Changes

Jump to navigation Jump to search
Line 341: Line 341:  
तस्मिन्नेकदिवसातिक्रान्तेऽपि नवमं मासमुपादाय प्रसवकालमित्याहुरादशमान्मासात्|  
 
तस्मिन्नेकदिवसातिक्रान्तेऽपि नवमं मासमुपादाय प्रसवकालमित्याहुरादशमान्मासात्|  
 
एतावान् प्रसवकालः, वैकारिकमतः  परं कुक्षाववस्थानं गर्भस्य||२५||  
 
एतावान् प्रसवकालः, वैकारिकमतः  परं कुक्षाववस्थानं गर्भस्य||२५||  
 +
 
tasminnēkadivasātikrāntē'pi navamaṁ māsamupādāya prasavakālamityāhurādaśamānmāsāt|  
 
tasminnēkadivasātikrāntē'pi navamaṁ māsamupādāya prasavakālamityāhurādaśamānmāsāt|  
 
ētāvān prasavakālaḥ, vaikārikamataḥ [37] paraṁ kukṣāvavasthānaṁ garbhasya||25||  
 
ētāvān prasavakālaḥ, vaikārikamataḥ [37] paraṁ kukṣāvavasthānaṁ garbhasya||25||  
Line 350: Line 351:     
एवमनयाऽऽनुपूर्व्याऽभिनिर्वर्तते कुक्षौ||२६||  
 
एवमनयाऽऽनुपूर्व्याऽभिनिर्वर्तते कुक्षौ||२६||  
 +
 
ēvamanayā''nupūrvyā'bhinirvartatē kukṣau||26||  
 
ēvamanayā''nupūrvyā'bhinirvartatē kukṣau||26||  
    
evamanayA~a~anupUrvyA~abhinirvartate kukShau||26||  
 
evamanayA~a~anupUrvyA~abhinirvartate kukShau||26||  
 +
 
In this way the fetus grows and develops sequentially in the womb. [26]
 
In this way the fetus grows and develops sequentially in the womb. [26]
    
मात्रादीनां खलु गर्भकराणां भावानां सम्पदस्तथा वृत्तsस्य सौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां कालपरिणामात्स्वभावसंसिद्धेश्च कुक्षौ वृद्धिं प्राप्नोति||२७||
 
मात्रादीनां खलु गर्भकराणां भावानां सम्पदस्तथा वृत्तsस्य सौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां कालपरिणामात्स्वभावसंसिद्धेश्च कुक्षौ वृद्धिं प्राप्नोति||२७||
 +
 
mātrādīnāṁ khalu garbhakarāṇāṁ bhāvānāṁ sampadastathā vr̥ttasyasauṣṭhavānmātr̥taścaivōpasnēhōpasvēdābhyāṁ kālapariṇāmāt svabhāvasaṁsiddhēśca kukṣau vr̥ddhiṁprāpnōti||27||
 
mātrādīnāṁ khalu garbhakarāṇāṁ bhāvānāṁ sampadastathā vr̥ttasyasauṣṭhavānmātr̥taścaivōpasnēhōpasvēdābhyāṁ kālapariṇāmāt svabhāvasaṁsiddhēśca kukṣau vr̥ddhiṁprāpnōti||27||
 +
 
mAtrAdInAM khalu garbhakarANAM bhAvAnAM sampadastathA vRuttasyasauShThavAnmAtRutashcaivopasnehopasvedAbhyAM kAlapariNAmAt svabhAvasaMsiddheshca kukShauvRuddhiM prApnoti||27||  
 
mAtrAdInAM khalu garbhakarANAM bhAvAnAM sampadastathA vRuttasyasauShThavAnmAtRutashcaivopasnehopasvedAbhyAM kAlapariNAmAt svabhAvasaMsiddheshca kukShauvRuddhiM prApnoti||27||  
 
   
 
   
With the normalcy of the matrujadi (maternal etc.) six factors responsible for the production of the fetus viz. mother (ovum) father (sperm) satmya (adaptability) rasa (nutritive fluid) and sattva (mind) along with compliance to the code and conduct of dos and don’ts in the pregnancy by the mother, the fetus obtains its nourishment through upasneha (perfusion, osmosis, active & passive transport) and upasveda (warmth) from the mother as a result of passage of time and own nature fetus obtains growth and development in uterus. [27]
+
With the normalcy of the ''matrijadi'' (maternal etc.) six factors responsible for the production of the fetus viz. mother (ovum) father (sperm), ''satmya'' (adaptability), ''rasa'' (nutritive fluid) and ''sattva'' (mind) along with compliance to the code and conduct of dos and don’ts in the pregnancy by the mother, the fetus obtains its nourishment through ''upasneha'' (perfusion, osmosis, active and passive transport) and ''upasveda'' (warmth) from the mother as a result of passage of time and own nature fetus obtains growth and development in uterus. [27]
 +
 
 
मात्रादीनामेव तु खलु गर्भकराणां भावानां व्यापत्तिनिमित्तमस्याजन्म भवति||२८||  
 
मात्रादीनामेव तु खलु गर्भकराणां भावानां व्यापत्तिनिमित्तमस्याजन्म भवति||२८||  
 +
 
mātrādīnāmēva tu khalu garbhakarāṇāṁ bhāvānāṁ vyāpattinimittamasyājanma bhavati||28||  
 
mātrādīnāmēva tu khalu garbhakarāṇāṁ bhāvānāṁ vyāpattinimittamasyājanma bhavati||28||  
    
mAtrAdInAmeva tu khalu garbhakarANAM bhAvAnAM vyApattinimittamasyAjanma bhavati||28||
 
mAtrAdInAmeva tu khalu garbhakarANAM bhAvAnAM vyApattinimittamasyAjanma bhavati||28||
 +
 
Due to the abnormality in the mother (ovum), father (sperm) etc. factors accountable for the creation of the fetus leads no birth of the child. [28]
 
Due to the abnormality in the mother (ovum), father (sperm) etc. factors accountable for the creation of the fetus leads no birth of the child. [28]
  

Navigation menu