Changes

Jump to navigation Jump to search
Line 242: Line 242:  
तस्या गर्भापत्तेर्द्वैहृदय्यस्य च विज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्यामः|  
 
तस्या गर्भापत्तेर्द्वैहृदय्यस्य च विज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्यामः|  
 
उपचारसाधनं  ह्यस्य ज्ञाने, ज्ञानं च लिङ्गतः, तस्मादिष्टो लिङ्गोपदेशः| तद्यथा- आर्तवादर्शनमास्यसंस्रवणमनन्नाभिलाषश्छर्दिररोचकोऽम्लकामता च विशेषेण श्रद्धाप्रणयनमुच्चावचेषु भावेषुगुरुगात्रत्वं चक्षुषोर्ग्लानिः स्तनयोः स्तन्यमोष्ठयोः स्तनमण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथुः पादयोरीषल्लोमराज्युद्गमोयोन्याश्चाटालत्वमिति गर्भे पर्यागते रूपाणि भवन्ति||१६||  
 
उपचारसाधनं  ह्यस्य ज्ञाने, ज्ञानं च लिङ्गतः, तस्मादिष्टो लिङ्गोपदेशः| तद्यथा- आर्तवादर्शनमास्यसंस्रवणमनन्नाभिलाषश्छर्दिररोचकोऽम्लकामता च विशेषेण श्रद्धाप्रणयनमुच्चावचेषु भावेषुगुरुगात्रत्वं चक्षुषोर्ग्लानिः स्तनयोः स्तन्यमोष्ठयोः स्तनमण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथुः पादयोरीषल्लोमराज्युद्गमोयोन्याश्चाटालत्वमिति गर्भे पर्यागते रूपाणि भवन्ति||१६||  
 +
 
tasyā garbhāpattērdvaihr̥dayyasya ca vijñānārthaṁ liṅgāni samāsēnōpadēkṣyāmaḥ|  
 
tasyā garbhāpattērdvaihr̥dayyasya ca vijñānārthaṁ liṅgāni samāsēnōpadēkṣyāmaḥ|  
 
upacārasādhanaṁ [31] hyasya jñānē, jñānaṁ ca liṅgataḥ, tasmādiṣṭō liṅgōpadēśaḥ|  
 
upacārasādhanaṁ [31] hyasya jñānē, jñānaṁ ca liṅgataḥ, tasmādiṣṭō liṅgōpadēśaḥ|  
Line 251: Line 252:     
Now I shall explain in brief the signs and symptoms that are indicative of pregnancy as well as the bi-cardiac condition. The knowledge of signs and symptoms facilitate the management of these conditions. Therefore, it is necessary to explain their signs and symptoms such as- amenorrhoea, excessive salivation, lack of desire to take food, vomiting, loss of appetite, liking for sour things, liking for all types of food- both wholesome and unwholesome, heaviness of the body, feeling of heaviness in the eyes, appearance of milk in breasts, appearance of excessive darkness in the lips and the areola of breasts, mild edema on feet, appearance of small hairs and dilatation of vagina. [16]
 
Now I shall explain in brief the signs and symptoms that are indicative of pregnancy as well as the bi-cardiac condition. The knowledge of signs and symptoms facilitate the management of these conditions. Therefore, it is necessary to explain their signs and symptoms such as- amenorrhoea, excessive salivation, lack of desire to take food, vomiting, loss of appetite, liking for sour things, liking for all types of food- both wholesome and unwholesome, heaviness of the body, feeling of heaviness in the eyes, appearance of milk in breasts, appearance of excessive darkness in the lips and the areola of breasts, mild edema on feet, appearance of small hairs and dilatation of vagina. [16]
 +
 
सा यद्यदिच्छेत्तत्तदस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः||१७||  
 
सा यद्यदिच्छेत्तत्तदस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः||१७||  
 
sā yadyadicchēttattadasyai dadyādanyatra garbhōpaghātakarēbhyō bhāvēbhyaḥ||17||  
 
sā yadyadicchēttattadasyai dadyādanyatra garbhōpaghātakarēbhyō bhāvēbhyaḥ||17||  

Navigation menu