Changes

Jump to navigation Jump to search
Line 155: Line 155:  
अयथाबलमारम्भं वेगसन्धारणं क्षयम्|  
 
अयथाबलमारम्भं वेगसन्धारणं क्षयम्|  
 
यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम्||१३||
 
यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम्||१३||
 +
 
ayathābalamārambhaṁ vēgasandhāraṇaṁ kṣayam|  
 
ayathābalamārambhaṁ vēgasandhāraṇaṁ kṣayam|  
 
yakṣmaṇaḥ kāraṇaṁ vidyāccaturthaṁ viṣamāśanam||13||
 
yakṣmaṇaḥ kāraṇaṁ vidyāccaturthaṁ viṣamāśanam||13||
 +
 
ayathAbalamArambhaM vegasandhAraNaM kShayam|  
 
ayathAbalamArambhaM vegasandhAraNaM kShayam|  
 
yakShmaNaH kAraNaM vidyAccaturthaM viShamAshanam||13||
 
yakShmaNaH kAraNaM vidyAccaturthaM viShamAshanam||13||
Over –exertion beyond one’s capacity, suppression of natural urges, depletion of tissue elements and irregular dietary habits are the etiological factors of rajayakshma. [13]
     −
===== 1. Sahasaja rajayakshma (due to over exertion beyond one’s capacity) =====
+
Over–exertion beyond one’s capacity, suppression of natural urges, depletion of tissue elements and irregular dietary habits are the etiological factors of ''rajayakshma''. [13]
 +
 
 +
===== 1. ''Sahasaja rajayakshma'' (due to over exertion beyond one’s capacity) =====
    
युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः|  
 
युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः|  
 
पतनैरभिघातैर्वा साहसैर्वा तथाऽपरैः||१४||  
 
पतनैरभिघातैर्वा साहसैर्वा तथाऽपरैः||१४||  
 +
 
अयथाबलमारम्भैर्जन्तोरुरसि विक्षते|  
 
अयथाबलमारम्भैर्जन्तोरुरसि विक्षते|  
 
वायुः प्रकुपितो दोषावुदीर्योभौ प्रधावति||१५||  
 
वायुः प्रकुपितो दोषावुदीर्योभौ प्रधावति||१५||  
 +
 
स शिरःस्थः शिरःशूलं करोति गलमाश्रितः|  
 
स शिरःस्थः शिरःशूलं करोति गलमाश्रितः|  
 
कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्||१६||  
 
कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्||१६||  
 +
 
पार्श्वशूलं च पार्श्वस्थो वर्चोभेदं गुदे स्थितः|  
 
पार्श्वशूलं च पार्श्वस्थो वर्चोभेदं गुदे स्थितः|  
 
जृम्भां ज्वरं च सन्धिस्थ उरःस्थश्चोरसो रुजम्||१७||  
 
जृम्भां ज्वरं च सन्धिस्थ उरःस्थश्चोरसो रुजम्||१७||  
 +
 
क्षणनादुरसः  कासात् कफं ष्ठीवेत् सशोणितम्|  
 
क्षणनादुरसः  कासात् कफं ष्ठीवेत् सशोणितम्|  
 
जर्जरेणोरसा कृच्छ्रमुरःशूलातिपीडितः||१८||  
 
जर्जरेणोरसा कृच्छ्रमुरःशूलातिपीडितः||१८||  
 +
 
इति साहसिको यक्ष्मा रूपैरेतैः प्रपद्यते|  
 
इति साहसिको यक्ष्मा रूपैरेतैः प्रपद्यते|  
 
एकादशभिरात्मज्ञो भजेत्तस्मान्न  साहसम्||१९||
 
एकादशभिरात्मज्ञो भजेत्तस्मान्न  साहसम्||१९||
 +
 
yuddhādhyayanabhārādhvalaṅghanaplavanādibhiḥ|  
 
yuddhādhyayanabhārādhvalaṅghanaplavanādibhiḥ|  
 
patanairabhighātairvā sāhasairvā tathā'paraiḥ||14||  
 
patanairabhighātairvā sāhasairvā tathā'paraiḥ||14||  
 +
 
ayathābalamārambhairjantōrurasi vikṣatē|  
 
ayathābalamārambhairjantōrurasi vikṣatē|  
 
vāyuḥ prakupitō dōṣāvudīryōbhau pradhāvati||15||  
 
vāyuḥ prakupitō dōṣāvudīryōbhau pradhāvati||15||  
 +
 
sa śiraḥsthaḥ śiraḥśūlaṁ karōti galamāśritaḥ|  
 
sa śiraḥsthaḥ śiraḥśūlaṁ karōti galamāśritaḥ|  
 
kaṇṭhōddhvaṁsaṁ ca kāsaṁ ca svarabhēdamarōcakam||16||  
 
kaṇṭhōddhvaṁsaṁ ca kāsaṁ ca svarabhēdamarōcakam||16||  
 +
 
pārśvaśūlaṁ ca pārśvasthō varcōbhēdaṁ gudē sthitaḥ|  
 
pārśvaśūlaṁ ca pārśvasthō varcōbhēdaṁ gudē sthitaḥ|  
 
jr̥mbhāṁ jvaraṁ ca sandhistha uraḥsthaścōrasō rujam||17||  
 
jr̥mbhāṁ jvaraṁ ca sandhistha uraḥsthaścōrasō rujam||17||  
 +
 
kṣaṇanādurasaḥ  kāsāt kaphaṁ ṣṭhīvēt saśōṇitam|  
 
kṣaṇanādurasaḥ  kāsāt kaphaṁ ṣṭhīvēt saśōṇitam|  
 
jarjarēṇōrasā kr̥cchramuraḥśūlātipīḍitaḥ||18||  
 
jarjarēṇōrasā kr̥cchramuraḥśūlātipīḍitaḥ||18||  
 +
 
iti sāhasikō yakṣmā rūpairētaiḥ prapadyatē|  
 
iti sāhasikō yakṣmā rūpairētaiḥ prapadyatē|  
 
ēkādaśabhirātmajñō bhajēttasmānna  sāhasam||19||
 
ēkādaśabhirātmajñō bhajēttasmānna  sāhasam||19||
 +
 
yuddhAdhyayanabhArAdhvala~gghanaplavanAdibhiH|  
 
yuddhAdhyayanabhArAdhvala~gghanaplavanAdibhiH|  
 
patanairabhighAtairvA sAhasairvA tathA~aparaiH||14||  
 
patanairabhighAtairvA sAhasairvA tathA~aparaiH||14||  
 +
 
ayathAbalamArambhairjantorurasi vikShate|  
 
ayathAbalamArambhairjantorurasi vikShate|  
 
vAyuH prakupito doShAvudIryobhau pradhAvati||15||  
 
vAyuH prakupito doShAvudIryobhau pradhAvati||15||  
 +
 
sa shiraHsthaH shiraHshUlaM karoti galamAshritaH|  
 
sa shiraHsthaH shiraHshUlaM karoti galamAshritaH|  
 
kaNThoddhvaMsaM ca kAsaM ca svarabhedamarocakam||16||  
 
kaNThoddhvaMsaM ca kAsaM ca svarabhedamarocakam||16||  
 +
 
pArshvashUlaM ca pArshvastho varcobhedaM gude sthitaH|  
 
pArshvashUlaM ca pArshvastho varcobhedaM gude sthitaH|  
 
jRumbhAM jvaraM ca sandhistha uraHsthashcoraso rujam||17||  
 
jRumbhAM jvaraM ca sandhistha uraHsthashcoraso rujam||17||  
 +
 
kShaNanAdurasaH [1] kAsAt kaphaM ShThIvet sashoNitam|  
 
kShaNanAdurasaH [1] kAsAt kaphaM ShThIvet sashoNitam|  
 
jarjareNorasA kRucchramuraHshUlAtipIDitaH||18||  
 
jarjareNorasA kRucchramuraHshUlAtipIDitaH||18||  
 +
 
iti sAhasiko yakShmA rUpairetaiH prapadyate|  
 
iti sAhasiko yakShmA rUpairetaiH prapadyate|  
 
ekAdashabhirAtmaj~jo bhajettasmAnna [2] sAhasam||19||
 
ekAdashabhirAtmaj~jo bhajettasmAnna [2] sAhasam||19||
When beyond one’s capacity, a person indulges in excess battle, reading, weight-lifting, walking, jumping, swimming etc. or falls down - or gets injured -or exerts himself in any action that is beyond his strength or tolerance, leads to chest injury and , vitiates vata dosha. This vata dosha afflicts the other two (pitta and kapha dosha). These vitiated dosha, along with vayu, spread in all direction within body (pradhavati) and cause eleven symptoms, with each symptom directly corresponding to the particular part of the body. If the deranged dosha enters the head, it causes headache; if the throat, then irritation in throat, cough, hoarseness of voice and anorexia; if the chest, then pain in the sides of the chest; if the anus, then diarrhoea; if in the joints, then fever, yawning and pain in the chest.
  −
Injury to the chest and coughing cause the patient to spit out phlegm along with blood. In this case, the patient suffers from unbearable pain in his chest due to pulmonic damage. These eleven symptoms are manifested in the patients suffering from yakshma caused by overexertion. [14-19]
     −
===== 2. Vegasandharanaja rajayakshma (due to suppression of natural urges) =====
+
When beyond one’s capacity, a person indulges in excess battle, reading, weight-lifting, walking, jumping, swimming etc. or falls down - or gets injured -or exerts himself in any action that is beyond his strength or tolerance, leads to chest injury and , vitiates ''vata dosha''. This ''vata dosha'' afflicts the other two (''pitta'' and ''kapha dosha''). These vitiated ''dosha'', along with ''vayu'', spread in all direction within body (''pradhavati'') and cause eleven symptoms, with each symptom directly corresponding to the particular part of the body. If the deranged ''dosha'' enters the head, it causes headache; if the throat, then irritation in throat, cough, hoarseness of voice and anorexia; if the chest, then pain in the sides of the chest; if the anus, then diarrhea; if in the joints, then fever, yawning and pain in the chest.
 +
 
 +
Injury to the chest and coughing cause the patient to spit out phlegm along with blood. In this case, the patient suffers from unbearable pain in his chest due to pulmonic damage. These eleven symptoms are manifested in the patients suffering from ''yakshma'' caused by overexertion. [14-19]
 +
 
 +
===== 2. ''Vegasandharanaja rajayakshma'' (due to suppression of natural urges) =====
    
ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्|  
 
ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्|  
 
वातमूत्रपुरीषाणां निगृह्णाति यदा नरः||२०||  
 
वातमूत्रपुरीषाणां निगृह्णाति यदा नरः||२०||  
 +
 
तदा वेगप्रतीघातात् कफपित्ते समीरयन्|  
 
तदा वेगप्रतीघातात् कफपित्ते समीरयन्|  
 
ऊर्ध्वं तिर्यगधश्चैव विकारान् कुरुतेऽनिलः||२१||  
 
ऊर्ध्वं तिर्यगधश्चैव विकारान् कुरुतेऽनिलः||२१||  
 +
 
प्रतिश्यायं च कासं च स्वरभेदमरोचकम्|  
 
प्रतिश्यायं च कासं च स्वरभेदमरोचकम्|  
 
पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम्||२२||  
 
पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम्||२२||  
 +
 
अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम्|  
 
अङ्गमर्दं मुहुश्छर्दिं वर्चोभेदं त्रिलक्षणम्|  
 
रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान्||२३||
 
रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान्||२३||
 +
 
hrīmattvādvā ghr̥ṇitvādvā bhayādvā vēgamāgatam|  
 
hrīmattvādvā ghr̥ṇitvādvā bhayādvā vēgamāgatam|  
 
vātamūtrapurīṣāṇāṁ nigr̥hṇāti yadā naraḥ||20||  
 
vātamūtrapurīṣāṇāṁ nigr̥hṇāti yadā naraḥ||20||  
 +
 
tadā vēgapratīghātāt kaphapittē samīrayan|  
 
tadā vēgapratīghātāt kaphapittē samīrayan|  
 
ūrdhvaṁ tiryagadhaścaiva vikārān kurutē'nilaḥ||21||  
 
ūrdhvaṁ tiryagadhaścaiva vikārān kurutē'nilaḥ||21||  
 +
 
pratiśyāyaṁ ca kāsaṁ ca svarabhēdamarōcakam|  
 
pratiśyāyaṁ ca kāsaṁ ca svarabhēdamarōcakam|  
 
pārśvaśūlaṁ śiraḥśūlaṁ jvaramaṁsāvamardanam||22||  
 
pārśvaśūlaṁ śiraḥśūlaṁ jvaramaṁsāvamardanam||22||  
 +
 
aṅgamardaṁ muhuśchardiṁ varcōbhēdaṁ trilakṣaṇam|  
 
aṅgamardaṁ muhuśchardiṁ varcōbhēdaṁ trilakṣaṇam|  
 
rūpāṇyēkādaśaitāni yakṣmā yairucyatē mahān||23||
 
rūpāṇyēkādaśaitāni yakṣmā yairucyatē mahān||23||
 +
 
hrImattvAdvA ghRuNitvAdvA bhayAdvA vegamAgatam|  
 
hrImattvAdvA ghRuNitvAdvA bhayAdvA vegamAgatam|  
 
vAtamUtrapurIShANAM nigRuhNAti yadA naraH||20||  
 
vAtamUtrapurIShANAM nigRuhNAti yadA naraH||20||  
 +
 
tadA vegapratIghAtAt kaphapitte samIrayan|  
 
tadA vegapratIghAtAt kaphapitte samIrayan|  
UrdhvaM tiryagadhashcaiva vikArAn kurute~anilaH||21||  
+
UrdhvaM tiryagadhashcaiva vikArAn kurute~anilaH||21||
 +
 
pratishyAyaM ca kAsaM ca svarabhedamarocakam|  
 
pratishyAyaM ca kAsaM ca svarabhedamarocakam|  
 
pArshvashUlaM shiraHshUlaM jvaramaMsAvamardanam||22||  
 
pArshvashUlaM shiraHshUlaM jvaramaMsAvamardanam||22||  
 +
 
a~ggamardaM muhushchardiM varcobhedaM trilakShaNam|  
 
a~ggamardaM muhushchardiM varcobhedaM trilakShaNam|  
 
rUpANyekAdashaitAni yakShmA yairucyate mahAn||23||
 
rUpANyekAdashaitAni yakShmA yairucyate mahAn||23||
When due to bashfulness or disgust or fear one suppresses the impelling urge to pass flatus, urine and/or faeces, vayu, due to the obstruction of such urges, propels kapha and pitta upwards, obliquely and downwards within the body, causing the disorders having symptoms of all three doshas such as coryza, cough, hoarseness of voice, anorexia, pain in flank, headache, fever, pain in shoulders, bodyache, frequent vomiting and diarrhoea. These are the eleven symptoms of rajayakshma caused due to suppression of urges. [20-23]
+
 
 +
When due to bashfulness or disgust or fear one suppresses the impelling urge to pass flatus, urine and/or feces, ''vayu'', due to the obstruction of such urges, propels ''kapha'' and ''pitta'' upwards, obliquely and downwards within the body, causing the disorders having symptoms of all three ''doshas'' such as coryza, cough, hoarseness of voice, anorexia, pain in flank, headache, fever, pain in shoulders, bodyache, frequent vomiting and diarrhea. These are the eleven symptoms of ''rajayakshma'' caused due to suppression of urges. [20-23]
    
===== 3. Kshayaja rajayakshma (due to depletion of tissues) =====
 
===== 3. Kshayaja rajayakshma (due to depletion of tissues) =====

Navigation menu