAnmArutAdayaH||28||  
 +
 
srotAMsi rudhirAdInAM vaiShamyAdviShamaM gatAH|  
 
srotAMsi rudhirAdInAM vaiShamyAdviShamaM gatAH|  
 
ruddhvA rogAya kalpante puShyanti ca na dhAtavaH||29||  
 
ruddhvA rogAya kalpante puShyanti ca na dhAtavaH||29||  
 +
 
pratishyAyaM prasekaM ca kAsaM chardimarocakam|  
 
pratishyAyaM prasekaM ca kAsaM chardimarocakam|  
 
jvaramaMsAbhitApaM ca chardanaM rudhirasya ca||30||  
 
jvaramaMsAbhitApaM ca chardanaM rudhirasya ca||30||  
 +
 
pArshvashUlaM shiraHshUlaM svarabhedamathApi ca|  
 
pArshvashUlaM shiraHshUlaM svarabhedamathApi ca|  
 
kaphapittAnilakRutaM li~ggaM vidyAdyathAkramam||31||  
 
kaphapittAnilakRutaM li~ggaM vidyAdyathAkramam||31||  
 +
 
iti vyAdhisamUhasya rogarAjasya [1] hetujam|  
 
iti vyAdhisamUhasya rogarAjasya [1] hetujam|  
 
rUpamekAdashavidhaM hetushcoktashcaturvidhaH||32||
 
rUpamekAdashavidhaM hetushcoktashcaturvidhaH||32||
Irregular intake of dietary articles, or irregular dietaty habits lead to vitiation of doshas, causing severe amavisha disorders. These vitiated doshas obstruct the channels of blood etc. leading to weaning away of dhatus and causing the 11 symptoms of rajayakshma caused due to irregular dietary habit:
+
 
1. Due to vitiated kapha: coryza, excessive salivation, cough, vomiting and anorexia,  
+
Irregular intake of dietary articles, or irregular dietary habits lead to vitiation of ''doshas'', causing severe ''amavisha'' disorders. These vitiated ''doshas'' obstruct the channels of blood etc. leading to weaning away of ''dhatus'' and causing the 11 symptoms of ''rajayakshma'' caused due to irregular dietary habit:
2. Due to vitiated pitta: fever, distress in shoulder and haemoptysis, and  
+
#Due to vitiated ''kapha'': coryza, excessive salivation, cough, vomiting and anorexia,  
3. Due to vitiated vata: pain in flanks, headache and hoarseness of voice.[28-31]
+
#Due to vitiated ''pitta'': fever, distress in shoulder and haemoptysis, and  
 +
#Due to vitiated ''vata'': pain in flanks, headache and hoarseness of voice.[28-31]
    
==== Premonitory signs ====
 
==== Premonitory signs ====

Navigation menu