Changes

84 bytes added ,  21:23, 10 June 2018
Line 1,955: Line 1,955:  
After ''shodhana'' of ''dosha'', blood letting, external and internal ''shamana'' therapies and administration of ghee at appropriate time helps in curing skin diseases and also prevents recurrence. [151]
 
After ''shodhana'' of ''dosha'', blood letting, external and internal ''shamana'' therapies and administration of ghee at appropriate time helps in curing skin diseases and also prevents recurrence. [151]
   −
==== Maha khadita ghee ====
+
==== ''Maha khadita'' ghee ====
    
खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले|  
 
खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले|  
 
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः||१५२||  
 
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः||१५२||  
 +
 
पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा|  
 
पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा|  
 
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्||१५३||  
 
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्||१५३||  
 +
 
सप्तपर्णश्च सङ्क्षुण्णा दशद्रोणेषु वारिणः|  
 
सप्तपर्णश्च सङ्क्षुण्णा दशद्रोणेषु वारिणः|  
 
अष्टभागावशेषं तु कषायमवतारयेत्||१५४||  
 
अष्टभागावशेषं तु कषायमवतारयेत्||१५४||  
 +
 
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्|  
 
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्|  
 
महातिक्तककल्कैस्तु यथोक्तैः पलसम्मितैः||१५५||  
 
महातिक्तककल्कैस्तु यथोक्तैः पलसम्मितैः||१५५||  
 +
 
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्|  
 
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्|  
 
महाखदिरमित्येतत् परं कुष्ठविकारनुत्||१५६||  
 
महाखदिरमित्येतत् परं कुष्ठविकारनुत्||१५६||  
 +
 
इति महाखदिरं घृतम्
 
इति महाखदिरं घृतम्
    
khadirasya tulāḥ pañca śiṁśapāsanayōstulē|  
 
khadirasya tulāḥ pañca śiṁśapāsanayōstulē|  
 
tulārdhāḥ sarva ēvaitē karañjāriṣṭavētasāḥ||152||  
 
tulārdhāḥ sarva ēvaitē karañjāriṣṭavētasāḥ||152||  
 +
 
parpaṭaḥ kuṭajaścaiva vr̥ṣaḥ kr̥miharastathā|  
 
parpaṭaḥ kuṭajaścaiva vr̥ṣaḥ kr̥miharastathā|  
 
haridrē kr̥tamālaśca guḍūcī triphalā trivr̥t||153||  
 
haridrē kr̥tamālaśca guḍūcī triphalā trivr̥t||153||  
 +
 
saptaparṇaśca saṅkṣuṇṇā daśadrōṇēṣu vāriṇaḥ|  
 
saptaparṇaśca saṅkṣuṇṇā daśadrōṇēṣu vāriṇaḥ|  
 
aṣṭabhāgāvaśēṣaṁ tu kaṣāyamavatārayēt||154||  
 
aṣṭabhāgāvaśēṣaṁ tu kaṣāyamavatārayēt||154||  
 +
 
dhātrīrasaṁ ca tulyāṁśaṁ sarpiṣaścāḍhakaṁ pacēt|  
 
dhātrīrasaṁ ca tulyāṁśaṁ sarpiṣaścāḍhakaṁ pacēt|  
 
mahātiktakakalkaistu yathōktaiḥ palasammitaiḥ||155||  
 
mahātiktakakalkaistu yathōktaiḥ palasammitaiḥ||155||  
 +
 
nihanti sarvakuṣṭhāni pānābhyaṅganiṣēvaṇāt|  
 
nihanti sarvakuṣṭhāni pānābhyaṅganiṣēvaṇāt|  
 
mahākhadiramityētat paraṁ kuṣṭhavikāranut||156||  
 
mahākhadiramityētat paraṁ kuṣṭhavikāranut||156||  
 +
 
iti mahākhadiraṁ ghr̥tam
 
iti mahākhadiraṁ ghr̥tam
    
khadirasya tulAH pa~jca shiMshapAsanayostule|  
 
khadirasya tulAH pa~jca shiMshapAsanayostule|  
 
tulArdhAH sarva evaite kara~jjAriShTavetasAH||152||  
 
tulArdhAH sarva evaite kara~jjAriShTavetasAH||152||  
 +
 
parpaTaH kuTajashcaiva vRuShaH kRumiharastathA|  
 
parpaTaH kuTajashcaiva vRuShaH kRumiharastathA|  
 
haridre kRutamAlashca guDUcI triphalA trivRut||153||  
 
haridre kRutamAlashca guDUcI triphalA trivRut||153||  
 +
 
saptaparNashca sa~gkShuNNA dashadroNeShu vAriNaH|  
 
saptaparNashca sa~gkShuNNA dashadroNeShu vAriNaH|  
 
aShTabhAgAvasheShaM tu kaShAyamavatArayet||154||  
 
aShTabhAgAvasheShaM tu kaShAyamavatArayet||154||  
 +
 
dhAtrIrasaM ca tulyAMshaM sarpiShashcADhakaM pacet|  
 
dhAtrIrasaM ca tulyAMshaM sarpiShashcADhakaM pacet|  
 
mahAtiktakakalkaistu yathoktaiH palasammitaiH||155||  
 
mahAtiktakakalkaistu yathoktaiH palasammitaiH||155||  
 +
 
nihanti sarvakuShThAni pAnAbhya~gganiShevaNAt|  
 
nihanti sarvakuShThAni pAnAbhya~gganiShevaNAt|  
 
mahAkhadiramityetat paraM kuShThavikAranut||156||  
 
mahAkhadiramityetat paraM kuShThavikAranut||156||  
 +
 
iti mahAkhadiraM ghRutam
 
iti mahAkhadiraM ghRutam
   −
Five tulā of khadira, one tulā each of śiṁśapa and āsana, half tulā each of karañja, ariṣṭa, vētasa, parpata, kuṭaja, vrsa, kr̥mi  hara (viḍaṅga), haridra, kr̥tamāla, guḍūcī, triphala, trivr̥t, saptaparṇa should be cut into small parts and boiled in 10 drōṇa of water and reduced to 1/8th . To this add one ādhaka each of ghrit and juice of āmalaki alongwith one pala of mahātiktaka kalka content. Sneha siddhi should be done; this mahākhadira ghr̥ita when used internally and for application cures all type of kuṣṭha.(152-156)
+
Five ''tulā'' of ''khadira,'' one ''tulā'' each of ''śiṁśapa'' and ''āsana,'' half ''tulā'' each of ''karañja, ariṣṭa, vētasa, parpata, kuṭaja, vrsa, kr̥mi  hara (viḍaṅga), haridra, kr̥tamāla, guḍūcī, triphala, trivr̥t, saptaparṇa'' should be cut into small parts and boiled in 10 ''drōṇa'' of water and reduced to 1/8th . To this add one ''ādhaka'' each of ''ghrit'' and juice of ''āmalaki'' along with one ''pala'' of ''mahātiktaka kalka'' content. ''Sneha siddhi'' should be done; this ''mahākhadira ghr̥ita'' when used internally and for application cures all type of ''kuṣṭha''.[152-156]
    
==== Treatment of maggots/micro-organisms in kushtha ====
 
==== Treatment of maggots/micro-organisms in kushtha ====