Changes

Jump to navigation Jump to search
Line 261: Line 261:  
   
 
   
 
गर्भोपघातकरास्त्विमे भावा भवन्तिः; तद्यथासर्वमतिगुरूष्णतीक्ष्णं दारुणाश्च चेष्टाः; इमांश्चान्यानुपदिशन्ति वृद्धाः-देवतारक्षोऽनुचरपरिरक्षणार्थं न रक्तानि वासांसि बिभृयान्न मदकराणि मद्यान्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात्सर्वेन्द्रियप्रतिकूलांश्च भावान् दूरतः परिवर्जयेत्, यच्चान्यदपि किञ्चित् स्त्रियो विद्युः||१८||  
 
गर्भोपघातकरास्त्विमे भावा भवन्तिः; तद्यथासर्वमतिगुरूष्णतीक्ष्णं दारुणाश्च चेष्टाः; इमांश्चान्यानुपदिशन्ति वृद्धाः-देवतारक्षोऽनुचरपरिरक्षणार्थं न रक्तानि वासांसि बिभृयान्न मदकराणि मद्यान्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात्सर्वेन्द्रियप्रतिकूलांश्च भावान् दूरतः परिवर्जयेत्, यच्चान्यदपि किञ्चित् स्त्रियो विद्युः||१८||  
 +
 
garbhōpaghātakarāstvimē bhāvā bhavantiḥ; tadyathā- sarvamatigurūṣṇatīkṣṇaṁ dāruṇāśca cēṣṭāḥ;imāṁścānyānupadiśanti vr̥ddhāḥ- dēvatārakṣō'nucaraparirakṣaṇārthaṁ na raktāni vāsāṁsi bibhr̥yānnamadakarāṇi madyānyabhyavaharēnna yānamadhirōhēnna māṁsamaśnīyāt sarvēndriyapratikūlāṁścabhāvān dūrataḥ parivarjayēt, yaccānyadapi kiñcit striyō vidyuḥ||18||  
 
garbhōpaghātakarāstvimē bhāvā bhavantiḥ; tadyathā- sarvamatigurūṣṇatīkṣṇaṁ dāruṇāśca cēṣṭāḥ;imāṁścānyānupadiśanti vr̥ddhāḥ- dēvatārakṣō'nucaraparirakṣaṇārthaṁ na raktāni vāsāṁsi bibhr̥yānnamadakarāṇi madyānyabhyavaharēnna yānamadhirōhēnna māṁsamaśnīyāt sarvēndriyapratikūlāṁścabhāvān dūrataḥ parivarjayēt, yaccānyadapi kiñcit striyō vidyuḥ||18||  
    
garbhopaghAtakarAstvime bhAvA bhavantiH; tadyathA- sarvamatigurUShNatIkShNaM dAruNAshca ceShTAH;imAMshcAnyAnupadishanti vRuddhAH- devatArakSho~anucaraparirakShaNArthaM na raktAni vAsAMsibibhRuyAnna madakarANi madyAnyabhyavaharenna yAnamadhirohenna mAMsamashnIyAtsarvendriyapratikUlAMshca bhAvAn dUrataH parivarjayet, yaccAnyadapi ki~jcit striyo vidyuH||18||  
 
garbhopaghAtakarAstvime bhAvA bhavantiH; tadyathA- sarvamatigurUShNatIkShNaM dAruNAshca ceShTAH;imAMshcAnyAnupadishanti vRuddhAH- devatArakSho~anucaraparirakShaNArthaM na raktAni vAsAMsibibhRuyAnna madakarANi madyAnyabhyavaharenna yAnamadhirohenna mAMsamashnIyAtsarvendriyapratikUlAMshca bhAvAn dUrataH parivarjayet, yaccAnyadapi ki~jcit striyo vidyuH||18||  
   −
The following factors are harmful for the fetus for example-excessive use of heavy, hot and pungent substances, exertion activities, and others as instructed by elder persons. For the protection from the effect of gods, devils and their followers like she should not wear red apparel, she should not take intoxicating substances and wine, ride over rough riding vehicle, take  meat and she should be far away from substances which are unwholesome to the senses and all other unwholesome substances should be avoided as advised by experienced ladies.[18]
+
The following factors are harmful for the fetus for example-excessive use of heavy, hot and pungent substances, exertion activities, and others as instructed by elder persons. For the protection from the effect of gods, devils and their followers like she should not wear red apparel, she should not take intoxicating substances and wine, ride over rough riding vehicle, take  meat and she should be far away from substances which are unwholesome to the senses and all other unwholesome substances should be avoided as advised by experienced ladies.[18]
 +
 
 
तीव्रायां तु खलु प्रार्थनायां काममहितमप्यस्यै हितेनोपहितं दद्यात् प्रार्थनाविनयनार्थम्|  
 
तीव्रायां तु खलु प्रार्थनायां काममहितमप्यस्यै हितेनोपहितं दद्यात् प्रार्थनाविनयनार्थम्|  
प्रार्थनासन्धारणाद्धि वायुः प्रकुपितोऽन्तःशरीरमनुचरन् गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्यात्||१९||  
+
प्रार्थनासन्धारणाद्धि वायुः प्रकुपितोऽन्तःशरीरमनुचरन् गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्यात्||१९||
 +
 
tīvrāyāṁ tu khalu prārthanāyāṁ kāmamahitamapyasyai hitēnōpahitaṁ dadyāt prārthanāvinayanārtham|  
 
tīvrāyāṁ tu khalu prārthanāyāṁ kāmamahitamapyasyai hitēnōpahitaṁ dadyāt prārthanāvinayanārtham|  
 
prārthanāsandhāraṇāddhi vāyuḥ prakupitō'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṁvairūpyaṁ vā kuryāt||19||  
 
prārthanāsandhāraṇāddhi vāyuḥ prakupitō'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṁvairūpyaṁ vā kuryāt||19||  
Line 273: Line 276:  
tIvrAyAM tu khalu prArthanAyAM kAmamahitamapyasyai hitenopahitaM dadyAt prArthanAvinayanArtham|  
 
tIvrAyAM tu khalu prArthanAyAM kAmamahitamapyasyai hitenopahitaM dadyAt prArthanAvinayanArtham|  
 
prArthanAsandhAraNAddhi vAyuH prakupito~antaHsharIramanucaran garbhasyApadyamAnasya vinAshaMvairUpyaM vA kuryAt||19||  
 
prArthanAsandhAraNAddhi vAyuH prakupito~antaHsharIramanucaran garbhasyApadyamAnasya vinAshaMvairUpyaM vA kuryAt||19||  
If the desire of the mother to use the substances likely to cause harm to the fetus is very acute, then even these substances can be given by addition of beneficial substances having capability to counteract the harmful effects. By the suppression of the desires, the vata gets vitiated, moves in the body of fetus produces different diseases, morphological abnormalities (dysmorphism) or even death. [19]
+
 
 +
If the desire of the mother to use the substances likely to cause harm to the fetus is very acute, then even these substances can be given by addition of beneficial substances having capability to counteract the harmful effects. By the suppression of the desires, the ''vata'' gets vitiated, moves in the body of fetus produces different diseases, morphological abnormalities (dysmorphism) or even death. [19]
    
==== Features in fourth month ====
 
==== Features in fourth month ====

Navigation menu