Visha Chikitsa: Difference between revisions

Line 3,184: Line 3,184:
वज्रं मरकतः सारः पिचुको विषमूषिका |  
वज्रं मरकतः सारः पिचुको विषमूषिका |  
कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम् ||२५२||  
कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम् ||२५२||  
धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः |  
धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः |  
खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः ||२५३||  
खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः ||२५३||  
Line 3,189: Line 3,190:
vajraṁ marakataḥ sāraḥ picukō viṣamūṣikā|  
vajraṁ marakataḥ sāraḥ picukō viṣamūṣikā|  
karkētanaḥ sarpamaṇirvaidūryaṁ gajamauktikam||252||  
karkētanaḥ sarpamaṇirvaidūryaṁ gajamauktikam||252||  
dhāryaṁ garamaṇiryāśca varauṣadhyō viṣāpahāḥ|  
dhāryaṁ garamaṇiryāśca varauṣadhyō viṣāpahāḥ|  
khagāśca śārikākrauñcaśikhihaṁsaśukādayaḥ||253||  
khagāśca śārikākrauñcaśikhihaṁsaśukādayaḥ||253||  
Line 3,194: Line 3,196:
vajraM marakataH sAraH picuko viShamUShikA |  
vajraM marakataH sAraH picuko viShamUShikA |  
karketanaH sarpamaNirvaidUryaM gajamauktikam ||252||  
karketanaH sarpamaNirvaidUryaM gajamauktikam ||252||  
dhAryaM garamaNiryAshca varauShadhyo viShApahAH |  
dhAryaM garamaNiryAshca varauShadhyo viShApahAH |  
khagAshca shArikAkrau~jcashikhihaMsashukAdayaH ||253||
khagAshca shArikAkrau~jcashikhihaMsashukAdayaH ||253||


Wearing of diamond, emerald, and other precious gems gives immunity against poisons. Keeping or domesticating different birds is also useful to overcome poisons.(252-253)
Wearing of diamond, emerald, and other precious gems gives immunity against poisons. Keeping or domesticating different birds is also useful to overcome poisons.[252-253]


==== Summary ====
==== Summary ====