Changes

Line 129: Line 129:     
आश्विनं या महत्तेजो बलं सारस्वतं च या |  
 
आश्विनं या महत्तेजो बलं सारस्वतं च या |  
 +
 
वीर्यमैन्द्रं च या सिद्धा सोमः सौत्रामणौ च या ||८||  
 
वीर्यमैन्द्रं च या सिद्धा सोमः सौत्रामणौ च या ||८||  
    
शोकारतिभयोद्वेगनाशिनी या महाबला |  
 
शोकारतिभयोद्वेगनाशिनी या महाबला |  
 +
 
या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृतिः ||९||  
 
या प्रीतिर्या रतिर्या वाग्या पुष्टिर्या च निर्वृतिः ||९||  
    
या सुरा सुरगन्धर्वयक्षराक्षसमानुषैः |  
 
या सुरा सुरगन्धर्वयक्षराक्षसमानुषैः |  
 +
 
रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत् ||१०||  
 
रतिः सुरेत्यभिहिता तां सुरां विधिना पिबेत् ||१०||  
    
āśvinaṁ yā mahattējō balaṁ sārasvataṁ ca yā|  
 
āśvinaṁ yā mahattējō balaṁ sārasvataṁ ca yā|  
 +
 
vīryamaindraṁ ca yā siddhā sōmaḥ sautrāmaṇau ca yā||8||  
 
vīryamaindraṁ ca yā siddhā sōmaḥ sautrāmaṇau ca yā||8||  
    
śōkāratibhayōdvēganāśinī yā mahābalā|  
 
śōkāratibhayōdvēganāśinī yā mahābalā|  
 +
 
yā prītiryā ratiryā vāgyā puṣṭiryā ca nirvr̥tiḥ||9||  
 
yā prītiryā ratiryā vāgyā puṣṭiryā ca nirvr̥tiḥ||9||  
    
yā surā suragandharvayakṣarākṣasamānuṣaiḥ|  
 
yā surā suragandharvayakṣarākṣasamānuṣaiḥ|  
 +
 
ratiḥ surētyabhihitā tāṁ surāṁ vidhinā pibēt||10||  
 
ratiḥ surētyabhihitā tāṁ surāṁ vidhinā pibēt||10||  
    
AshvinaM yA mahattejo balaM sArasvataM ca yA |  
 
AshvinaM yA mahattejo balaM sArasvataM ca yA |  
 +
 
vIryamaindraM ca yA siddhA somaH sautrAmaNau ca yA ||8||  
 
vIryamaindraM ca yA siddhA somaH sautrAmaNau ca yA ||8||  
    
shokAratibhayodveganAshinI yA mahAbalA |  
 
shokAratibhayodveganAshinI yA mahAbalA |  
 +
 
yA prItiryA ratiryA vAgyA puShTiryA ca nirvRutiH ||9||  
 
yA prItiryA ratiryA vAgyA puShTiryA ca nirvRutiH ||9||  
    
yA surA suragandharvayakSharAkShasamAnuShaiH |  
 
yA surA suragandharvayakSharAkShasamAnuShaiH |  
 +
 
ratiH suretyabhihitA tAM surAM vidhinA pibet ||10||
 
ratiH suretyabhihitA tAM surAM vidhinA pibet ||10||