Changes

25 bytes added ,  19:48, 4 December 2018
Line 2,647: Line 2,647:     
आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः |  
 
आभिः क्रियाभिः सिद्धाभिः शमं याति मदात्ययः |  
 +
 
न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत् ||१९५||  
 
न चेन्मद्यविधिं मुक्त्वा क्षीरमस्य प्रयोजयेत् ||१९५||  
    
लङ्घनैः पाचनैर्दोषशोधनैः शमनैरपि |  
 
लङ्घनैः पाचनैर्दोषशोधनैः शमनैरपि |  
 +
 
विमद्यस्य कफे क्षीणे जाते दौर्बल्यलाघवे ||१९६||  
 
विमद्यस्य कफे क्षीणे जाते दौर्बल्यलाघवे ||१९६||  
    
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च |  
 
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च |  
 +
 
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः ||१९७||  
 
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः ||१९७||  
    
पयसाऽभिहृते रोगे बले जाते निवर्तयेत् |  
 
पयसाऽभिहृते रोगे बले जाते निवर्तयेत् |  
 +
 
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् ||१९८||  
 
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् ||१९८||  
    
ābhiḥ kriyābhiḥ siddhābhiḥ śamaṁ yāti madātyayaḥ|  
 
ābhiḥ kriyābhiḥ siddhābhiḥ śamaṁ yāti madātyayaḥ|  
 +
 
na cēnmadyavidhiṁ muktvā kṣīramasya prayōjayēt||195||  
 
na cēnmadyavidhiṁ muktvā kṣīramasya prayōjayēt||195||  
    
laṅghanaiḥ pācanairdōṣaśōdhanaiḥ śamanairapi|  
 
laṅghanaiḥ pācanairdōṣaśōdhanaiḥ śamanairapi|  
 +
 
vimadyasya kaphē kṣīṇē jātē daurbalyalāghavē||196||  
 
vimadyasya kaphē kṣīṇē jātē daurbalyalāghavē||196||  
    
tasya madyavidagdhasya vātapittādhikasya ca|  
 
tasya madyavidagdhasya vātapittādhikasya ca|  
 +
 
grīṣmōpataptasya tarōryathā varṣaṁ tathā payaḥ||197||  
 
grīṣmōpataptasya tarōryathā varṣaṁ tathā payaḥ||197||  
    
payasā'bhihr̥tē rōgē balē jātē nivartayēt|  
 
payasā'bhihr̥tē rōgē balē jātē nivartayēt|  
 +
 
kṣīraprayōgaṁ madyaṁ ca kramēṇālpālpamācarēt||198||  
 
kṣīraprayōgaṁ madyaṁ ca kramēṇālpālpamācarēt||198||  
    
AbhiH kriyAbhiH siddhAbhiH shamaM yAti madAtyayaH |  
 
AbhiH kriyAbhiH siddhAbhiH shamaM yAti madAtyayaH |  
 +
 
na cenmadyavidhiM muktvA kShIramasya prayojayet ||195||  
 
na cenmadyavidhiM muktvA kShIramasya prayojayet ||195||  
    
la~gghanaiH pAcanairdoShashodhanaiH shamanairapi |  
 
la~gghanaiH pAcanairdoShashodhanaiH shamanairapi |  
 +
 
vimadyasya kaphe kShINe jAte daurbalyalAghave ||196||  
 
vimadyasya kaphe kShINe jAte daurbalyalAghave ||196||  
    
tasya madyavidagdhasya vAtapittAdhikasya ca |  
 
tasya madyavidagdhasya vAtapittAdhikasya ca |  
 +
 
grIShmopataptasya taroryathA varShaM tathA payaH ||197||  
 
grIShmopataptasya taroryathA varShaM tathA payaH ||197||  
    
payasA~abhihRute roge bale jAte nivartayet |  
 
payasA~abhihRute roge bale jAte nivartayet |  
 +
 
kShIraprayogaM madyaM ca krameNAlpAlpamAcaret ||198||
 
kShIraprayogaM madyaM ca krameNAlpAlpamAcaret ||198||
   −
In case madatyaya does not get pacified with these explained regimens in methods of liquor consumption, milk shall be prescribed.
+
In case ''madatyaya'' does not get pacified with these explained regimens in methods of liquor consumption, milk shall be prescribed.
With withdrawal of liquor, when kapha is diminished and debility and agility occurs due to fasting, and purifying metabolism of toxins, alleviating measures and vata pitta get dominant in the person wreaked with liquor, the milk acts as a boon like the rains for the tree in intense summer.
+
 
 +
With withdrawal of liquor, when ''kapha'' is diminished and debility and agility occurs due to fasting, and purifying metabolism of toxins, alleviating measures and ''vata pitta'' get dominant in the person wreaked with liquor, the milk acts as a boon like the rains for the tree in intense summer.
    
When the disease is removed by the use of milk and strength is regained the use of milk shall be discontinued and liquor consumption can be resumed in smaller quantities gradually.[195-198]
 
When the disease is removed by the use of milk and strength is regained the use of milk shall be discontinued and liquor consumption can be resumed in smaller quantities gradually.[195-198]