Visha Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 3,053: | Line 3,053: | ||
मञ्जिष्ठा मधुयष्टी च जीवकर्षभकौ सिता ||१९६|| | मञ्जिष्ठा मधुयष्टी च जीवकर्षभकौ सिता ||१९६|| | ||
काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे | | काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे | | ||
mañjiṣṭhā madhuyaṣṭī ca jīvakarṣabhakau sitā||196|| | mañjiṣṭhā madhuyaṣṭī ca jīvakarṣabhakau sitā||196|| | ||
kāśmaryaṁ vaṭaśuṅgāni pānaṁ maṇḍalināṁ viṣē| | kāśmaryaṁ vaṭaśuṅgāni pānaṁ maṇḍalināṁ viṣē| | ||
ma~jjiShThA madhuyaShTI ca jIvakarShabhakau sitA ||196|| | ma~jjiShThA madhuyaShTI ca jIvakarShabhakau sitA ||196|| | ||
kAshmaryaM vaTashu~ggAni pAnaM maNDalinAM viShe | | kAshmaryaM vaTashu~ggAni pAnaM maNDalinAM viShe | | ||