Changes

Jump to navigation Jump to search
Line 721: Line 721:  
मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णोऽतिमात्रवान्|  
 
मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णोऽतिमात्रवान्|  
 
बस्तिर्दोषान्निरस्याशु  जनयेत् परिकर्तिकाम्||५४||  
 
बस्तिर्दोषान्निरस्याशु  जनयेत् परिकर्तिकाम्||५४||  
 +
 
त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम्|  
 
त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम्|  
 
विबन्धोऽल्पाल्पमुत्थानं  बस्तिनिर्लेखनाद्भवेत्||५५||  
 
विबन्धोऽल्पाल्पमुत्थानं  बस्तिनिर्लेखनाद्भवेत्||५५||  
 +
 
स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम्|  
 
स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम्|  
 
यष्ट्याह्वतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः||५६||  
 
यष्ट्याह्वतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः||५६||  
 +
 
ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम्|  
 
ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम्|  
 
विनीय दुग्धे बस्तिः स्यात् व्यक्ताम्लमृदुभोजिनः||५७||  
 
विनीय दुग्धे बस्तिः स्यात् व्यक्ताम्लमृदुभोजिनः||५७||  
 +
 
mṛdukoṣṭhālpadoṣasyarūkṣastīkṣṇo:'timātravān|  
 
mṛdukoṣṭhālpadoṣasyarūkṣastīkṣṇo:'timātravān|  
 
bastirdoṣānnirasyāśujanayetparikartikām||54||  
 
bastirdoṣānnirasyāśujanayetparikartikām||54||  
 +
 
trikavaṅkṣaṇabastīnāṃtodaṃnābheradhorujam|  
 
trikavaṅkṣaṇabastīnāṃtodaṃnābheradhorujam|  
 
vibandho:'lpālpamutthānaṃbastinirlekhanādbhavet||55||  
 
vibandho:'lpālpamutthānaṃbastinirlekhanādbhavet||55||  
 +
 
svāduśītauṣadhaistatrapayaikṣvādibhiḥśṛtam|  
 
svāduśītauṣadhaistatrapayaikṣvādibhiḥśṛtam|  
 
yaṣṭyāhvatilakalkābhyāṃbastiḥsyātkṣīrabhojinaḥ||56||  
 
yaṣṭyāhvatilakalkābhyāṃbastiḥsyātkṣīrabhojinaḥ||56||  
 +
 
sasarjarasayaṣṭyāhvajiṅginīkardamāñjanam|  
 
sasarjarasayaṣṭyāhvajiṅginīkardamāñjanam|  
 
vinīyadugdhebastiḥsyātvyaktāmlamṛdubhojinaḥ||57||  
 
vinīyadugdhebastiḥsyātvyaktāmlamṛdubhojinaḥ||57||  
 +
 
mRudukoShThAlpadoShasya rUkShastIkShNo~atimAtravAn|  
 
mRudukoShThAlpadoShasya rUkShastIkShNo~atimAtravAn|  
 
bastirdoShAnnirasyAshu  janayet parikartikAm||54||  
 
bastirdoShAnnirasyAshu  janayet parikartikAm||54||  
 +
 
trikava~gkShaNabastInAM todaM nAbheradho rujam|  
 
trikava~gkShaNabastInAM todaM nAbheradho rujam|  
 
vibandho~alpAlpamutthAnaM  bastinirlekhanAdbhavet||55||  
 
vibandho~alpAlpamutthAnaM  bastinirlekhanAdbhavet||55||  
 +
 
svAdushItauShadhaistatra paya ikShvAdibhiH shRutam|  
 
svAdushItauShadhaistatra paya ikShvAdibhiH shRutam|  
 
yaShTyAhvatilakalkAbhyAM bastiH syAt kShIrabhojinaH||56||  
 
yaShTyAhvatilakalkAbhyAM bastiH syAt kShIrabhojinaH||56||  
 +
 
sasarjarasayaShTyAhvaji~gginIkardamA~jjanam|  
 
sasarjarasayaShTyAhvaji~gginIkardamA~jjanam|  
 
vinIya dugdhe bastiH syAt vyaktAmlamRudubhojinaH||57||  
 
vinIya dugdhe bastiH syAt vyaktAmlamRudubhojinaH||57||  
 +
 
Etiology, clinical manifestation and management of parikartika basti complication:
 
Etiology, clinical manifestation and management of parikartika basti complication:
 
Parikartika (anal pain due to proctitis) manifested when the patients of mridu koshtha, alpa dosha are administered with niruha basti of qualities -ruksha, tikshna or in higher dose.  
 
Parikartika (anal pain due to proctitis) manifested when the patients of mridu koshtha, alpa dosha are administered with niruha basti of qualities -ruksha, tikshna or in higher dose.  

Navigation menu