Visha Chikitsa: Difference between revisions

Line 832: Line 832:


स्पृक्काप्लवस्थौणेयकाङ्क्षीशैलेयरोचनातगरम् |  
स्पृक्काप्लवस्थौणेयकाङ्क्षीशैलेयरोचनातगरम् |  
ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम् ||५४||
ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम् ||५४||
   
   
बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशालाः |  
बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशालाः |  
सुरदारुपद्मकेशरसावरकमनःशिलाकौन्त्यः ||५५||  
सुरदारुपद्मकेशरसावरकमनःशिलाकौन्त्यः ||५५||  


जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षाः |  
जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षाः |  
जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च ||५६||  
जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च ||५६||  


शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च |  
शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च |  
पुष्ये संहृत्य समं पिष्ट्वा गुटिका विधेयाः स्युः ||५७||  
पुष्ये संहृत्य समं पिष्ट्वा गुटिका विधेयाः स्युः ||५७||  


सर्वविषघ्नो जयकृद्विषमृतसञ्जीवनो ज्वरनिहन्ता |  
सर्वविषघ्नो जयकृद्विषमृतसञ्जीवनो ज्वरनिहन्ता |  
घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च ||५८||  
घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च ||५८||  


भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन् हन्यात् |  
भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन् हन्यात् |  
दुःस्वप्नस्त्रीदोषानकालमरणाम्बुचौरभयम् ||५९||  
दुःस्वप्नस्त्रीदोषानकालमरणाम्बुचौरभयम् ||५९||  


धनधान्यकार्यसिद्धिः श्रीपुष्ट्यायुर्विवर्धनो धन्यः |  
धनधान्यकार्यसिद्धिः श्रीपुष्ट्यायुर्विवर्धनो धन्यः |  
मृतसञ्जीवन एष प्रागमृताद्ब्रह्मणा विहितः ||६०||  
मृतसञ्जीवन एष प्रागमृताद्ब्रह्मणा विहितः ||६०||  


Line 855: Line 862:


spr̥kkāplavasthauṇēyakāṅkṣīśailēyarōcanātagaram|  
spr̥kkāplavasthauṇēyakāṅkṣīśailēyarōcanātagaram|  
dhyāmakakuṅkumamāṁsīsurasāgrailālakuṣṭhaghnam||54||  
dhyāmakakuṅkumamāṁsīsurasāgrailālakuṣṭhaghnam||54||  


br̥hatī śirīṣapuṣpaṁ śrīvēṣṭakapadmacāraṭiviśālāḥ|  
br̥hatī śirīṣapuṣpaṁ śrīvēṣṭakapadmacāraṭiviśālāḥ|  
suradārupadmakēśarasāvarakamanaḥśilākauntyaḥ||55||  
suradārupadmakēśarasāvarakamanaḥśilākauntyaḥ||55||  


jātyarkapuṣparasarajanīdvayahiṅgupippalīlākṣāḥ|  
jātyarkapuṣparasarajanīdvayahiṅgupippalīlākṣāḥ|  
jalamudgaparṇicandanamadhukamadanasindhuvārāśca||56||  
jalamudgaparṇicandanamadhukamadanasindhuvārāśca||56||  


śampākalōdhramayūrakagandhaphalānākulīviḍaṅgāśca|  
śampākalōdhramayūrakagandhaphalānākulīviḍaṅgāśca|  
puṣyē saṁhr̥tya samaṁ piṣṭvā guṭikā vidhēyāḥ syuḥ||57||
puṣyē saṁhr̥tya samaṁ piṣṭvā guṭikā vidhēyāḥ syuḥ||57||
   
   
sarvaviṣaghnō jayakr̥dviṣamr̥tasañjīvanō jvaranihantā|  
sarvaviṣaghnō jayakr̥dviṣamr̥tasañjīvanō jvaranihantā|  
ghrēyavilēpanadhāraṇadhūmagrahaṇairgr̥hasthaśca||58||  
ghrēyavilēpanadhāraṇadhūmagrahaṇairgr̥hasthaśca||58||  


bhūtaviṣajantvalakṣmīkārmaṇamantrāgnyaśanyarīn hanyāt|  
bhūtaviṣajantvalakṣmīkārmaṇamantrāgnyaśanyarīn hanyāt|  
duḥsvapnastrīdōṣānakālamaraṇāmbucaurabhayam||59||  
duḥsvapnastrīdōṣānakālamaraṇāmbucaurabhayam||59||  


dhanadhānyakāryasiddhiḥ śrīpuṣṭyāyurvivardhanō dhanyaḥ|  
dhanadhānyakāryasiddhiḥ śrīpuṣṭyāyurvivardhanō dhanyaḥ|  
mr̥tasañjīvana ēṣa prāgamr̥tādbrahmaṇā vihitaḥ||60||  
mr̥tasañjīvana ēṣa prāgamr̥tādbrahmaṇā vihitaḥ||60||  


Line 878: Line 892:


spRukkAplavasthauNeyakA~gkShIshaileyarocanAtagaram |  
spRukkAplavasthauNeyakA~gkShIshaileyarocanAtagaram |  
dhyAmakaku~gkumamAMsIsurasAgrailAlakuShThaghnam ||54||  
dhyAmakaku~gkumamAMsIsurasAgrailAlakuShThaghnam ||54||  


bRuhatI shirIShapuShpaM shrIveShTakapadmacAraTivishAlAH |  
bRuhatI shirIShapuShpaM shrIveShTakapadmacAraTivishAlAH |  
suradArupadmakesharasAvarakamanaHshilAkauntyaH ||55||  
suradArupadmakesharasAvarakamanaHshilAkauntyaH ||55||  


jAtyarkapuShparasarajanIdvayahi~ggupippalIlAkShAH |  
jAtyarkapuShparasarajanIdvayahi~ggupippalIlAkShAH |  
jalamudgaparNicandanamadhukamadanasindhuvArAshca ||56||  
jalamudgaparNicandanamadhukamadanasindhuvArAshca ||56||  


shampAkalodhramayUrakagandhaphalAnAkulIviDa~ggAshca |  
shampAkalodhramayUrakagandhaphalAnAkulIviDa~ggAshca |  
puShye saMhRutya samaM piShTvA guTikA vidheyAH syuH ||57||  
puShye saMhRutya samaM piShTvA guTikA vidheyAH syuH ||57||  


sarvaviShaghno jayakRudviShamRutasa~jjIvano jvaranihantA |  
sarvaviShaghno jayakRudviShamRutasa~jjIvano jvaranihantA |  
ghreyavilepanadhAraNadhUmagrahaNairgRuhasthashca ||58||  
ghreyavilepanadhAraNadhUmagrahaNairgRuhasthashca ||58||  


bhUtaviShajantvalakShmIkArmaNamantrAgnyashanyarIn hanyAt |  
bhUtaviShajantvalakShmIkArmaNamantrAgnyashanyarIn hanyAt |  
duHsvapnastrIdoShAnakAlamaraNAmbucaurabhayam ||59||  
duHsvapnastrIdoShAnakAlamaraNAmbucaurabhayam ||59||  


dhanadhAnyakAryasiddhiH shrIpuShTyAyurvivardhano dhanyaH |  
dhanadhAnyakAryasiddhiH shrIpuShTyAyurvivardhano dhanyaH |  
mRutasa~jjIvana eSha prAgamRutAdbrahmaNA vihitaH ||60||  
mRutasa~jjIvana eSha prAgamRutAdbrahmaNA vihitaH ||60||