Changes

Jump to navigation Jump to search
Line 564: Line 564:     
इत्यपरिसङ्ख्येयभेदानां त्रयाणामपि सत्त्वानां भेदैकदेशो व्याख्यातः; शुद्धस्य सत्त्वस्य सप्तविधोब्रह्मर्षिशक्रयमवरुणकुबेरगन्धर्वसत्त्वानुकारेण, राजसस्य षड्विधो दैत्यपिशाचराक्षससर्पप्रेतशकुनिसत्त्वानुकारेण, तामसस्यत्रिविधः पशुमत्स्यवनस्पतिसत्त्वानुकारेण, कथं च यथासत्त्वमुपचारः स्यादिति||४०||  
 
इत्यपरिसङ्ख्येयभेदानां त्रयाणामपि सत्त्वानां भेदैकदेशो व्याख्यातः; शुद्धस्य सत्त्वस्य सप्तविधोब्रह्मर्षिशक्रयमवरुणकुबेरगन्धर्वसत्त्वानुकारेण, राजसस्य षड्विधो दैत्यपिशाचराक्षससर्पप्रेतशकुनिसत्त्वानुकारेण, तामसस्यत्रिविधः पशुमत्स्यवनस्पतिसत्त्वानुकारेण, कथं च यथासत्त्वमुपचारः स्यादिति||४०||  
 +
 
ityaparisaṅkhyēyabhēdānāṁ trayāṇāmapi sattvānāṁ bhēdaikadēśō vyākhyātaḥ; śuddhasya sattvasyasaptavidhō brahmarṣiśakrayamavaruṇakubēragandharvasattvānukārēṇa, rājasasya ṣaḍvidhōdaityapiśācarākṣasasarpaprētaśakunisattvānukārēṇa, tāmasasya trividhaḥpaśumatsyavanaspatisattvānukārēṇa, kathaṁ ca yathāsattvamupacāraḥ syāditi||40||  
 
ityaparisaṅkhyēyabhēdānāṁ trayāṇāmapi sattvānāṁ bhēdaikadēśō vyākhyātaḥ; śuddhasya sattvasyasaptavidhō brahmarṣiśakrayamavaruṇakubēragandharvasattvānukārēṇa, rājasasya ṣaḍvidhōdaityapiśācarākṣasasarpaprētaśakunisattvānukārēṇa, tāmasasya trividhaḥpaśumatsyavanaspatisattvānukārēṇa, kathaṁ ca yathāsattvamupacāraḥ syāditi||40||  
    
ityaparisa~gkhyeyabhedAnAM trayANAmapi sattvAnAM bhedaikadesho vyAkhyAtaH; shuddhasya sattvasyasaptavidho brahmarShishakrayamavaruNakuberagandharvasattvAnukAreNa, rAjasasya ShaDvidhodaityapishAcarAkShasasarpapretashakunisattvAnukAreNa, tAmasasya trividhaHpashumatsyavanaspatisattvAnukAreNa, kathaM ca yathAsattvamupacAraH syAditi||40||  
 
ityaparisa~gkhyeyabhedAnAM trayANAmapi sattvAnAM bhedaikadesho vyAkhyAtaH; shuddhasya sattvasyasaptavidho brahmarShishakrayamavaruNakuberagandharvasattvAnukAreNa, rAjasasya ShaDvidhodaityapishAcarAkShasasarpapretashakunisattvAnukAreNa, tAmasasya trividhaHpashumatsyavanaspatisattvAnukAreNa, kathaM ca yathAsattvamupacAraH syAditi||40||  
   −
In this way, three types of mind have innumerable varieties. The sattvika type of mental faculty is of seven types depending upon the disposition of Brahma, Rishi, Indra, Yama, Varuna, Kubera and Gandharva. The rajasa type of mind is of six types depending upon the dispositions of asura, rakshasa, paishacha, sarpa, preta and shakuni. The tamasa type of mind faculty is of three types depending upon the dispositions of pashu (animal) matsya (fish) and vanaspati (vegetable life). All these descriptions are made with a view to indicate the general mode of mind treatment that should be provided. [40]
+
In this way, three types of mind have innumerable varieties. The ''sattvika'' type of mental faculty is of seven types depending upon the disposition of Brahma, Rishi, Indra, Yama, Varuna, Kubera and Gandharva. The ''rajasa'' type of mind is of six types depending upon the dispositions of ''asura, rakshasa, paishacha, sarpa, preta'' and ''shakuni''. The ''tamasa'' type of mind faculty is of three types depending upon the dispositions of ''pashu'' (animal), ''matsya'' (fish) and ''vanaspati'' (vegetable life). All these descriptions are made with a view to indicate the general mode of mind treatment that should be provided. [40]
 +
 
 
केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति गर्भावक्रान्तिसम्प्रयुक्तः  ; तस्य चार्थस्य विज्ञाने सामर्थ्यं गर्भकराणां चभावानामनुसमाधिः, विधातश्च विघातकराणां भावानामिति||४१||  
 
केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति गर्भावक्रान्तिसम्प्रयुक्तः  ; तस्य चार्थस्य विज्ञाने सामर्थ्यं गर्भकराणां चभावानामनुसमाधिः, विधातश्च विघातकराणां भावानामिति||४१||  
 
kēvalaścāyamuddēśō yathōddēśamabhinirdiṣṭō bhavati garbhāvakrāntisamprayuktaḥ  ; tasya cārthasyavijñānē sāmarthyaṁ garbhakarāṇāṁ ca bhāvānāmanusamādhiḥ, vidhātaśca vighātakarāṇāṁbhāvānāmiti||41||  
 
kēvalaścāyamuddēśō yathōddēśamabhinirdiṣṭō bhavati garbhāvakrāntisamprayuktaḥ  ; tasya cārthasyavijñānē sāmarthyaṁ garbhakarāṇāṁ ca bhāvānāmanusamādhiḥ, vidhātaśca vighātakarāṇāṁbhāvānāmiti||41||  
    
kevalashcAyamuddesho yathoddeshamabhinirdiShTo bhavati garbhAvakrAntisamprayuktaH  ; tasyacArthasya vij~jAne sAmarthyaM garbhakarANAM ca bhAvAnAmanusamAdhiH, vidhAtashca vighAtakarANAMbhAvAnAmiti||41||  
 
kevalashcAyamuddesho yathoddeshamabhinirdiShTo bhavati garbhAvakrAntisamprayuktaH  ; tasyacArthasya vij~jAne sAmarthyaM garbhakarANAM ca bhAvAnAmanusamAdhiH, vidhAtashca vighAtakarANAMbhAvAnAmiti||41||  
 +
 
In this way, the entire description of descent into embryo is explained in keeping with the purpose with which the chapter was initiated i.e. to provide knowledge regarding the formation of embryo. By obtaining this knowledge one can help to way out to the factors which are responsible for the proper growth of the fetus and avoiding the factors which come in the way of its proper development. [41]
 
In this way, the entire description of descent into embryo is explained in keeping with the purpose with which the chapter was initiated i.e. to provide knowledge regarding the formation of embryo. By obtaining this knowledge one can help to way out to the factors which are responsible for the proper growth of the fetus and avoiding the factors which come in the way of its proper development. [41]
  

Navigation menu