Changes

21 bytes added ,  19:50, 4 December 2018
Line 2,703: Line 2,703:     
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते |  
 
विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते |  
 +
 
ध्वंसको [१] विक्षयश्चैव रोगस्तस्योपजायते ||१९९||  
 
ध्वंसको [१] विक्षयश्चैव रोगस्तस्योपजायते ||१९९||  
    
व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ |  
 
व्याध्युपक्षीणदेहस्य दुश्चिकित्स्यतमौ हि तौ |  
 +
 
तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते ||२००||  
 
तयोर्लिङ्गं चिकित्सा च यथावदुपदेक्ष्यते ||२००||  
    
श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता |  
 
श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता |  
 +
 
तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम् ||२०१||  
 
तन्द्रानिद्रातियोगश्च ज्ञेयं ध्वंसकलक्षणम् ||२०१||  
    
हृत्कण्ठरोगः सम्मोहश्छर्दिरङ्गरुजा ज्वरः |  
 
हृत्कण्ठरोगः सम्मोहश्छर्दिरङ्गरुजा ज्वरः |  
 +
 
तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम् ||२०२||  
 
तृष्णा कासः शिरःशूलमेतद्विक्षयलक्षणम् ||२०२||  
 +
 
तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये |  
 
तयोः कर्म तदेवेष्टं वातिके यन्मदात्यये |  
   Line 2,718: Line 2,723:     
बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः |  
 
बस्तयः सर्पिषः पानं प्रयोगः क्षीरसर्पिषोः |  
 +
 
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातनुत् ||२०४||  
 
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातनुत् ||२०४||  
    
ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति |  
 
ध्वंसको विक्षयश्चैव कर्मणाऽनेन शाम्यति |  
 +
 
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते ||२०५||  
 
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते ||२०५||  
    
vicchinnamadyaḥ sahasā yō'timadyaṁ niṣēvatē|  
 
vicchinnamadyaḥ sahasā yō'timadyaṁ niṣēvatē|  
 +
 
dhvaṁsakō [1] vikṣayaścaiva rōgastasyōpajāyatē||199||  
 
dhvaṁsakō [1] vikṣayaścaiva rōgastasyōpajāyatē||199||  
    
vyādhyupakṣīṇadēhasya duścikitsyatamau hi tau|  
 
vyādhyupakṣīṇadēhasya duścikitsyatamau hi tau|  
 +
 
tayōrliṅgaṁ cikitsā ca yathāvadupadēkṣyatē||200||  
 
tayōrliṅgaṁ cikitsā ca yathāvadupadēkṣyatē||200||  
    
ślēṣmaprasēkaḥ kaṇṭhāsyaśōṣaḥ śabdāsahiṣṇutā|  
 
ślēṣmaprasēkaḥ kaṇṭhāsyaśōṣaḥ śabdāsahiṣṇutā|  
 +
 
tandrānidrātiyōgaśca jñēyaṁ dhvaṁsakalakṣaṇam||201||  
 
tandrānidrātiyōgaśca jñēyaṁ dhvaṁsakalakṣaṇam||201||  
    
hr̥tkaṇṭharōgaḥ sammōhaśchardiraṅgarujā jvaraḥ|  
 
hr̥tkaṇṭharōgaḥ sammōhaśchardiraṅgarujā jvaraḥ|  
 +
 
tr̥ṣṇā kāsaḥ śiraḥśūlamētadvikṣayalakṣaṇam||202||  
 
tr̥ṣṇā kāsaḥ śiraḥśūlamētadvikṣayalakṣaṇam||202||  
    
tayōḥ karma tadēvēṣṭaṁ vātikē yanmadātyayē|  
 
tayōḥ karma tadēvēṣṭaṁ vātikē yanmadātyayē|  
 +
 
tau hi prakṣīṇadēhasya jāyētē durbalasya vai||203||  
 
tau hi prakṣīṇadēhasya jāyētē durbalasya vai||203||  
    
bastayaḥ sarpiṣaḥ pānaṁ prayōgaḥ kṣīrasarpiṣōḥ|  
 
bastayaḥ sarpiṣaḥ pānaṁ prayōgaḥ kṣīrasarpiṣōḥ|  
 +
 
abhyaṅgōdvartanasnānānyannapānaṁ ca vātanut||204||  
 
abhyaṅgōdvartanasnānānyannapānaṁ ca vātanut||204||  
    
dhvaṁsakō vikṣayaścaiva karmaṇā'nēna śāmyati|  
 
dhvaṁsakō vikṣayaścaiva karmaṇā'nēna śāmyati|  
 +
 
yuktamadyasya madyōtthō na vyādhirupajāyatē||205||  
 
yuktamadyasya madyōtthō na vyādhirupajāyatē||205||  
    
vicchinnamadyaH sahasA yo~atimadyaM niShevate |  
 
vicchinnamadyaH sahasA yo~atimadyaM niShevate |  
 +
 
dhvaMsako [1] vikShayashcaiva rogastasyopajAyate ||199||  
 
dhvaMsako [1] vikShayashcaiva rogastasyopajAyate ||199||  
    
vyAdhyupakShINadehasya dushcikitsyatamau hi tau |  
 
vyAdhyupakShINadehasya dushcikitsyatamau hi tau |  
 +
 
tayorli~ggaM cikitsA ca yathAvadupadekShyate ||200||  
 
tayorli~ggaM cikitsA ca yathAvadupadekShyate ||200||  
    
shleShmaprasekaH kaNThAsyashoShaH shabdAsahiShNutA |  
 
shleShmaprasekaH kaNThAsyashoShaH shabdAsahiShNutA |  
 +
 
tandrAnidrAtiyogashca j~jeyaM dhvaMsakalakShaNam ||201||  
 
tandrAnidrAtiyogashca j~jeyaM dhvaMsakalakShaNam ||201||  
    
hRutkaNTharogaH sammohashchardira~ggarujA jvaraH |  
 
hRutkaNTharogaH sammohashchardira~ggarujA jvaraH |  
 +
 
tRuShNA kAsaH shiraHshUlametadvikShayalakShaNam ||202||  
 
tRuShNA kAsaH shiraHshUlametadvikShayalakShaNam ||202||  
    
tayoH karma tadeveShTaM vAtike yanmadAtyaye |  
 
tayoH karma tadeveShTaM vAtike yanmadAtyaye |  
 +
 
tau hi prakShINadehasya jAyete durbalasya vai ||203||  
 
tau hi prakShINadehasya jAyete durbalasya vai ||203||  
    
bastayaH sarpiShaH pAnaM prayogaH kShIrasarpiShoH |  
 
bastayaH sarpiShaH pAnaM prayogaH kShIrasarpiShoH |  
 +
 
abhya~ggodvartanasnAnAnyannapAnaM ca vAtanut ||204||  
 
abhya~ggodvartanasnAnAnyannapAnaM ca vAtanut ||204||  
    
dhvaMsako vikShayashcaiva karmaNA~anena shAmyati |  
 
dhvaMsako vikShayashcaiva karmaNA~anena shAmyati |  
 +
 
yuktamadyasya madyottho na vyAdhirupajAyate ||205||
 
yuktamadyasya madyottho na vyAdhirupajAyate ||205||