Changes

Jump to navigation Jump to search
Line 583: Line 583:  
निमित्तमात्मा प्रकृतिर्वृद्धिः कुक्षौ क्रमेण च|  
 
निमित्तमात्मा प्रकृतिर्वृद्धिः कुक्षौ क्रमेण च|  
 
वृद्धिहेतुश्च गर्भस्य पञ्चार्थाः शुभसञ्ज्ञिताः||४२||  
 
वृद्धिहेतुश्च गर्भस्य पञ्चार्थाः शुभसञ्ज्ञिताः||४२||  
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 
nimittamātmā prakr̥tirvr̥ddhiḥ kukṣau kramēṇa ca|  
 
nimittamātmā prakr̥tirvr̥ddhiḥ kukṣau kramēṇa ca|  
Line 591: Line 592:  
vRuddhihetushca garbhasya pa~jcArthAH shubhasa~jj~jitAH||42||  
 
vRuddhihetushca garbhasya pa~jcArthAH shubhasa~jj~jitAH||42||  
   −
Competent cause (nimitta), soul, prakriti, gradual development of the fetus in uterus and the factors responsible for the growth are the five auspicious things for the conception. [42]
+
Competent cause (''nimitta''), soul, ''prakriti'', gradual development of the fetus in uterus and the factors responsible for the growth are the five auspicious things for the conception. [42]
 +
 
 
अजन्मनि च यो हेतुर्विनाशे विकृतावपि|  
 
अजन्मनि च यो हेतुर्विनाशे विकृतावपि|  
 
इमांस्त्रीनशुभान् भावानाहुर्गर्भविघातकान्||४३||  
 
इमांस्त्रीनशुभान् भावानाहुर्गर्भविघातकान्||४३||  
 +
 
ajanmani ca yō hēturvināśē vikr̥tāvapi|  
 
ajanmani ca yō hēturvināśē vikr̥tāvapi|  
 
imāṁstrīnaśubhān bhāvānāhurgarbhavighātakān||43||  
 
imāṁstrīnaśubhān bhāvānāhurgarbhavighātakān||43||  
Line 599: Line 602:  
ajanmani ca yo heturvinAshe vikRutAvapi|  
 
ajanmani ca yo heturvinAshe vikRutAvapi|  
 
imAMstrInashubhAn bhAvAnAhurgarbhavighAtakAn||43||  
 
imAMstrInashubhAn bhAvAnAhurgarbhavighAtakAn||43||  
The factors which are responsible for the prevention of conception, damaging the fetus and teratological abnormalities are three inauspicious factors responsible for garbhavighataka or destructors of fetus. [43]
+
 
 +
The factors which are responsible for the prevention of conception, damaging the fetus and teratological abnormalities are three inauspicious factors responsible for ''garbhavighataka'' or destructors of fetus. [43]
 +
 
 
शुभाशुभसमाख्यातानष्टौ भावानिमान् भिषक्|  
 
शुभाशुभसमाख्यातानष्टौ भावानिमान् भिषक्|  
 
सर्वथा वेद यः सर्वान् स राज्ञः कर्तुमर्हति||४४||  
 
सर्वथा वेद यः सर्वान् स राज्ञः कर्तुमर्हति||४४||  
 +
 
śubhāśubhasamākhyātānaṣṭau bhāvānimān bhiṣak|  
 
śubhāśubhasamākhyātānaṣṭau bhāvānimān bhiṣak|  
 
sarvathā vēda yaḥ sarvān sa rājñaḥ kartumarhati||44||  
 
sarvathā vēda yaḥ sarvān sa rājñaḥ kartumarhati||44||  
Line 609: Line 615:     
The individual who knows all these eight factors which are auspicious and inauspicious for the fetus is capable to be a physician of king. [44]
 
The individual who knows all these eight factors which are auspicious and inauspicious for the fetus is capable to be a physician of king. [44]
 +
 
अवाप्त्युपायान् गर्भस्य स एवं ज्ञातुमर्हति|  
 
अवाप्त्युपायान् गर्भस्य स एवं ज्ञातुमर्हति|  
 
ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः||४५||  
 
ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः||४५||  
 +
 
avāptyupāyān garbhasya sa ēvaṁ jñātumarhati|  
 
avāptyupāyān garbhasya sa ēvaṁ jñātumarhati|  
 
yē ca garbhavighātōktā bhāvāstāṁścāpyudāradhīḥ||45||  
 
yē ca garbhavighātōktā bhāvāstāṁścāpyudāradhīḥ||45||  
Line 616: Line 624:  
avAptyupAyAn garbhasya sa evaM j~jAtumarhati|  
 
avAptyupAyAn garbhasya sa evaM j~jAtumarhati|  
 
ye ca garbhavighAtoktA bhAvAstAMshcApyudAradhIH||45||  
 
ye ca garbhavighAtoktA bhAvAstAMshcApyudAradhIH||45||  
 +
 
The physician having intelligence, kindness should know those factors which help in the formation and growth of the fetus and also those which are responsible for the destruction of the fetus. [45]
 
The physician having intelligence, kindness should know those factors which help in the formation and growth of the fetus and also those which are responsible for the destruction of the fetus. [45]
 +
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने  
 
महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः||४||  
 
महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः||४||  
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē śārīrasthānē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē śārīrasthānē  
 
mahatīgarbhāvakrāntiśārīraṁ nāma caturthō'dhyāyaḥ||4||  
 
mahatīgarbhāvakrāntiśārīraṁ nāma caturthō'dhyāyaḥ||4||  
Line 625: Line 636:  
mahatIgarbhAvakrAntishArIraM nAma caturtho~adhyAyaH||4||  
 
mahatIgarbhAvakrAntishArIraM nAma caturtho~adhyAyaH||4||  
   −
Thus, ends the fourth chapter on “The chapter on the major information of the embryo as conducive to the understanding of the body.” of sharirasthana in the treatise by Agnivesha and redacted by Charaka. [4]
+
Thus, ends the fourth chapter on “The chapter on the major information of the embryo as conducive to the understanding of the body.” of [[Sharira Sthana]] in the treatise by Agnivesha and redacted by Charaka. [4]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu