Changes

6,343 bytes added ,  14:52, 3 November 2018
Line 3,442: Line 3,442:  
अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः ||२८१||  
 
अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः ||२८१||  
   −
निर्दिष्टाः क्षीरदोषोत्
+
निर्दिष्टाः क्षीरदोषोत्थास्तथोक्ताः केचिदामयाः |२८२|
 +
 
 +
aṣṭāvētē kṣīradōṣā hētulakṣaṇabhēṣajaiḥ||281||
 +
 
 +
nirdiṣṭāḥ kṣīradōṣōtthāstathōktāḥ kēcidāmayāḥ|282|
 +
 
 +
aShTAvete kShIradoShA hetulakShaNabheShajaiH ||281||
 +
 
 +
nirdiShTAH kShIradoShotthAstathoktAH kecidAmayAH |282|
 +
 
 +
Thus these eight defects of breast milk have been described here with their causes, symptoms and treatment and some ailments caused by the defects of milk have also described here. [281-282]
 +
 
 +
==== Principles of management in pediatrics ====
 +
 
 +
दोषदूष्यमलाश्चैव महतां व्याधयश्च ये ||२८२||
 +
 
 +
त एव सर्वे [१] बालानां मात्रा त्वल्पतरा मता |
 +
निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम् ||२८३||
 +
 
 +
वाक्चेष्टयोरसामर्थ्यं वीक्ष्य बालेषु शास्त्रवित् |
 +
भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत् ||२८४||
 +
 
 +
मधुराणि कषायाणि क्षीरवन्ति मृदूनि च |
 +
प्रयोजयेद्भिषग्बाले मतिमानप्रमादतः ||२८५||
 +
 
 +
अत्यर्थस्निग्धरूक्षोष्णमम्लं कटुविपाकि च |
 +
गुरु चौषधपानान्नमेतद्बालेषु गर्हितम् ||२८६||
 +
 
 +
समासात् सर्वरोगाणामेतद्बालेषु भेषजम् |
 +
निर्दिष्टं शास्त्रविद्वैद्यः प्रविविच्य [२] प्रयोजयेत् ||२८७||
 +
 
 +
dōṣadūṣyamalāścaiva mahatāṁ vyādhayaśca yē||282||
 +
 
 +
ta ēva sarvē [1] bālānāṁ mātrā tvalpatarā matā|
 +
nivr̥ttirvamanādīnāṁ mr̥dutvaṁ paratantratām||283||
 +
 
 +
vākcēṣṭayōrasāmarthyaṁ vīkṣya bālēṣu śāstravit|
 +
bhēṣajaṁ svalpamātraṁ tu yathāvyādhi prayōjayēt||284||
 +
 
 +
madhurāṇi kaṣāyāṇi kṣīravanti mr̥dūni ca|
 +
prayōjayēdbhiṣagbālē matimānapramādataḥ||285||
 +
 
 +
atyarthasnigdharūkṣōṣṇamamlaṁ kaṭuvipāki ca|
 +
guru cauṣadhapānānnamētadbālēṣu garhitam||286||
 +
 
 +
samāsāt sarvarōgāṇāmētadbālēṣu bhēṣajam|
 +
nirdiṣṭaṁ śāstravidvaidyaḥ pravivicya [2] prayōjayēt||287||
 +
 
 +
doShadUShyamalAshcaiva mahatAM vyAdhayashca ye ||282||
 +
 
 +
ta eva sarve [1] bAlAnAM mAtrA tvalpatarA matA |
 +
nivRuttirvamanAdInAM mRudutvaM paratantratAm ||283||
 +
 
 +
vAkceShTayorasAmarthyaM vIkShya bAleShu shAstravit |
 +
bheShajaM svalpamAtraM tu yathAvyAdhi prayojayet ||284||
 +
 
 +
madhurANi kaShAyANi kShIravanti mRudUni ca |
 +
prayojayedbhiShagbAle matimAnapramAdataH ||285||
 +
 
 +
atyarthasnigdharUkShoShNamamlaM kaTuvipAki ca |
 +
guru cauShadhapAnAnnametadbAleShu garhitam ||286||
 +
 
 +
samAsAt sarvarogANAmetadbAleShu bheShajam |
 +
nirdiShTaM shAstravidvaidyaH pravivicya [2] prayojayet ||287||
 +
 
 +
The vitiation of ''dosha'', body elements, ''mala'' and the diseases which affect adults also affect children similarly, but in lesser degree.
 +
 
 +
The pediatrician should not administer emesis like purification procedures in children due to tender nature, dependency, inability to fully express themselves in speech and gestures. 
 +
 
 +
He should give only small doses of medicines as per the disease. Sweet decoction, medicated milk and medicines with mild potency shall be administered in children by wise pediatrician.
 +
 +
The medicines, food and beverages with excess unctuousness, dryness, hot potency, sour, pungent in post digestive effect, and heavy to digest property are contraindicated in children.
 +
 
 +
Thus, in brief, the directions regarding the treatment of all the diseases occurring in children, and the physician well versed in science should treat the diseases after meticulously differentiating these factors (mentioned above).[282-287]
 +
 
 +
==== Importance of [[Chikitsa Sthana]] ====
 +
 
 +
भवन्ति चात्र-
 +
 
 +
इति सर्वविकाराणामुक्तमेतच्चिकित्सितम् |
 +
स्थानमेतद्धि तन्त्रस्य रहस्यं परमुत्तमम् [१] ||२८८||
 +
 
 +
bhavanti cātra-
 +
 
 +
iti sarvavikārāṇāmuktamētaccikitsitam|
 +
sthānamētaddhi tantrasya rahasyaṁ paramuttamam [1] ||288||
 +
 
 +
bhavanti cAtra-
 +
 
 +
iti sarvavikArANAmuktametaccikitsitam |
 +
sthAnametaddhi tantrasya rahasyaM paramuttamam [1] ||288||
 +
 
 +
Thus has been expounded the therapeutics of all diseases; and this section of ''chikitsa'' (management) contains the most essential part of this treatise. [288]
 +
 
 +
==== Contributors to the treatise ====
 +
 
 +
अस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च |
 +
नासाद्यन्तेऽग्निवेशस्य तन्त्रे चरकसंस्कृते ||२८९||
 +
 
 +
तानेतान् कापिलबलिः शेषान् दृढबलोऽकरोत् |
 +
तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम् ||२९०||
 +
 
 +
asmin saptadaśādhyāyāḥ kalpāḥ siddhaya ēva ca|
 +
nāsādyantē'gnivēśasya tantrē carakasaṁskr̥tē||289||
 +
 
 +
tānētān kāpilabaliḥ śēṣān dr̥ḍhabalō'karōt|
 +
tantrasyāsya mahārthasya pūraṇārthaṁ yathātatham||290||
 +
 
 +
asmin saptadashAdhyAyAH kalpAH siddhaya eva ca |
 +
nAsAdyante~agniveshasya tantre carakasaMskRute ||289||
 +
 
 +
tAnetAn kApilabaliH sheShAn dRuDhabalo~akarot |
 +
tantrasyAsya mahArthasya pUraNArthaM yathAtatham ||290||
 +
 
 +
Seventeen chapters of [[Chikitsa Sthana]], all chapters of [[Kalpa Sthana]] and [[Siddhi Sthana]] are not found in treatise composed by Agnivesha and revised by Charaka.
 +
 
 +
These chapters have been added by Dridhabala, Son of Kapilabali to fulfil the aim of completion of this great treatise. [289-290]
 +
 
 +
==== Guiding principles to understand ''anukta vyadhi'' (untold diseases that are not mentioned here)====