Changes

Line 1,277: Line 1,277:     
तीक्ष्णोष्णं मद्यमम्लं च योऽतिमात्रं निषेवते |  
 
तीक्ष्णोष्णं मद्यमम्लं च योऽतिमात्रं निषेवते |  
 +
 
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः ||९२||  
 
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः ||९२||  
    
तस्योपजायते पित्ताद्विशेषेण मदात्ययः |  
 
तस्योपजायते पित्ताद्विशेषेण मदात्ययः |  
 +
 
स [१] तु वातोल्बणस्याशु प्रशमं याति हन्ति वा ||९३||  
 
स [१] तु वातोल्बणस्याशु प्रशमं याति हन्ति वा ||९३||  
    
तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः |  
 
तृष्णादाहज्वरस्वेदमूर्च्छातीसारविभ्रमैः |  
 +
 
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ||९४||  
 
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ||९४||  
    
tīkṣṇōṣṇaṁ madyamamlaṁ ca yō'timātraṁ niṣēvatē|  
 
tīkṣṇōṣṇaṁ madyamamlaṁ ca yō'timātraṁ niṣēvatē|  
 +
 
amlōṣṇatīkṣṇabhōjī ca krōdhanō'gnyātapapriyaḥ||92||  
 
amlōṣṇatīkṣṇabhōjī ca krōdhanō'gnyātapapriyaḥ||92||  
    
tasyōpajāyatē pittādviśēṣēṇa madātyayaḥ|  
 
tasyōpajāyatē pittādviśēṣēṇa madātyayaḥ|  
 +
 
sa [1] tu vātōlbaṇasyāśu praśamaṁ yāti hanti vā||93||  
 
sa [1] tu vātōlbaṇasyāśu praśamaṁ yāti hanti vā||93||  
    
tr̥ṣṇādāhajvarasvēdamūrcchātīsāravibhramaiḥ|  
 
tr̥ṣṇādāhajvarasvēdamūrcchātīsāravibhramaiḥ|  
 +
 
vidyāddharitavarṇasya pittaprāyaṁ madātyayam||94||  
 
vidyāddharitavarṇasya pittaprāyaṁ madātyayam||94||  
    
tIkShNoShNaM madyamamlaM ca yo~atimAtraM niShevate |  
 
tIkShNoShNaM madyamamlaM ca yo~atimAtraM niShevate |  
 +
 
amloShNatIkShNabhojI ca krodhano~agnyAtapapriyaH ||92||  
 
amloShNatIkShNabhojI ca krodhano~agnyAtapapriyaH ||92||  
    
tasyopajAyate pittAdvisheSheNa madAtyayaH |  
 
tasyopajAyate pittAdvisheSheNa madAtyayaH |  
 +
 
sa [1] tu vAtolbaNasyAshu prashamaM yAti hanti vA ||93||  
 
sa [1] tu vAtolbaNasyAshu prashamaM yAti hanti vA ||93||  
    
tRuShNAdAhajvarasvedamUrcchAtIsAravibhramaiH |  
 
tRuShNAdAhajvarasvedamUrcchAtIsAravibhramaiH |  
 +
 
vidyAddharitavarNasya pittaprAyaM madAtyayam ||94||
 
vidyAddharitavarNasya pittaprAyaM madAtyayam ||94||