Changes

Line 34: Line 34:     
अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्यामः||१||  
 
अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्यामः||१||  
athātaḥ khuḍḍikāṁ garbhāvakrāntiṁ śārīraṁ vyākhyāsyāmaḥ||1||  
+
 
 +
athātaḥ khuḍḍikāṁ garbhāvakrāntiṁ śārīraṁ vyākhyāsyāmaḥ||1||
 +
 
athAtaH khuDDikAM garbhAvakrAntiM shArIraM vyAkhyAsyAmaH||1||  
 
athAtaH khuDDikAM garbhAvakrAntiM shArIraM vyAkhyAsyAmaH||1||  
We shall now expoud the minor chapter on “the formation of embryo” in the context of shārīra (human biology). Ca.Śā.3.1
+
 
 +
We shall now expoud the minor chapter on “the formation of embryo” in the context of ''sharira'' (human biology). [1]
 +
 
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
Thus said Lord Atreya.
+
 
खुड्डिकागर्भावक्रान्तिशारीरोपक्रमः
+
Thus said Lord Atreya [2]
 +
 
पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्गः ऋतुकाले, यदा चानयोस्तथायुक्ते संसर्गेशुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसम्प्रयोगात्तदा गर्भोऽभिनिर्वतेते, स सात्म्यरसोपयोगादरोगोऽभिवर्धते सम्यगुपचारैश्चोपचर्यमाणः, ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः परिपूर्णशरीरो बलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायतेसमुदयादेषां भावानां-मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु सत्त्वमौपपादुकमिति होवाच भगवानात्रेयः||३||
 
पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्गः ऋतुकाले, यदा चानयोस्तथायुक्ते संसर्गेशुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसम्प्रयोगात्तदा गर्भोऽभिनिर्वतेते, स सात्म्यरसोपयोगादरोगोऽभिवर्धते सम्यगुपचारैश्चोपचर्यमाणः, ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः परिपूर्णशरीरो बलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायतेसमुदयादेषां भावानां-मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु सत्त्वमौपपादुकमिति होवाच भगवानात्रेयः||३||
 +
 
puruṣasyānupahatarētasaḥ striyāścāpraduṣṭayōniśōṇitagarbhāśayāyā yadā bhavati saṁsargaḥ r̥tukālē, yadā cānayōstathāyuktē saṁsargē śukraśōṇitasaṁsargamantargarbhāśayagataṁ jīvō'vakrāmatisattvasamprayōgāttadā garbhō'bhinivartatē, sa sātmyarasōpayōgādarōgō'bhivardhatēsamyagupacāraiścōpacaryamāṇaḥ, tataḥ prāptakālaḥ sarvēndriyōpapannaḥ paripūrṇaśarīrōbalavarṇasattvasaṁhananasampadupētaḥ sukhēna jāyatē samudayādēṣāṁ bhāvānāṁ- mātr̥jaścāyaṁgarbhaḥ pitr̥jaścātmajaśca sātmyajaśca rasajaśca, asti ca khalu sattvamaupapādukamiti hōvācabhagavānātrēyaḥ||3||  
 
puruṣasyānupahatarētasaḥ striyāścāpraduṣṭayōniśōṇitagarbhāśayāyā yadā bhavati saṁsargaḥ r̥tukālē, yadā cānayōstathāyuktē saṁsargē śukraśōṇitasaṁsargamantargarbhāśayagataṁ jīvō'vakrāmatisattvasamprayōgāttadā garbhō'bhinivartatē, sa sātmyarasōpayōgādarōgō'bhivardhatēsamyagupacāraiścōpacaryamāṇaḥ, tataḥ prāptakālaḥ sarvēndriyōpapannaḥ paripūrṇaśarīrōbalavarṇasattvasaṁhananasampadupētaḥ sukhēna jāyatē samudayādēṣāṁ bhāvānāṁ- mātr̥jaścāyaṁgarbhaḥ pitr̥jaścātmajaśca sātmyajaśca rasajaśca, asti ca khalu sattvamaupapādukamiti hōvācabhagavānātrēyaḥ||3||  
 +
 
puruShasyAnupahataretasaH striyAshcApraduShTayonishoNitagarbhAshayAyA yadA bhavati saMsargaH RutukAle,yadA cAnayostathAyukte saMsarge shukrashoNitasaMsargamantargarbhAshayagataM jIvo~avakrAmatisattvasamprayogAttadA garbho~abhinirvatete, sa sAtmyarasopayogAdarogo~abhivardhatesamyagupacAraishcopacaryamANaH, tataH prAptakAlaH sarvendriyopapannaH paripUrNasharIrobalavarNasattvasaMhananasampadupetaH sukhena jAyate samudayAdeShAM bhAvAnAM- mAtRujashcAyaM garbhaHpitRujashcAtmajashca sAtmyajashca rasajashca, asti ca khalu sattvamaupapAdukamiti hovAcabhagavAnAtreyaH||3||  
 
puruShasyAnupahataretasaH striyAshcApraduShTayonishoNitagarbhAshayAyA yadA bhavati saMsargaH RutukAle,yadA cAnayostathAyukte saMsarge shukrashoNitasaMsargamantargarbhAshayagataM jIvo~avakrAmatisattvasamprayogAttadA garbho~abhinirvatete, sa sAtmyarasopayogAdarogo~abhivardhatesamyagupacAraishcopacaryamANaH, tataH prAptakAlaH sarvendriyopapannaH paripUrNasharIrobalavarNasattvasaMhananasampadupetaH sukhena jAyate samudayAdeShAM bhAvAnAM- mAtRujashcAyaM garbhaHpitRujashcAtmajashca sAtmyajashca rasajashca, asti ca khalu sattvamaupapAdukamiti hovAcabhagavAnAtreyaH||3||  
 +
 
When a man with retas (semen) not afflicted by any abnormality and a woman with disease-free yoni (genital tract), shoṇita (ovum), and garbhāśaya (uterine bed) engage in the act of coitus during the fertile phase, the jīva (soul), along with sattva (mind), descends into the union of sperm and ovum, i.e., zygote which is implanted in the uterus. This results in the formation of the garbha (embryo). The zygote receiving nourishment by the nutritious rasa (nutritive fluid) and, on being nursed with proper antenatal care, grows healthily. Later the fetus with all the indriyāṇi (sensory and motor organs) is formed. The fetus thus formed is complete with all the body parts, and is equipped with optimum strength, complexion, mental faculties and compactness leading to comfortable and timely delivery. This occurs due to the combination of the factors derived from the mata (mother), pita (father), aatmā (soul), sātmya (suitability), and, rasa (nutritive fluid). Another factor, sattva (mind), which is self-produced, also contributes to this process. So said Lord Atreya. ||3||
 
When a man with retas (semen) not afflicted by any abnormality and a woman with disease-free yoni (genital tract), shoṇita (ovum), and garbhāśaya (uterine bed) engage in the act of coitus during the fertile phase, the jīva (soul), along with sattva (mind), descends into the union of sperm and ovum, i.e., zygote which is implanted in the uterus. This results in the formation of the garbha (embryo). The zygote receiving nourishment by the nutritious rasa (nutritive fluid) and, on being nursed with proper antenatal care, grows healthily. Later the fetus with all the indriyāṇi (sensory and motor organs) is formed. The fetus thus formed is complete with all the body parts, and is equipped with optimum strength, complexion, mental faculties and compactness leading to comfortable and timely delivery. This occurs due to the combination of the factors derived from the mata (mother), pita (father), aatmā (soul), sātmya (suitability), and, rasa (nutritive fluid). Another factor, sattva (mind), which is self-produced, also contributes to this process. So said Lord Atreya. ||3||
   −
नेति भरद्वाजः, किं कारणं- न हि माता न पिता नात्मा न सात्म्यं न पानाशनभक्ष्यलेह्योपयोगा गर्भं जनयन्ति, न चपरलोकादेत्य गर्भं सत्त्वमवक्रामति (१)|४|  
+
नेति भरद्वाजः, किं कारणं- न हि माता न पिता नात्मा न सात्म्यं न पानाशनभक्ष्यलेह्योपयोगा गर्भं जनयन्ति, न चपरलोकादेत्य गर्भं सत्त्वमवक्रामति (१)|४|  
 
nēti bharadvājaḥ, kiṁ kāraṇaṁ- na hi mātā na pitā nātmā na sātmyaṁ na pānāśanabhakṣyalēhyōpayōgāgarbhaṁ janayanti, na ca paralōkādētya garbhaṁ sattvamavakrāmati (1)|4|  
 
nēti bharadvājaḥ, kiṁ kāraṇaṁ- na hi mātā na pitā nātmā na sātmyaṁ na pānāśanabhakṣyalēhyōpayōgāgarbhaṁ janayanti, na ca paralōkādētya garbhaṁ sattvamavakrāmati (1)|4|