Changes

Jump to navigation Jump to search
Line 284: Line 284:     
चतुर्थे मासि स्थिरत्वमापद्यते गर्भः, तस्मात्तदा गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण||२०||  
 
चतुर्थे मासि स्थिरत्वमापद्यते गर्भः, तस्मात्तदा गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण||२०||  
 +
 
caturthē māsi sthiratvamāpadyatē garbhaḥ, tasmāttadā garbhiṇī gurugātratvamadhikamāpadyatēviśēṣēṇa||20||  
 
caturthē māsi sthiratvamāpadyatē garbhaḥ, tasmāttadā garbhiṇī gurugātratvamadhikamāpadyatēviśēṣēṇa||20||  
    
caturthe mAsi sthiratvamApadyate garbhaH, tasmAttadA garbhiNI gurugAtratvamadhikamApadyatevisheSheNa||20||  
 
caturthe mAsi sthiratvamApadyate garbhaH, tasmAttadA garbhiNI gurugAtratvamadhikamApadyatevisheSheNa||20||  
During fourth month of gestation, the fetus attains stability due to which, the pregnant woman feels more heaviness in her body. [20]
+
 
Features in fifth month:
+
During fourth month of gestation, the fetus attains stability due to which, the pregnant woman feels more heaviness in her body.[20]
 +
 
 +
==== Features in fifth month ====
 +
 
 
पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी कार्श्यमापद्यते विशेषेण||२१||  
 
पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी कार्श्यमापद्यते विशेषेण||२१||  
 +
 
pañcamē māsi garbhasya māṁsaśōṇitōpacayō bhavatyadhikamanyēbhyō māsēbhyaḥ
 
pañcamē māsi garbhasya māṁsaśōṇitōpacayō bhavatyadhikamanyēbhyō māsēbhyaḥ
, tasmāttadā garbhiṇīkārśyamāpadyatē viśēṣēṇa||21||  
+
tasmāttadā garbhiṇīkārśyamāpadyatē viśēṣēṇa||21||  
    
pa~jcame mAsi garbhasya mAMsashoNitopacayo bhavatyadhikamanyebhyo mAsebhyaH, tasmAttadAgarbhiNI kArshyamApadyate visheSheNa||21||  
 
pa~jcame mAsi garbhasya mAMsashoNitopacayo bhavatyadhikamanyebhyo mAsebhyaH, tasmAttadAgarbhiNI kArshyamApadyate visheSheNa||21||  
   −
Due to increased anabolism of muscle tissue and blood of the fetus during the fifth month of gestation, the pregnant woman becomes emaciated. [21]  
+
Due to increased anabolism of muscle tissue and blood of the fetus during the fifth month of gestation, the pregnant woman becomes emaciated. [21]
    
==== Features in sixth month ====
 
==== Features in sixth month ====

Navigation menu