Madatyaya Chikitsa: Difference between revisions

Line 169: Line 169:


शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान् |  
शरीरकृतसंस्कारः शुचिरुत्तमगन्धवान् |  
प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः ||११||  
प्रावृतो निर्मलैर्वस्त्रैर्यथर्तूद्दामगन्धिभिः ||११||  


विचित्रविविधस्रग्वी रत्नाभरणभूषितः |  
विचित्रविविधस्रग्वी रत्नाभरणभूषितः |  
देवद्विजातीन् सम्पूज्य स्पृष्ट्वा मङ्गलमुत्तमम् ||१२||  
देवद्विजातीन् सम्पूज्य स्पृष्ट्वा मङ्गलमुत्तमम् ||१२||  


देशे यथर्तुके शस्ते कुसुमप्रकरीकृते |  
देशे यथर्तुके शस्ते कुसुमप्रकरीकृते |  
सरसासम्मते [१] मुख्ये धूपसम्मोदबोधिते ||१३||  
सरसासम्मते [१] मुख्ये धूपसम्मोदबोधिते ||१३||  


सोपधाने सुसंस्तीर्णे विहिते शयनासने |  
सोपधाने सुसंस्तीर्णे विहिते शयनासने |  
उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः ||१४||  
उपविष्टोऽथवा तिर्यक् स्वशरीरसुखे स्थितः ||१४||  


सौवर्णै राजतैश्चापि तथा मणिमयैरपि |  
सौवर्णै राजतैश्चापि तथा मणिमयैरपि |  
भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा ||१५||  
भाजनैर्विमलैश्चान्यैः सुकृतैश्च पिबेत् सदा ||१५||  


रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः |  
रूपयौवनमत्ताभिः शिक्षिताभिर्विशेषतः |  
वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः ||१६||  
वस्त्राभरणमाल्यैश्च भूषिताभिर्यथर्तुकैः ||१६||  


शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः |  
शौचानुरागयुक्ताभिः प्रमदाभिरितस्ततः |  
संवाह्यमान इष्टाभिः [२] पिबेन्मद्यमनुत्तमम् ||१७||  
संवाह्यमान इष्टाभिः [२] पिबेन्मद्यमनुत्तमम् ||१७||  


मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः |  
मद्यानुकूलैर्विविधैः फलैर्हरितकैः शुभैः |  
लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः ||१८||  
लवणैर्गन्धपिशुनैरवदंशैर्यथर्तुकैः ||१८||  


भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम् |  
भृष्टैर्मांसैर्बहुविधैर्भूजलाम्बरचारिणाम् |  
पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः ||१९||  
पौरोगवर्गविहितैर्भक्ष्यैश्च विविधात्मकैः ||१९||  


पूजयित्वा [३] सुरान् पूर्वमाशिषः प्राक् प्रयुज्य च |  
पूजयित्वा [३] सुरान् पूर्वमाशिषः प्राक् प्रयुज्य च |  
प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले ||२०||  
प्रदाय सजलं मद्यमर्थिभ्यो वसुधातले ||२०||  


śarīrakr̥tasaṁskāraḥ śuciruttamagandhavān|  
śarīrakr̥tasaṁskāraḥ śuciruttamagandhavān|  
prāvr̥tō nirmalairvastrairyathartūddāmagandhibhiḥ||11||  
prāvr̥tō nirmalairvastrairyathartūddāmagandhibhiḥ||11||  


vicitravividhasragvī ratnābharaṇabhūṣitaḥ|  
vicitravividhasragvī ratnābharaṇabhūṣitaḥ|  
dēvadvijātīn sampūjya spr̥ṣṭvā maṅgalamuttamam||12||  
dēvadvijātīn sampūjya spr̥ṣṭvā maṅgalamuttamam||12||  


dēśē yathartukē śastē kusumaprakarīkr̥tē|  
dēśē yathartukē śastē kusumaprakarīkr̥tē|  
sarasāsammatē [1] mukhyē dhūpasammōdabōdhitē||13||  
sarasāsammatē [1] mukhyē dhūpasammōdabōdhitē||13||  


sōpadhānē susaṁstīrṇē vihitē śayanāsanē|  
sōpadhānē susaṁstīrṇē vihitē śayanāsanē|  
upaviṣṭō'thavā tiryak svaśarīrasukhē sthitaḥ||14||  
upaviṣṭō'thavā tiryak svaśarīrasukhē sthitaḥ||14||  


sauvarṇai rājataiścāpi tathā maṇimayairapi|  
sauvarṇai rājataiścāpi tathā maṇimayairapi|  
bhājanairvimalaiścānyaiḥ sukr̥taiśca pibēt sadā||15||  
bhājanairvimalaiścānyaiḥ sukr̥taiśca pibēt sadā||15||  


rūpayauvanamattābhiḥ śikṣitābhirviśēṣataḥ|  
rūpayauvanamattābhiḥ śikṣitābhirviśēṣataḥ|  
vastrābharaṇamālyaiśca bhūṣitābhiryathartukaiḥ||16||  
vastrābharaṇamālyaiśca bhūṣitābhiryathartukaiḥ||16||  


śaucānurāgayuktābhiḥ pramadābhiritastataḥ|  
śaucānurāgayuktābhiḥ pramadābhiritastataḥ|  
saṁvāhyamāna iṣṭābhiḥ [2] pibēnmadyamanuttamam||17||  
saṁvāhyamāna iṣṭābhiḥ [2] pibēnmadyamanuttamam||17||  


madyānukūlairvividhaiḥ phalairharitakaiḥ śubhaiḥ|  
madyānukūlairvividhaiḥ phalairharitakaiḥ śubhaiḥ|  
lavaṇairgandhapiśunairavadaṁśairyathartukaiḥ||18||  
lavaṇairgandhapiśunairavadaṁśairyathartukaiḥ||18||  


bhr̥ṣṭairmāṁsairbahuvidhairbhūjalāmbaracāriṇām|  
bhr̥ṣṭairmāṁsairbahuvidhairbhūjalāmbaracāriṇām|  
paurōgavargavihitairbhakṣyaiśca vividhātmakaiḥ||19||  
paurōgavargavihitairbhakṣyaiśca vividhātmakaiḥ||19||  


pūjayitvā [3] surān pūrvamāśiṣaḥ prāk prayujya ca|  
pūjayitvā [3] surān pūrvamāśiṣaḥ prāk prayujya ca|  
pradāya sajalaṁ madyamarthibhyō vasudhātalē||20||  
pradāya sajalaṁ madyamarthibhyō vasudhātalē||20||  


sharIrakRutasaMskAraH shuciruttamagandhavAn |  
sharIrakRutasaMskAraH shuciruttamagandhavAn |  
prAvRuto nirmalairvastrairyathartUddAmagandhibhiH ||11||  
prAvRuto nirmalairvastrairyathartUddAmagandhibhiH ||11||  


vicitravividhasragvI ratnAbharaNabhUShitaH |  
vicitravividhasragvI ratnAbharaNabhUShitaH |  
devadvijAtIn sampUjya spRuShTvA ma~ggalamuttamam ||12||  
devadvijAtIn sampUjya spRuShTvA ma~ggalamuttamam ||12||  


deshe yathartuke shaste kusumaprakarIkRute |  
deshe yathartuke shaste kusumaprakarIkRute |  
sarasAsammate [1] mukhye dhUpasammodabodhite ||13||  
sarasAsammate [1] mukhye dhUpasammodabodhite ||13||  


sopadhAne susaMstIrNe vihite shayanAsane |  
sopadhAne susaMstIrNe vihite shayanAsane |  
upaviShTo~athavA tiryak svasharIrasukhe sthitaH ||14||  
upaviShTo~athavA tiryak svasharIrasukhe sthitaH ||14||  


sauvarNai rAjataishcApi tathA maNimayairapi |  
sauvarNai rAjataishcApi tathA maNimayairapi |  
bhAjanairvimalaishcAnyaiH sukRutaishca pibet sadA ||15||  
bhAjanairvimalaishcAnyaiH sukRutaishca pibet sadA ||15||  


rUpayauvanamattAbhiH shikShitAbhirvisheShataH |  
rUpayauvanamattAbhiH shikShitAbhirvisheShataH |  
vastrAbharaNamAlyaishca bhUShitAbhiryathartukaiH ||16||  
vastrAbharaNamAlyaishca bhUShitAbhiryathartukaiH ||16||  


shaucAnurAgayuktAbhiH pramadAbhiritastataH |  
shaucAnurAgayuktAbhiH pramadAbhiritastataH |  
saMvAhyamAna iShTAbhiH [2] pibenmadyamanuttamam ||17||  
saMvAhyamAna iShTAbhiH [2] pibenmadyamanuttamam ||17||  


madyAnukUlairvividhaiH phalairharitakaiH shubhaiH |  
madyAnukUlairvividhaiH phalairharitakaiH shubhaiH |  
lavaNairgandhapishunairavadaMshairyathartukaiH ||18||  
lavaNairgandhapishunairavadaMshairyathartukaiH ||18||  


bhRuShTairmAMsairbahuvidhairbhUjalAmbaracAriNAm |  
bhRuShTairmAMsairbahuvidhairbhUjalAmbaracAriNAm |  
paurogavargavihitairbhakShyaishca vividhAtmakaiH ||19||  
paurogavargavihitairbhakShyaishca vividhAtmakaiH ||19||  


pUjayitvA [3] surAn pUrvamAshiShaH prAk prayujya ca |  
pUjayitvA [3] surAn pUrvamAshiShaH prAk prayujya ca |  
pradAya sajalaM madyamarthibhyo vasudhAtale ||20||
pradAya sajalaM madyamarthibhyo vasudhAtale ||20||