Changes

Jump to navigation Jump to search
Line 205: Line 205:     
अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरस-क्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वाघृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पीकषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तंसुखोष्णं कृत्वा  पूर्णं  शरावं मन्त्रेणानेनाभिमन्त्रयेत्- ‘ॐ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते|  
 
अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरस-क्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वाघृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पीकषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तंसुखोष्णं कृत्वा  पूर्णं  शरावं मन्त्रेणानेनाभिमन्त्रयेत्- ‘ॐ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते|  
 +
 
रसायनमिवर्षीणां देवानाममृतं यथा| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते’|  
 
रसायनमिवर्षीणां देवानाममृतं यथा| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते’|  
 +
 
इत्येवमभिमन्त्र्योदङ्मुखं प्राङ्मुखं वाऽऽतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात्, तेन साधुवमति; हीनवेगं तु पिप्पल्यामलक-सर्षप-वचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात्|  
 
इत्येवमभिमन्त्र्योदङ्मुखं प्राङ्मुखं वाऽऽतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात्, तेन साधुवमति; हीनवेगं तु पिप्पल्यामलक-सर्षप-वचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात्|  
 +
 
इत्येष सर्वश्छर्दनयोगविधिः||१४||  
 
इत्येष सर्वश्छर्दनयोगविधिः||१४||  
   −
atha cchardanīyamāturaṁ dvyahaṁ tryahaṁ vā snēhasvēdōpapannaṁ śvaśchardayitavyamitigrāmyānūpaudakamāṁsarasa-kṣīra-dadhi-māṣa-tila-śākādibhiḥ samutklēśitaślēṣmāṇaṁ vyuṣitaṁjīrṇāhāraṁ pūrvāhṇē kr̥tabalihōmamaṅgalaprāyaścittaṁ nirannamanatisnigdhaṁ yavāgvā ghr̥tamātrāṁpītavantaṁ, tāsāṁ phalapippalīnāmantarnakhamuṣṭiṁ yāvadvā sādhu manyēta jarjarīkr̥tyayaṣṭimadhukaṣāyēṇa kōvidāra-karbudāra-nīpa-vidula-bimbī-śaṇapuṣpī-sadāpuṣpī-pratyakpuṣpī-kaṣāyāṇāmanyatamēna vā rātrimuṣitaṁ vimr̥dya pūtaṁ madhusaindhavayuktaṁ sukhōṣṇaṁ kr̥tvā pūrṇaṁśarāvaṁ mantrēṇānēnābhimantrayēt-  
+
atha cchardanīyamāturaṁ dvyahaṁ tryahaṁ vā snēhasvēdōpapannaṁ śvaśchardayitavyamitigrāmyānūpaudakamāṁsarasa-kṣīra-dadhi-māṣa-tila-śākādibhiḥ samutklēśitaślēṣmāṇaṁ vyuṣitaṁjīrṇāhāraṁ pūrvāhṇē kr̥tabalihōmamaṅgalaprāyaścittaṁ nirannamanatisnigdhaṁ yavāgvā ghr̥tamātrāṁpītavantaṁ, tāsāṁ phalapippalīnāmantarnakhamuṣṭiṁ yāvadvā sādhu manyēta jarjarīkr̥tyayaṣṭimadhukaṣāyēṇa kōvidāra-karbudāra-nīpa-vidula-bimbī-śaṇapuṣpī-sadāpuṣpī-pratyakpuṣpī-kaṣāyāṇāmanyatamēna vā rātrimuṣitaṁ vimr̥dya pūtaṁ madhusaindhavayuktaṁ sukhōṣṇaṁ kr̥tvā pūrṇaṁśarāvaṁ mantrēṇānēnābhimantrayēt-  
 
‘ōṁ brahmadakṣāśvirudrēndrabhūcandrārkānilānalāḥ|  
 
‘ōṁ brahmadakṣāśvirudrēndrabhūcandrārkānilānalāḥ|  
 +
 
r̥ṣayaḥ sauṣadhigrāmā bhūtasaṅghāśca pāntu tē|  
 
r̥ṣayaḥ sauṣadhigrāmā bhūtasaṅghāśca pāntu tē|  
 +
 
rasāyanamivarṣīṇāṁ dēvānāmamr̥taṁ yathā|  
 
rasāyanamivarṣīṇāṁ dēvānāmamr̥taṁ yathā|  
 +
 
sudhēvōttamanāgānāṁ bhaiṣajyamidamastu tē’|  
 
sudhēvōttamanāgānāṁ bhaiṣajyamidamastu tē’|  
 +
 
ityēvamabhimantryōdaṅmukhaṁ prāṅmukhaṁ vā''turaṁ pāyayēcchlēṣmajvaragulmapratiśyāyārtaṁviśēṣēṇa punaḥ punarāpittāgamanāt, tēna sādhu vamati; hīnavēgaṁ tu pippalyāmalaka-sarṣapa-vacākalkalavaṇōṣṇōdakaiḥ punaḥ punaḥ pravartayēdāpittadarśanāt|  
 
ityēvamabhimantryōdaṅmukhaṁ prāṅmukhaṁ vā''turaṁ pāyayēcchlēṣmajvaragulmapratiśyāyārtaṁviśēṣēṇa punaḥ punarāpittāgamanāt, tēna sādhu vamati; hīnavēgaṁ tu pippalyāmalaka-sarṣapa-vacākalkalavaṇōṣṇōdakaiḥ punaḥ punaḥ pravartayēdāpittadarśanāt|  
 
ityēṣa sarvaśchardanayōgavidhiḥ||14||  
 
ityēṣa sarvaśchardanayōgavidhiḥ||14||  
    
<div style="text-align:justify;">The patient, the subject of emesis, having been administered with unction and sudation for two or three days, should be fed meat soups of domestic, marshy and aquatic animals, milk, curd, black gram, sesamum, vegetable etc. in the night prior to emesis, in order to excite ''kapha''. Next day when the previous food is digested, in the forenoon, after performing offering, oblations, auspicious and expiatory rites, he should take a dose of ghee along with gruel (on an empty stomach) that may not be very smooth or greasy. The physician should take one closed fist sized dosage of seeds of ''Madanaphala'', pound them and impregnate them with a decoction of ''Yastimadhu'' or one of these-''Kovidara, Karbudara, Nipa, Vidula, Bimbi, Sanapuspi'' and ''Prayakpuspi''-for the whole (previous) night. In the morning, this mix should be pressed and filtered, added with honey and rock salt and heated slightly. The cup filled with the drug should be enchanted with the following hymn:-
 
<div style="text-align:justify;">The patient, the subject of emesis, having been administered with unction and sudation for two or three days, should be fed meat soups of domestic, marshy and aquatic animals, milk, curd, black gram, sesamum, vegetable etc. in the night prior to emesis, in order to excite ''kapha''. Next day when the previous food is digested, in the forenoon, after performing offering, oblations, auspicious and expiatory rites, he should take a dose of ghee along with gruel (on an empty stomach) that may not be very smooth or greasy. The physician should take one closed fist sized dosage of seeds of ''Madanaphala'', pound them and impregnate them with a decoction of ''Yastimadhu'' or one of these-''Kovidara, Karbudara, Nipa, Vidula, Bimbi, Sanapuspi'' and ''Prayakpuspi''-for the whole (previous) night. In the morning, this mix should be pressed and filtered, added with honey and rock salt and heated slightly. The cup filled with the drug should be enchanted with the following hymn:-
 +
 
“Brahma, Daksa, Asvina, Rudra, Indra, Earth, Moon, Sun, Air, Fire, Sages, medicinal plants and multitude of creatures may protect you.This drug may prove for you as ''Rasayana'' for the sages, nectar for the gods and ambrosia for the best among serpents.”
 
“Brahma, Daksa, Asvina, Rudra, Indra, Earth, Moon, Sun, Air, Fire, Sages, medicinal plants and multitude of creatures may protect you.This drug may prove for you as ''Rasayana'' for the sages, nectar for the gods and ambrosia for the best among serpents.”
   Line 224: Line 232:  
        
 
        
 
सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्|  
 
सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्|  
 +
 
न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च||१५||  
 
न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च||१५||  
    
sarvēṣu tu madhusaindhavaṁ kaphavilayanacchēdārthaṁ vamanēṣu vidadhyāt|  
 
sarvēṣu tu madhusaindhavaṁ kaphavilayanacchēdārthaṁ vamanēṣu vidadhyāt|  
 +
 
na cōṣṇavirōdhō madhunaśchardanayōgayuktasya, avipakvapratyāgamanāddōṣanirharaṇācca||15||
 
na cōṣṇavirōdhō madhunaśchardanayōgayuktasya, avipakvapratyāgamanāddōṣanirharaṇācca||15||
  

Navigation menu