Changes

27 bytes added ,  19:01, 4 December 2018
Line 727: Line 727:     
प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम् |  
 
प्रेत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम् |  
 +
 
मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम् ||५२||  
 
मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम् ||५२||  
    
मद्येन मनसश्चास्य सङ्क्षोभः क्रियते महान् |  
 
मद्येन मनसश्चास्य सङ्क्षोभः क्रियते महान् |  
 +
 
महामारुतवेगेन तटस्थस्येव शाखिनः ||५३||  
 
महामारुतवेगेन तटस्थस्येव शाखिनः ||५३||  
    
मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम् |  
 
मद्यप्रसङ्गं तं चाज्ञा महादोषं महागदम् |  
 +
 
सुखमित्यधिगच्छन्ति रजोमोहपराजिताः ||५४||  
 
सुखमित्यधिगच्छन्ति रजोमोहपराजिताः ||५४||  
    
मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः |  
 
मद्योपहतविज्ञाना वियुक्ताः सात्त्विकैर्गुणैः |  
 +
 
श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः ||५५||  
 
श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मदलालसाः ||५५||  
    
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः |  
 
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः |  
 +
 
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ||५६||  
 
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ||५६||  
    
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत् |  
 
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधुवत् |  
 +
 
इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः ||५७||  
 
इत्येवं मद्यदोषज्ञा मद्यं गर्हन्ति यत्नतः ||५७||  
    
सत्यमेते महादोषा मद्यस्योक्ता न संशयः |  
 
सत्यमेते महादोषा मद्यस्योक्ता न संशयः |  
 +
 
अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम् ||५८||  
 
अहितस्यातिमात्रस्य पीतस्य विधिवर्जितम् ||५८||  
    
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् |  
 
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् |  
 +
 
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ||५९||  
 
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ||५९||  
    
प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून् |  
 
प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून् |  
 +
 
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ||६०||  
 
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ||६०||  
    
prētya cēha ca yacchrēyaḥ śrēyō mōkṣē ca yat param|  
 
prētya cēha ca yacchrēyaḥ śrēyō mōkṣē ca yat param|  
 +
 
manaḥsamādhau tat sarvamāyattaṁ sarvadēhinām||52||  
 
manaḥsamādhau tat sarvamāyattaṁ sarvadēhinām||52||  
    
madyēna manasaścāsya saṅkṣōbhaḥ kriyatē mahān|  
 
madyēna manasaścāsya saṅkṣōbhaḥ kriyatē mahān|  
 +
 
mahāmārutavēgēna taṭasthasyēva śākhinaḥ||53||  
 
mahāmārutavēgēna taṭasthasyēva śākhinaḥ||53||  
    
madyaprasaṅgaṁ taṁ cājñā mahādōṣaṁ mahāgadam|  
 
madyaprasaṅgaṁ taṁ cājñā mahādōṣaṁ mahāgadam|  
 +
 
sukhamityadhigacchanti rajōmōhaparājitāḥ||54||  
 
sukhamityadhigacchanti rajōmōhaparājitāḥ||54||  
    
madyōpahatavijñānā viyuktāḥ sāttvikairguṇaiḥ|  
 
madyōpahatavijñānā viyuktāḥ sāttvikairguṇaiḥ|  
 +
 
śrēyōbhirviprayujyantē madāndhā madalālasāḥ||55||  
 
śrēyōbhirviprayujyantē madāndhā madalālasāḥ||55||  
    
madyē mōhō bhayaṁ śōkaḥ krōdhō mr̥tyuśca saṁśritaḥ|  
 
madyē mōhō bhayaṁ śōkaḥ krōdhō mr̥tyuśca saṁśritaḥ|  
 +
 
sōnmādamadamūrcchāyāḥ sāpasmārāpatānakāḥ||56||  
 
sōnmādamadamūrcchāyāḥ sāpasmārāpatānakāḥ||56||  
    
yatraikaḥ smr̥tivibhraṁśastatra sarvamasādhuvat|  
 
yatraikaḥ smr̥tivibhraṁśastatra sarvamasādhuvat|  
 +
 
ityēvaṁ madyadōṣajñā madyaṁ garhanti yatnataḥ||57||  
 
ityēvaṁ madyadōṣajñā madyaṁ garhanti yatnataḥ||57||  
    
satyamētē mahādōṣā madyasyōktā na saṁśayaḥ|  
 
satyamētē mahādōṣā madyasyōktā na saṁśayaḥ|  
 +
 
ahitasyātimātrasya pītasya vidhivarjitam||58||  
 
ahitasyātimātrasya pītasya vidhivarjitam||58||  
    
kintu madyaṁ svabhāvēna yathaivānnaṁ tathā smr̥tam|  
 
kintu madyaṁ svabhāvēna yathaivānnaṁ tathā smr̥tam|  
 +
 
ayuktiyuktaṁ rōgāya yuktiyuktaṁ yathā'mr̥tam||59||  
 
ayuktiyuktaṁ rōgāya yuktiyuktaṁ yathā'mr̥tam||59||  
    
prāṇāḥ prāṇabhr̥tāmannaṁ tadayuktyā nihantyasūn|  
 
prāṇāḥ prāṇabhr̥tāmannaṁ tadayuktyā nihantyasūn|  
 +
 
viṣaṁ prāṇaharaṁ tacca yuktiyuktaṁ rasāyanam||60||  
 
viṣaṁ prāṇaharaṁ tacca yuktiyuktaṁ rasāyanam||60||  
    
pretya ceha ca yacchreyaH shreyo mokShe ca yat param |  
 
pretya ceha ca yacchreyaH shreyo mokShe ca yat param |  
 +
 
manaHsamAdhau tat sarvamAyattaM sarvadehinAm ||52||  
 
manaHsamAdhau tat sarvamAyattaM sarvadehinAm ||52||  
    
madyena manasashcAsya sa~gkShobhaH kriyate mahAn |  
 
madyena manasashcAsya sa~gkShobhaH kriyate mahAn |  
 +
 
mahAmArutavegena taTasthasyeva shAkhinaH ||53||  
 
mahAmArutavegena taTasthasyeva shAkhinaH ||53||  
    
madyaprasa~ggaM taM cAj~jA mahAdoShaM mahAgadam |  
 
madyaprasa~ggaM taM cAj~jA mahAdoShaM mahAgadam |  
 +
 
sukhamityadhigacchanti rajomohaparAjitAH ||54||  
 
sukhamityadhigacchanti rajomohaparAjitAH ||54||  
    
madyopahatavij~jAnA viyuktAH sAttvikairguNaiH |  
 
madyopahatavij~jAnA viyuktAH sAttvikairguNaiH |  
 +
 
shreyobhirviprayujyante madAndhA madalAlasAH ||55||  
 
shreyobhirviprayujyante madAndhA madalAlasAH ||55||  
    
madye moho bhayaM shokaH krodho mRutyushca saMshritaH |  
 
madye moho bhayaM shokaH krodho mRutyushca saMshritaH |  
 +
 
sonmAdamadamUrcchAyAH sApasmArApatAnakAH ||56||  
 
sonmAdamadamUrcchAyAH sApasmArApatAnakAH ||56||  
    
yatraikaH smRutivibhraMshastatra sarvamasAdhuvat |  
 
yatraikaH smRutivibhraMshastatra sarvamasAdhuvat |  
 +
 
ityevaM madyadoShaj~jA madyaM garhanti yatnataH ||57||  
 
ityevaM madyadoShaj~jA madyaM garhanti yatnataH ||57||  
    
satyamete mahAdoShA madyasyoktA na saMshayaH |  
 
satyamete mahAdoShA madyasyoktA na saMshayaH |  
 +
 
ahitasyAtimAtrasya pItasya vidhivarjitam ||58||  
 
ahitasyAtimAtrasya pItasya vidhivarjitam ||58||  
    
kintu madyaM svabhAvena yathaivAnnaM tathA smRutam |  
 
kintu madyaM svabhAvena yathaivAnnaM tathA smRutam |  
 +
 
ayuktiyuktaM rogAya yuktiyuktaM yathA~amRutam ||59||  
 
ayuktiyuktaM rogAya yuktiyuktaM yathA~amRutam ||59||  
    
prANAH prANabhRutAmannaM tadayuktyA nihantyasUn |  
 
prANAH prANabhRutAmannaM tadayuktyA nihantyasUn |  
 +
 
viShaM prANaharaM tacca yuktiyuktaM rasAyanam ||60||
 
viShaM prANaharaM tacca yuktiyuktaM rasAyanam ||60||