Visha Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 1,492: | Line 1,492: | ||
हिङ्गु च कृष्णायुक्तं कपित्थरसयुक्तमग्र्यलवणं च | | हिङ्गु च कृष्णायुक्तं कपित्थरसयुक्तमग्र्यलवणं च | | ||
समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ ||९६|| | समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ ||९६|| | ||
hiṅgu ca kr̥ṣṇāyuktaṁ kapittharasayuktamagryalavaṇaṁ ca| | hiṅgu ca kr̥ṣṇāyuktaṁ kapittharasayuktamagryalavaṇaṁ ca| | ||
samadhusitau pātavyau jvarahikkāśvāsakāsaghnau||96|| | samadhusitau pātavyau jvarahikkāśvāsakāsaghnau||96|| | ||
hi~ggu ca kRuShNAyuktaM kapittharasayuktamagryalavaNaM ca | | hi~ggu ca kRuShNAyuktaM kapittharasayuktamagryalavaNaM ca | | ||
samadhusitau pAtavyau jvarahikkAshvAsakAsaghnau ||96|| | samadhusitau pAtavyau jvarahikkAshvAsakAsaghnau ||96|| | ||