Visha Chikitsa: Difference between revisions
Pallavmishra (talk | contribs) |
Pallavmishra (talk | contribs) |
||
| Line 3,184: | Line 3,184: | ||
वज्रं मरकतः सारः पिचुको विषमूषिका | | वज्रं मरकतः सारः पिचुको विषमूषिका | | ||
कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम् ||२५२|| | कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम् ||२५२|| | ||
धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः | | धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः | | ||
खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः ||२५३|| | खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः ||२५३|| | ||
| Line 3,189: | Line 3,190: | ||
vajraṁ marakataḥ sāraḥ picukō viṣamūṣikā| | vajraṁ marakataḥ sāraḥ picukō viṣamūṣikā| | ||
karkētanaḥ sarpamaṇirvaidūryaṁ gajamauktikam||252|| | karkētanaḥ sarpamaṇirvaidūryaṁ gajamauktikam||252|| | ||
dhāryaṁ garamaṇiryāśca varauṣadhyō viṣāpahāḥ| | dhāryaṁ garamaṇiryāśca varauṣadhyō viṣāpahāḥ| | ||
khagāśca śārikākrauñcaśikhihaṁsaśukādayaḥ||253|| | khagāśca śārikākrauñcaśikhihaṁsaśukādayaḥ||253|| | ||
| Line 3,194: | Line 3,196: | ||
vajraM marakataH sAraH picuko viShamUShikA | | vajraM marakataH sAraH picuko viShamUShikA | | ||
karketanaH sarpamaNirvaidUryaM gajamauktikam ||252|| | karketanaH sarpamaNirvaidUryaM gajamauktikam ||252|| | ||
dhAryaM garamaNiryAshca varauShadhyo viShApahAH | | dhAryaM garamaNiryAshca varauShadhyo viShApahAH | | ||
khagAshca shArikAkrau~jcashikhihaMsashukAdayaH ||253|| | khagAshca shArikAkrau~jcashikhihaMsashukAdayaH ||253|| | ||
Wearing of diamond, emerald, and other precious gems gives immunity against poisons. Keeping or domesticating different birds is also useful to overcome poisons. | Wearing of diamond, emerald, and other precious gems gives immunity against poisons. Keeping or domesticating different birds is also useful to overcome poisons.[252-253] | ||
==== Summary ==== | ==== Summary ==== | ||