Visha Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 1,542: | Line 1,542: | ||
घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं च | | घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं च | | ||
धूमागदः स्मृतोऽयं सर्वविषघ्नः श्वयथुहृच्च ||९९|| | धूमागदः स्मृतोऽयं सर्वविषघ्नः श्वयथुहृच्च ||९९|| | ||
ghr̥tayuktē natakuṣṭhē bhujagapatiśiraḥ śirīṣapuṣpaṁ ca| | ghr̥tayuktē natakuṣṭhē bhujagapatiśiraḥ śirīṣapuṣpaṁ ca| | ||
dhūmāgadaḥ smr̥tō'yaṁ sarvaviṣaghnaḥ śvayathuhr̥cca||99|| | dhūmāgadaḥ smr̥tō'yaṁ sarvaviṣaghnaḥ śvayathuhr̥cca||99|| | ||
ghRutayukte natakuShThe bhujagapatishiraH shirIShapuShpaM ca | | ghRutayukte natakuShThe bhujagapatishiraH shirIShapuShpaM ca | | ||
dhUmAgadaH smRuto~ayaM sarvaviShaghnaH shvayathuhRucca ||99|| | dhUmAgadaH smRuto~ayaM sarvaviShaghnaH shvayathuhRucca ||99|| | ||