Changes

42 bytes added ,  19:10, 4 December 2018
Line 1,032: Line 1,032:     
सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम् |  
 
सुगन्धिमाल्यगन्धर्वं सुप्रणीतममाकुलम् |  
 +
 
मिष्टान्नपानविशदं सदा मधुरसङ्कथम् ||७४||  
 
मिष्टान्नपानविशदं सदा मधुरसङ्कथम् ||७४||  
    
सुखप्रपानं [१] सुमदं हर्षप्रीतिविवर्धनम् |  
 
सुखप्रपानं [१] सुमदं हर्षप्रीतिविवर्धनम् |  
 +
 
स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम् ||७५||  
 
स्वन्तं सात्त्विकमापानं न चोत्तममदप्रदम् ||७५||  
    
वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः |  
 
वैगुण्यं सहसा यान्ति मद्यदोषैर्न सात्त्विकाः |  
 +
 
मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु [२] ||७६||  
 
मद्यं हि बलवत्सत्त्वं गृह्णाति सहसा न तु [२] ||७६||  
    
सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात् |  
 
सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणात् |  
 +
 
चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम् ||७७||  
 
चित्रं राजसमापन्नं प्रायेणास्वन्तकाकुलम् ||७७||  
    
हर्षप्रीतिकथापेतमतुष्टं पानभोजने |  
 
हर्षप्रीतिकथापेतमतुष्टं पानभोजने |  
 +
 
सम्मोहक्रोधनिद्रान्तमापानं तामसं स्मृतम् ||७८||  
 
सम्मोहक्रोधनिद्रान्तमापानं तामसं स्मृतम् ||७८||  
    
आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान् |  
 
आपाने सात्त्विकान् बुद्ध्वा तथा राजसतामसान् |  
 +
 
जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते ||७९||
 
जह्यात्सहायान् यैः पीत्वा मद्यदोषानुपाश्नुते ||७९||
    
sugandhimālyagandharvaṁ supraṇītamamākulam|  
 
sugandhimālyagandharvaṁ supraṇītamamākulam|  
 +
 
miṣṭānnapānaviśadaṁ sadā madhurasaṅkatham||74||  
 
miṣṭānnapānaviśadaṁ sadā madhurasaṅkatham||74||  
    
sukhaprapānaṁ [1] sumadaṁ harṣaprītivivardhanam|  
 
sukhaprapānaṁ [1] sumadaṁ harṣaprītivivardhanam|  
 +
 
svantaṁ sāttvikamāpānaṁ na cōttamamadapradam||75||  
 
svantaṁ sāttvikamāpānaṁ na cōttamamadapradam||75||  
    
vaiguṇyaṁ sahasā yānti madyadōṣairna sāttvikāḥ|  
 
vaiguṇyaṁ sahasā yānti madyadōṣairna sāttvikāḥ|  
 +
 
madyaṁ hi balavatsattvaṁ gr̥hṇāti sahasā na tu [2] ||76||  
 
madyaṁ hi balavatsattvaṁ gr̥hṇāti sahasā na tu [2] ||76||  
    
saumyāsaumyakathāprāyaṁ viśadāviśadaṁ kṣaṇāt|  
 
saumyāsaumyakathāprāyaṁ viśadāviśadaṁ kṣaṇāt|  
 +
 
citraṁ rājasamāpannaṁ prāyēṇāsvantakākulam||77||  
 
citraṁ rājasamāpannaṁ prāyēṇāsvantakākulam||77||  
    
harṣaprītikathāpētamatuṣṭaṁ pānabhōjanē|  
 
harṣaprītikathāpētamatuṣṭaṁ pānabhōjanē|  
 +
 
sammōhakrōdhanidrāntamāpānaṁ tāmasaṁ smr̥tam||78||  
 
sammōhakrōdhanidrāntamāpānaṁ tāmasaṁ smr̥tam||78||  
    
āpānē sāttvikān buddhvā tathā rājasatāmasān|  
 
āpānē sāttvikān buddhvā tathā rājasatāmasān|  
 +
 
jahyātsahāyān yaiḥ pītvā madyadōṣānupāśnutē||79||  
 
jahyātsahāyān yaiḥ pītvā madyadōṣānupāśnutē||79||  
    
sugandhimAlyagandharvaM supraNItamamAkulam |  
 
sugandhimAlyagandharvaM supraNItamamAkulam |  
 +
 
miShTAnnapAnavishadaM sadA madhurasa~gkatham ||74||  
 
miShTAnnapAnavishadaM sadA madhurasa~gkatham ||74||  
    
sukhaprapAnaM [1] sumadaM harShaprItivivardhanam |  
 
sukhaprapAnaM [1] sumadaM harShaprItivivardhanam |  
 +
 
svantaM sAttvikamApAnaM na cottamamadapradam ||75||  
 
svantaM sAttvikamApAnaM na cottamamadapradam ||75||  
    
vaiguNyaM sahasA yAnti madyadoShairna sAttvikAH |  
 
vaiguNyaM sahasA yAnti madyadoShairna sAttvikAH |  
 +
 
madyaM hi balavatsattvaM gRuhNAti sahasA na tu [2] ||76||  
 
madyaM hi balavatsattvaM gRuhNAti sahasA na tu [2] ||76||  
    
saumyAsaumyakathAprAyaM vishadAvishadaM kShaNAt |  
 
saumyAsaumyakathAprAyaM vishadAvishadaM kShaNAt |  
 +
 
citraM rAjasamApannaM prAyeNAsvantakAkulam ||77||  
 
citraM rAjasamApannaM prAyeNAsvantakAkulam ||77||  
    
harShaprItikathApetamatuShTaM pAnabhojane |  
 
harShaprItikathApetamatuShTaM pAnabhojane |  
 +
 
sammohakrodhanidrAntamApAnaM tAmasaM smRutam ||78||
 
sammohakrodhanidrAntamApAnaM tAmasaM smRutam ||78||
    
ApAne sAttvikAn buddhvA tathA rAjasatAmasAn |  
 
ApAne sAttvikAn buddhvA tathA rAjasatAmasAn |  
 +
 
jahyAtsahAyAn yaiH pItvA madyadoShAnupAshnute ||79||
 
jahyAtsahAyAn yaiH pItvA madyadoShAnupAshnute ||79||
   Line 1,096: Line 1,114:     
सुखशीलाः सुसम्भाषाः सुमुखाः सम्मताः सताम् |  
 
सुखशीलाः सुसम्भाषाः सुमुखाः सम्मताः सताम् |  
 +
 
कलास्वबाह्या विशदा विषयप्रवणाश्च ये ||८०||  
 
कलास्वबाह्या विशदा विषयप्रवणाश्च ये ||८०||  
    
परस्परविधेया ये येषामैक्यं सुहृत्तया |  
 
परस्परविधेया ये येषामैक्यं सुहृत्तया |  
 +
 
प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये ||८१||  
 
प्रहर्षप्रीतिमाधुर्यैरापानं वर्धयन्ति ये ||८१||  
    
उत्सवादुत्सवतरं येषामन्योन्यदर्शनम् |  
 
उत्सवादुत्सवतरं येषामन्योन्यदर्शनम् |  
 +
 
ते सहायाः सुखाः पाने तैः पिबन्सह मोदते ||८२||  
 
ते सहायाः सुखाः पाने तैः पिबन्सह मोदते ||८२||  
    
रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः |  
 
रूपगन्धरसस्पर्शैः शब्दैश्चापि मनोरमैः |  
 +
 
पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः ||८३||  
 
पिबन्ति सुसहाया ये ते वै सुकृतिभिः समाः ||८३||  
    
पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः [१] प्रियैः |  
 
पञ्चभिर्विषयैरिष्टैरुपेतैर्मनसः [१] प्रियैः |  
 +
 
देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना ||८४||  
 
देशे काले पिबेन्मद्यं प्रहृष्टेनान्तरात्मना ||८४||  
    
स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः |  
 
स्थिरसत्त्वशरीरा ये पूर्वान्ना मद्यपान्वयाः |  
 +
 
बहुमद्योचिता ये च माद्यन्ति सहसा न ते ||८५||  
 
बहुमद्योचिता ये च माद्यन्ति सहसा न ते ||८५||  
    
क्षुत्पिपासापरीताश्च [२] दुर्बला वातपैत्तिकाः |  
 
क्षुत्पिपासापरीताश्च [२] दुर्बला वातपैत्तिकाः |  
 +
 
रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः ||८६||  
 
रूक्षाल्पप्रमिताहारा विष्टब्धाः सत्त्वदुर्बलाः ||८६||  
    
क्रोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः |  
 
क्रोधिनोऽनुचिताः क्षीणाः परिश्रान्ता मदक्षताः |  
 +
 
स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः ||८७||  
 
स्वल्पेनापि मदं शीघ्रं यान्ति मद्येन मानवाः ||८७||  
    
sukhaśīlāḥ susambhāṣāḥ sumukhāḥ sammatāḥ satām|  
 
sukhaśīlāḥ susambhāṣāḥ sumukhāḥ sammatāḥ satām|  
 +
 
kalāsvabāhyā viśadā viṣayapravaṇāśca yē||80||  
 
kalāsvabāhyā viśadā viṣayapravaṇāśca yē||80||  
    
parasparavidhēyā yē yēṣāmaikyaṁ suhr̥ttayā|  
 
parasparavidhēyā yē yēṣāmaikyaṁ suhr̥ttayā|  
 +
 
praharṣaprītimādhuryairāpānaṁ vardhayanti yē||81||  
 
praharṣaprītimādhuryairāpānaṁ vardhayanti yē||81||  
    
utsavādutsavataraṁ yēṣāmanyōnyadarśanam|  
 
utsavādutsavataraṁ yēṣāmanyōnyadarśanam|  
 +
 
tē sahāyāḥ sukhāḥ pānē taiḥ pibansaha mōdatē||82||  
 
tē sahāyāḥ sukhāḥ pānē taiḥ pibansaha mōdatē||82||  
    
rūpagandharasasparśaiḥ śabdaiścāpi manōramaiḥ|  
 
rūpagandharasasparśaiḥ śabdaiścāpi manōramaiḥ|  
 +
 
pibanti susahāyā yē tē vai sukr̥tibhiḥ samāḥ||83||  
 
pibanti susahāyā yē tē vai sukr̥tibhiḥ samāḥ||83||  
    
pañcabhirviṣayairiṣṭairupētairmanasaḥ [1] priyaiḥ|  
 
pañcabhirviṣayairiṣṭairupētairmanasaḥ [1] priyaiḥ|  
 +
 
dēśē kālē pibēnmadyaṁ prahr̥ṣṭēnāntarātmanā||84||  
 
dēśē kālē pibēnmadyaṁ prahr̥ṣṭēnāntarātmanā||84||  
    
sthirasattvaśarīrā yē pūrvānnā madyapānvayāḥ|  
 
sthirasattvaśarīrā yē pūrvānnā madyapānvayāḥ|  
 +
 
bahumadyōcitā yē ca mādyanti sahasā na tē||85||  
 
bahumadyōcitā yē ca mādyanti sahasā na tē||85||  
    
kṣutpipāsāparītāśca [2] durbalā vātapaittikāḥ|  
 
kṣutpipāsāparītāśca [2] durbalā vātapaittikāḥ|  
 +
 
rūkṣālpapramitāhārā viṣṭabdhāḥ sattvadurbalāḥ||86||  
 
rūkṣālpapramitāhārā viṣṭabdhāḥ sattvadurbalāḥ||86||  
    
krōdhinō'nucitāḥ kṣīṇāḥ pariśrāntā madakṣatāḥ|  
 
krōdhinō'nucitāḥ kṣīṇāḥ pariśrāntā madakṣatāḥ|  
 +
 
svalpēnāpi madaṁ śīghraṁ yānti madyēna mānavāḥ||87||  
 
svalpēnāpi madaṁ śīghraṁ yānti madyēna mānavāḥ||87||  
    
sukhashIlAH susambhAShAH sumukhAH sammatAH satAm |  
 
sukhashIlAH susambhAShAH sumukhAH sammatAH satAm |  
 +
 
kalAsvabAhyA vishadA viShayapravaNAshca ye ||80||  
 
kalAsvabAhyA vishadA viShayapravaNAshca ye ||80||  
    
parasparavidheyA ye yeShAmaikyaM suhRuttayA |  
 
parasparavidheyA ye yeShAmaikyaM suhRuttayA |  
 +
 
praharShaprItimAdhuryairApAnaM vardhayanti ye ||81||  
 
praharShaprItimAdhuryairApAnaM vardhayanti ye ||81||  
    
utsavAdutsavataraM yeShAmanyonyadarshanam |  
 
utsavAdutsavataraM yeShAmanyonyadarshanam |  
 +
 
te sahAyAH sukhAH pAne taiH pibansaha modate ||82||  
 
te sahAyAH sukhAH pAne taiH pibansaha modate ||82||  
    
rUpagandharasasparshaiH shabdaishcApi manoramaiH |  
 
rUpagandharasasparshaiH shabdaishcApi manoramaiH |  
 +
 
pibanti susahAyA ye te vai sukRutibhiH samAH ||83||  
 
pibanti susahAyA ye te vai sukRutibhiH samAH ||83||  
    
pa~jcabhirviShayairiShTairupetairmanasaH [1] priyaiH |  
 
pa~jcabhirviShayairiShTairupetairmanasaH [1] priyaiH |  
 +
 
deshe kAle pibenmadyaM prahRuShTenAntarAtmanA ||84||  
 
deshe kAle pibenmadyaM prahRuShTenAntarAtmanA ||84||  
    
sthirasattvasharIrA ye pUrvAnnA madyapAnvayAH |  
 
sthirasattvasharIrA ye pUrvAnnA madyapAnvayAH |  
 +
 
bahumadyocitA ye ca mAdyanti sahasA na te ||85||  
 
bahumadyocitA ye ca mAdyanti sahasA na te ||85||  
    
kShutpipAsAparItAshca [2] durbalA vAtapaittikAH |  
 
kShutpipAsAparItAshca [2] durbalA vAtapaittikAH |  
rUkShAlpapramitAhArA viShTabdhAH sattvadurbalAH ||86|
+
 
|
+
rUkShAlpapramitAhArA viShTabdhAH sattvadurbalAH ||86||  
 +
 
 
krodhino~anucitAH kShINAH parishrAntA madakShatAH |  
 
krodhino~anucitAH kShINAH parishrAntA madakShatAH |  
 +
 
svalpenApi madaM shIghraM yAnti madyena mAnavAH ||87||
 
svalpenApi madaM shIghraM yAnti madyena mAnavAH ||87||