Changes

111 bytes added ,  20:08, 12 October 2018
Line 582: Line 582:     
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्पुनः ||४३||  
 
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्पुनः ||४३||  
 +
 
पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुनः |  
 
पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुनः |  
 
प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत् ||४४||  
 
प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत् ||४४||  
 +
 
योनिः स्थानापवृत्ता हि शल्यभूता मता स्त्रियाः |  
 
योनिः स्थानापवृत्ता हि शल्यभूता मता स्त्रियाः |  
 +
 
snigdhasvinnāṁ tathā yōniṁ duḥsthitāṁ sthāpayētpunaḥ||43||  
 
snigdhasvinnāṁ tathā yōniṁ duḥsthitāṁ sthāpayētpunaḥ||43||  
 +
 
pāṇinā nāmayējjihmāṁ saṁvr̥tāṁ vardhayēt punaḥ|  
 
pāṇinā nāmayējjihmāṁ saṁvr̥tāṁ vardhayēt punaḥ|  
 
pravēśayēnniḥsr̥tāṁ ca vivr̥tāṁ parivartayēt||44||  
 
pravēśayēnniḥsr̥tāṁ ca vivr̥tāṁ parivartayēt||44||  
 +
 
yōniḥ sthānāpavr̥ttā hi śalyabhūtā matā striyāḥ|  
 
yōniḥ sthānāpavr̥ttā hi śalyabhūtā matā striyāḥ|  
    
snigdhasvinnAM tathA yoniM duHsthitAM sthApayetpunaH||43||  
 
snigdhasvinnAM tathA yoniM duHsthitAM sthApayetpunaH||43||  
 +
 
pANinA nAmayejjihmAM saMvRutAM vardhayet punaH|  
 
pANinA nAmayejjihmAM saMvRutAM vardhayet punaH|  
 
praveshayenniHsRutAM ca vivRutAM parivartayet||44||  
 
praveshayenniHsRutAM ca vivRutAM parivartayet||44||  
 +
 
yoniH sthAnApavRuttA hi shalyabhUtA matA striyAH|
 
yoniH sthAnApavRuttA hi shalyabhUtA matA striyAH|
If vagina or genital organs are displaced from their place, it should be brought to its normal position after the snehana (unction) and swedana (fomentation).  
+
 
 +
If vagina or genital organs are displaced from their place, it should be brought to its normal position after the ''snehana'' (unction) and ''swedana'' (fomentation).  
 +
 
 
If it becomes twisted, then it should be pressed with hand.  
 
If it becomes twisted, then it should be pressed with hand.  
 +
 
If the vaginal opening is contracted,it should be dilated.  
 
If the vaginal opening is contracted,it should be dilated.  
 +
 
If it is prolapsed from its place, then it should be placed inside.  
 
If it is prolapsed from its place, then it should be placed inside.  
If the yoni is dilated, then it should be turned (for contraction), because displaced genital organs act as the shalya (foreign body). (43-44)
+
 
Mild purification in management of all yonivyapat:
+
If the ''yoni'' is dilated, then it should be turned (for contraction), because displaced genital organs act as the ''shalya'' (foreign body). [43-44]
 +
 
 +
==== Mild purification in management of all ''yonivyapat'' ====
 +
 
 
सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभिः ||४५||  
 
सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभिः ||४५||  
 +
 
मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत् |  
 
मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत् |  
 +
 
sarvāṁ vyāpannayōniṁ tu karmabhirvamanādibhiḥ||45||  
 
sarvāṁ vyāpannayōniṁ tu karmabhirvamanādibhiḥ||45||  
 +
 
mr̥dubhiḥ pañcabhirnārīṁ snigdhasvinnāmupācarēt|  
 
mr̥dubhiḥ pañcabhirnārīṁ snigdhasvinnāmupācarēt|  
    
sarvAM vyApannayoniM tu karmabhirvamanAdibhiH||45||  
 
sarvAM vyApannayoniM tu karmabhirvamanAdibhiH||45||  
 +
 
mRudubhiH pa~jcabhirnArIM snigdhasvinnAmupAcaret|  
 
mRudubhiH pa~jcabhirnArIM snigdhasvinnAmupAcaret|  
In all the disorders of the genital tract, female should be treated with application of five mild vamanadi (evacuative) measures after snehana (unction) and swedana (fomentation). (45)
+
 
Treatment after purification:
+
In all the disorders of the genital tract, female should be treated with application of five mild ''vamanadi'' (evacuative) measures after ''snehana'' (unction) and ''swedana'' (fomentation). [45]
 +
 
 +
==== Treatment after purification ====
 +
 
 
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते ||४६||  
 
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते ||४६||  
 +
 
sarvataḥ suviśuddhāyāḥ śēṣaṁ karma vidhīyatē||46||  
 
sarvataḥ suviśuddhāyāḥ śēṣaṁ karma vidhīyatē||46||  
    
sarvataH suvishuddhAyAH sheShaM karma vidhIyate||46||
 
sarvataH suvishuddhAyAH sheShaM karma vidhIyate||46||
Now when woman is evacuated by the mild application of five evacuative measures, remaining measures should be applied.(46)
+
 
Management of vata vitiation:
+
Now when woman is evacuated by the mild application of five evacuative measures, remaining measures should be applied.[46]
 +
 
 +
==== Management of ''vata'' vitiation ====
 +
 
 
वातव्याधिहरं कर्म वातार्तानां सदा हितम् |  
 
वातव्याधिहरं कर्म वातार्तानां सदा हितम् |  
औदकानूपजैर्मांसैः क्षीरैः सतिलतण्डुलैः ||४७||  
+
औदकानूपजैर्मांसैः क्षीरैः सतिलतण्डुलैः ||४७||
 +
 
सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत् |  
 
सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत् |  
 
अक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः ||४८||  
 
अक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः ||४८||  
 +
 
स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसैः |४९|
 
स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसैः |४९|
 +
 
vātavyādhiharaṁ karma vātārtānāṁ sadā hitam|  
 
vātavyādhiharaṁ karma vātārtānāṁ sadā hitam|  
 
audakānūpajairmāṁsaiḥ kṣīraiḥ satilataṇḍulaiḥ||47||  
 
audakānūpajairmāṁsaiḥ kṣīraiḥ satilataṇḍulaiḥ||47||  
 +
 
savātaghnauṣadhairnāḍīkumbhīsvēdairupācarēt|  
 
savātaghnauṣadhairnāḍīkumbhīsvēdairupācarēt|  
 
aktāṁ lavaṇatailēna sāśmaprastarasaṅkaraiḥ||48||  
 
aktāṁ lavaṇatailēna sāśmaprastarasaṅkaraiḥ||48||  
 +
 
svinnāṁ kōṣṇāmbusiktāṅgīṁ vātaghnairbhōjayēdrasaiḥ|49|  
 
svinnāṁ kōṣṇāmbusiktāṅgīṁ vātaghnairbhōjayēdrasaiḥ|49|  
 +
 
vAtavyAdhiharaM karma vAtArtAnAM sadA hitam|  
 
vAtavyAdhiharaM karma vAtArtAnAM sadA hitam|  
 
audakAnUpajairmAMsaiH kShIraiH satilataNDulaiH||47||  
 
audakAnUpajairmAMsaiH kShIraiH satilataNDulaiH||47||  
 +
 
savAtaghnauShadhairnADIkumbhIsvedairupAcaret|  
 
savAtaghnauShadhairnADIkumbhIsvedairupAcaret|  
 
aktAM lavaNatailena sAshmaprastarasa~gkaraiH||48||  
 
aktAM lavaNatailena sAshmaprastarasa~gkaraiH||48||  
 +
 
svinnAM koShNAmbusiktA~ggIM vAtaghnairbhojayedrasaiH|49|  
 
svinnAM koShNAmbusiktA~ggIM vAtaghnairbhojayedrasaiH|49|  
 +
 
The woman who is suffering from the vataja yoni roga (disorders of genital tract, affected by the vata), Vata alleviating treatment is always beneficial. Yoni (vagina) should be fomented with the meat of aquatic and marshy animals or milk mixed with sesame and rice and vata-alleviating drugs. Or vagina should be massaged with salt and oil and fomented with warm iron, stone or bolus. When vagina is completely smooth, then woman should take the bath with warm water and take vata alleviating meat soup. (47-49)
 
The woman who is suffering from the vataja yoni roga (disorders of genital tract, affected by the vata), Vata alleviating treatment is always beneficial. Yoni (vagina) should be fomented with the meat of aquatic and marshy animals or milk mixed with sesame and rice and vata-alleviating drugs. Or vagina should be massaged with salt and oil and fomented with warm iron, stone or bolus. When vagina is completely smooth, then woman should take the bath with warm water and take vata alleviating meat soup. (47-49)
Various formulations in management of Vataja yonivyapat:
+
 
 +
==== Various formulations in management of ''vataja yonivyapat'' ====
 +
 
 
बलाद्रोणद्वयक्वाथे घृततैलाढकं  पचेत् ||४९||  
 
बलाद्रोणद्वयक्वाथे घृततैलाढकं  पचेत् ||४९||  
 
स्थिरापयस्याजीवन्तीवीरर्षभकजीवकैः |  
 
स्थिरापयस्याजीवन्तीवीरर्षभकजीवकैः |