Changes

Jump to navigation Jump to search
Line 40: Line 40:     
अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः||१||  
 
अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
athātō rājayakṣmacikitsitaṁ vyākhyāsyāmaḥ||1||  
 
athātō rājayakṣmacikitsitaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
athAto rAjayakShmacikitsitaM vyAkhyAsyAmaH||1||  
 
athAto rAjayakShmacikitsitaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
Now we shall expound the chapter entitled “The management of Rajayakshma .”Thus said Lord Atreya [1-2]
+
 
 +
Now we shall expound the chapter entitled “The management of ''Rajayakshma''". Thus said Lord Atreya [1-2]
    
==== History of disease ====
 
==== History of disease ====
Line 51: Line 57:  
दिवौकसां कथयतामृषिभिर्वै श्रुता कथा|  
 
दिवौकसां कथयतामृषिभिर्वै श्रुता कथा|  
 
कामव्यसनसंयुक्ता पौराणी शशिनं प्रति||३||  
 
कामव्यसनसंयुक्ता पौराणी शशिनं प्रति||३||  
 +
 
रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः|  
 
रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः|  
 
आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात्||४||  
 
आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात्||४||  
 +
 
दुहितॄणामसम्भोगाच्छेषाणां च प्रजापतेः|  
 
दुहितॄणामसम्भोगाच्छेषाणां च प्रजापतेः|  
 
क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात्||५||  
 
क्रोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात्||५||  
 +
 
प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान्|  
 
प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान्|  
 
भार्यार्थं प्रतिजग्राह न च सर्वास्ववर्तत||६||  
 
भार्यार्थं प्रतिजग्राह न च सर्वास्ववर्तत||६||  
 +
 
गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम्|  
 
गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम्|  
 
रजःपरीतमबलं यक्ष्मा शशिनमाविशत्||७||  
 
रजःपरीतमबलं यक्ष्मा शशिनमाविशत्||७||  
 +
 
सोऽभिभूतोऽतिमहता  गुरुक्रोधेन निष्प्रभः|  
 
सोऽभिभूतोऽतिमहता  गुरुक्रोधेन निष्प्रभः|  
 
देवदेवर्षिसहितो जगाम शरणं गुरुम्||८||  
 
देवदेवर्षिसहितो जगाम शरणं गुरुम्||८||  
 +
 
अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः|  
 
अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः|  
प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः||९||  
+
प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्सितः||९||
 +
 
स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः|  
 
स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः|  
 
ओजसा [२] वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च||१०||  
 
ओजसा [२] वर्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च||१०||  
Line 68: Line 81:  
divaukasāṁ kathayatāmr̥ṣibhirvai śrutā kathā|  
 
divaukasāṁ kathayatāmr̥ṣibhirvai śrutā kathā|  
 
kāmavyasanasaṁyuktā paurāṇī śaśinaṁ prati||3||  
 
kāmavyasanasaṁyuktā paurāṇī śaśinaṁ prati||3||  
 +
 
rōhiṇyāmatisaktasya śarīraṁ nānurakṣataḥ|  
 
rōhiṇyāmatisaktasya śarīraṁ nānurakṣataḥ|  
 
ājagāmālpatāmindōrdēhaḥ snēhaparikṣayāt||4||  
 
ājagāmālpatāmindōrdēhaḥ snēhaparikṣayāt||4||  
 +
 
duhitr̥̄ṇāmasambhōgācchēṣāṇāṁ ca prajāpatēḥ|  
 
duhitr̥̄ṇāmasambhōgācchēṣāṇāṁ ca prajāpatēḥ|  
 
krōdhō niḥśvāsarūpēṇa mūrtimān niḥsr̥tō mukhāt||5||  
 
krōdhō niḥśvāsarūpēṇa mūrtimān niḥsr̥tō mukhāt||5||  
 +
 
prajāpatērhi duhitr̥̄raṣṭāviṁśatimaṁśumān|  
 
prajāpatērhi duhitr̥̄raṣṭāviṁśatimaṁśumān|  
 
bhāryārthaṁ pratijagrāha na ca sarvāsvavartata||6||  
 
bhāryārthaṁ pratijagrāha na ca sarvāsvavartata||6||  
 +
 
guruṇā tamavadhyātaṁ bhāryāsvasamavartinam|  
 
guruṇā tamavadhyātaṁ bhāryāsvasamavartinam|  
 
rajaḥparītamabalaṁ yakṣmā śaśinamāviśat||7||  
 
rajaḥparītamabalaṁ yakṣmā śaśinamāviśat||7||  
 +
 
sō'bhibhūtō'timahatā [1] gurukrōdhēna niṣprabhaḥ|  
 
sō'bhibhūtō'timahatā [1] gurukrōdhēna niṣprabhaḥ|  
 
dēvadēvarṣisahitō jagāma śaraṇaṁ gurum||8||  
 
dēvadēvarṣisahitō jagāma śaraṇaṁ gurum||8||  
 +
 
atha candramasaḥ śuddhāṁ matiṁ buddhvā prajāpatiḥ|  
 
atha candramasaḥ śuddhāṁ matiṁ buddhvā prajāpatiḥ|  
 
prasādaṁ kr̥tavān sōmastatō'śvibhyāṁ cikitsitaḥ||9||  
 
prasādaṁ kr̥tavān sōmastatō'śvibhyāṁ cikitsitaḥ||9||  
 +
 
sa vimuktagrahaścandrō virarāja viśēṣataḥ|  
 
sa vimuktagrahaścandrō virarāja viśēṣataḥ|  
 
ōjasā [2] vardhitō'śvibhyāṁ śuddhaṁ sattvamavāpa ca||10||  
 
ōjasā [2] vardhitō'śvibhyāṁ śuddhaṁ sattvamavāpa ca||10||  
 +
 
divaukasAM kathayatAmRuShibhirvai shrutA kathA|  
 
divaukasAM kathayatAmRuShibhirvai shrutA kathA|  
 
kAmavyasanasaMyuktA paurANI shashinaM prati||3||  
 
kAmavyasanasaMyuktA paurANI shashinaM prati||3||  
 +
 
rohiNyAmatisaktasya sharIraM nAnurakShataH|  
 
rohiNyAmatisaktasya sharIraM nAnurakShataH|  
 
AjagAmAlpatAmindordehaH snehaparikShayAt||4||  
 
AjagAmAlpatAmindordehaH snehaparikShayAt||4||  
 +
 
duhitRUNAmasambhogAccheShANAM ca prajApateH|  
 
duhitRUNAmasambhogAccheShANAM ca prajApateH|  
 
krodho niHshvAsarUpeNa mUrtimAn niHsRuto mukhAt||5||  
 
krodho niHshvAsarUpeNa mUrtimAn niHsRuto mukhAt||5||  
 +
 
prajApaterhi duhitRUraShTAviMshatimaMshumAn|  
 
prajApaterhi duhitRUraShTAviMshatimaMshumAn|  
 
bhAryArthaM pratijagrAha na ca sarvAsvavartata||6||  
 
bhAryArthaM pratijagrAha na ca sarvAsvavartata||6||  
 +
 
guruNA tamavadhyAtaM bhAryAsvasamavartinam|  
 
guruNA tamavadhyAtaM bhAryAsvasamavartinam|  
 
rajaHparItamabalaM yakShmA shashinamAvishat||7||  
 
rajaHparItamabalaM yakShmA shashinamAvishat||7||  
 +
 
so~abhibhUto~atimahatA [1] gurukrodhena niShprabhaH|  
 
so~abhibhUto~atimahatA [1] gurukrodhena niShprabhaH|  
 
devadevarShisahito jagAma sharaNaM gurum||8||  
 
devadevarShisahito jagAma sharaNaM gurum||8||  
 +
 
atha candramasaH shuddhAM matiM buddhvA prajApatiH|  
 
atha candramasaH shuddhAM matiM buddhvA prajApatiH|  
 
prasAdaM kRutavAn somastato~ashvibhyAM cikitsitaH||9||  
 
prasAdaM kRutavAn somastato~ashvibhyAM cikitsitaH||9||  
 +
 
sa vimuktagrahashcandro virarAja visheShataH|  
 
sa vimuktagrahashcandro virarAja visheShataH|  
 
ojasA [2] vardhito~ashvibhyAM shuddhaM sattvamavApa ca||10||  
 
ojasA [2] vardhito~ashvibhyAM shuddhaM sattvamavApa ca||10||  
   −
The following story – of Chandrama (Moon)’s passionate cohabiting (with Rohini, one of his 28 celestial wives)  - was narrated by the Gods to the sages. Because of his excessive sexual indulgence with Rohini, Chandrama soon started neglecting his own health, becoming emaciated due to depletion of his bodily unctuousness (essence or vitality). Besides, his inordinate attention to just one wife in comparison to the others resulted in his not being able to satisfy the desires of his remaining wives – all of whom were the daughters of Daksha Prajapati (Lord of Progeny). This ill-treatment to his daughters made Daksha furious, and his anger came out of his mouth in the form of breath that took a physical form (Yakshma). The now lustreless, afflicted Moon sought clemency from the great Daksha, accompanied by the Gods and Sages. Daksha Prajapati , now realizing Chandrama’s pure state of mind (and therefore, admitting his folly), became cordial to him got him treated by the Ashwin, the celestial physicians. The Ashwins having enhanced his ojas (vital essence), Chandrama additionally acquired a great purity of mind. [3-10]
+
The following story – of Chandrama (Moon)’s passionate cohabiting (with Rohini, one of his 28 celestial wives)  - was narrated by the Gods to the sages. Because of his excessive sexual indulgence with Rohini, Chandrama soon started neglecting his own health, becoming emaciated due to depletion of his bodily unctuousness (essence or vitality). Besides, his inordinate attention to just one wife in comparison to the others resulted in his not being able to satisfy the desires of his remaining wives – all of whom were the daughters of Daksha Prajapati (Lord of Progeny). This ill-treatment to his daughters made Daksha furious, and his anger came out of his mouth in the form of breath that took a physical form (Yakshma). The now lusterless, afflicted Moon sought clemency from the great Daksha, accompanied by the Gods and Sages. Daksha Prajapati , now realizing Chandrama’s pure state of mind (and therefore, admitting his folly), became cordial to him got him treated by the Ashwin, the celestial physicians. The Ashwins having enhanced his ''ojas'' (vital essence), Chandrama additionally acquired a great purity of mind. [3-10]
    
==== Names of disease ====
 
==== Names of disease ====
Line 105: Line 133:  
क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसञ्ज्ञकः|  
 
क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसञ्ज्ञकः|  
 
यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः||११||  
 
यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः||११||  
 +
 
स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः|  
 
स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः|  
 
लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान्||१२||
 
लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान्||१२||
 +
 
krōdhō yakṣmā jvarō rōga ēkārthō duḥkhasañjñakaḥ|  
 
krōdhō yakṣmā jvarō rōga ēkārthō duḥkhasañjñakaḥ|  
 
yasmāt sa rājñaḥ prāgāsīdrājayakṣmā tatō mataḥ||11||  
 
yasmāt sa rājñaḥ prāgāsīdrājayakṣmā tatō mataḥ||11||  
 +
 
sa yakṣmā huṅkr̥tō'śvibhyāṁ mānuṣaṁ lōkamāgataḥ|  
 
sa yakṣmā huṅkr̥tō'śvibhyāṁ mānuṣaṁ lōkamāgataḥ|  
 
labdhvā caturvidhaṁ hētuṁ samāviśati mānavān||12||
 
labdhvā caturvidhaṁ hētuṁ samāviśati mānavān||12||
 +
 
krodho yakShmA jvaro roga ekArtho duHkhasa~jj~jakaH|  
 
krodho yakShmA jvaro roga ekArtho duHkhasa~jj~jakaH|  
 
yasmAt sa rAj~jaH prAgAsIdrAjayakShmA tato mataH||11||  
 
yasmAt sa rAj~jaH prAgAsIdrAjayakShmA tato mataH||11||  
 +
 
sa yakShmA hu~gkRuto~ashvibhyAM mAnuShaM lokamAgataH|  
 
sa yakShmA hu~gkRuto~ashvibhyAM mAnuShaM lokamAgataH|  
 
labdhvA caturvidhaM hetuM samAvishati mAnavAn||12||
 
labdhvA caturvidhaM hetuM samAvishati mAnavAn||12||
 +
 
Krodha(rage), yakshma (sickness), jwara(fever) and roga (disease suffering) – these terms are synonymous, and indicate (misery, sorrow). Because it afflicted Chandrama, the king of stars, originally, it is called rajayakshma, or the king of diseases.This disease,  having been treated by the Ashwin in the celestial world, has come down to the world of mortals (i.e., human beings). Here, it afflicts human beings after being triggered by a four-fold causative factor [11-12]
 
Krodha(rage), yakshma (sickness), jwara(fever) and roga (disease suffering) – these terms are synonymous, and indicate (misery, sorrow). Because it afflicted Chandrama, the king of stars, originally, it is called rajayakshma, or the king of diseases.This disease,  having been treated by the Ashwin in the celestial world, has come down to the world of mortals (i.e., human beings). Here, it afflicts human beings after being triggered by a four-fold causative factor [11-12]
  

Navigation menu