Visha Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 2,341: | Line 2,341: | ||
विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च | | विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च | | ||
लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते ||१५२|| | लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते ||१५२|| | ||
visarpaḥ śvayathuḥ śūlaṁ jvaraśchardirathāpi ca| | visarpaḥ śvayathuḥ śūlaṁ jvaraśchardirathāpi ca| | ||
lakṣaṇaṁ kaṇabhairdaṣṭē daṁśaścaiva viśīryatē||152|| | lakṣaṇaṁ kaṇabhairdaṣṭē daṁśaścaiva viśīryatē||152|| | ||
visarpaH shvayathuH shUlaM jvarashchardirathApi ca | | visarpaH shvayathuH shUlaM jvarashchardirathApi ca | | ||
lakShaNaM kaNabhairdaShTe daMshashcaiva vishIryate ||152|| | lakShaNaM kaNabhairdaShTe daMshashcaiva vishIryate ||152|| | ||