Changes

15 bytes added ,  11:03, 2 December 2018
Line 1,658: Line 1,658:     
अत्यर्थशङ्कितः स्याद्बहुवागथवाऽल्पवाग्विगतलक्ष्मीः |  
 
अत्यर्थशङ्कितः स्याद्बहुवागथवाऽल्पवाग्विगतलक्ष्मीः |  
 +
 
प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञेयः ||१०७||  
 
प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञेयः ||१०७||  
    
दृष्ट्वैवं न तु सहसा भोज्यं कुर्यात्तदन्नमग्नौ तु |  
 
दृष्ट्वैवं न तु सहसा भोज्यं कुर्यात्तदन्नमग्नौ तु |  
 +
 
सविषं हि प्राप्यान्नं बहून्विकारान् भजत्यग्निः ||१०८||  
 
सविषं हि प्राप्यान्नं बहून्विकारान् भजत्यग्निः ||१०८||  
    
शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च |  
 
शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च |  
 +
 
स्फुटति च सशब्दमेकावर्तो विहतार्चिरपि च स्यात् ||१०९||  
 
स्फुटति च सशब्दमेकावर्तो विहतार्चिरपि च स्यात् ||१०९||  
    
atyarthaśaṅkitaḥ syādbahuvāgathavā'lpavāgvigatalakṣmīḥ|  
 
atyarthaśaṅkitaḥ syādbahuvāgathavā'lpavāgvigatalakṣmīḥ|  
 +
 
prāptaḥ prakr̥tivikāraṁ viṣapradātā narō jñēyaḥ||107||
 
prāptaḥ prakr̥tivikāraṁ viṣapradātā narō jñēyaḥ||107||
 
   
 
   
 
dr̥ṣṭvaivaṁ na tu sahasā bhōjyaṁ kuryāttadannamagnau [1] tu|  
 
dr̥ṣṭvaivaṁ na tu sahasā bhōjyaṁ kuryāttadannamagnau [1] tu|  
 +
 
saviṣaṁ hi prāpyānnaṁ bahūnvikārān bhajatyagniḥ||108||
 
saviṣaṁ hi prāpyānnaṁ bahūnvikārān bhajatyagniḥ||108||
 
   
 
   
śikhibarhavicitrārcistīkṣṇākṣamarūkṣakuṇapadhūmaśca [2] |  
+
śikhibarhavicitrārcistīkṣṇākṣamarūkṣakuṇapadhūmaśca [2] |
 +
 
sphuṭati ca saśabdamēkāvartō vihatārcirapi ca syāt||109||  
 
sphuṭati ca saśabdamēkāvartō vihatārcirapi ca syāt||109||  
   −
atyarthasha~gkitaH syAdbahuvAgathavA~alpavAgvigatalakShmIH |  
+
atyarthasha~gkitaH syAdbahuvAgathavA~alpavAgvigatalakShmIH |
 +
 
prAptaH prakRutivikAraM viShapradAtA naro j~jeyaH ||107||  
 
prAptaH prakRutivikAraM viShapradAtA naro j~jeyaH ||107||  
    
dRuShTvaivaM na tu sahasA bhojyaM kuryAttadannamagnau tu |  
 
dRuShTvaivaM na tu sahasA bhojyaM kuryAttadannamagnau tu |  
 +
 
saviShaM hi prApyAnnaM bahUnvikArAn bhajatyagniH ||108||  
 
saviShaM hi prApyAnnaM bahUnvikArAn bhajatyagniH ||108||  
    
shikhibarhavicitrArcistIkShNAkShamarUkShakuNapadhUmashca |  
 
shikhibarhavicitrArcistIkShNAkShamarUkShakuNapadhUmashca |  
 +
 
sphuTati ca sashabdamekAvarto vihatArcirapi ca syAt ||109||  
 
sphuTati ca sashabdamekAvarto vihatArcirapi ca syAt ||109||  
   −
A person who behaves in an extremely suspicious manner, who is garrulous or who speaks very little, who has lost lustre of his face and who exhibits changes in his characteristic features should be considered as a poison-giver.  
+
A person who behaves in an extremely suspicious manner, who is garrulous or who speaks very little, who has lost luster of his face and who exhibits changes in his characteristic features should be considered as a poison-giver.  
    
When a person shows the characteristic features of a poison-giver, then the food, etc., served by him should not be taken. A part of it should be thrown over fire. If the food is poisoned, then the flame of the fire appears like color of peacock feather. The smoke which comes out of such fire is sharp, intolerable and dry, and it smells like a corpse. The flame which comes out makes a cracking noise; it moves spirally or it gets extinguished.[107-109]
 
When a person shows the characteristic features of a poison-giver, then the food, etc., served by him should not be taken. A part of it should be thrown over fire. If the food is poisoned, then the flame of the fire appears like color of peacock feather. The smoke which comes out of such fire is sharp, intolerable and dry, and it smells like a corpse. The flame which comes out makes a cracking noise; it moves spirally or it gets extinguished.[107-109]
    
पात्रस्थं च विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति |  
 
पात्रस्थं च विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति |  
 +
 
क्षामस्वरांश्च काकान् कुर्याद्विरजेच्चकोराक्षि ||११०||  
 
क्षामस्वरांश्च काकान् कुर्याद्विरजेच्चकोराक्षि ||११०||  
    
पाने नीला राजी वैवर्ण्यं स्वां च नेक्षते छायाम् |  
 
पाने नीला राजी वैवर्ण्यं स्वां च नेक्षते छायाम् |  
 +
 
पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात् ||१११||
 
पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात् ||१११||
 
   
 
   
 
pātrasthaṁ ca vivarṇaṁ bhōjyaṁ syānmakṣikāṁśca mārayati|  
 
pātrasthaṁ ca vivarṇaṁ bhōjyaṁ syānmakṣikāṁśca mārayati|  
 +
 
kṣāmasvarāṁśca kākān kuryādvirajēccakōrākṣi||110||  
 
kṣāmasvarāṁśca kākān kuryādvirajēccakōrākṣi||110||  
    
pānē nīlā rājī vaivarṇyaṁ svāṁ ca nēkṣatē chāyām|  
 
pānē nīlā rājī vaivarṇyaṁ svāṁ ca nēkṣatē chāyām|  
 +
 
paśyati vikr̥tāmathavā lavaṇāktē phēnamālā syāt||111||  
 
paśyati vikr̥tāmathavā lavaṇāktē phēnamālā syāt||111||  
    
pAtrasthaM ca vivarNaM bhojyaM syAnmakShikAMshca mArayati |  
 
pAtrasthaM ca vivarNaM bhojyaM syAnmakShikAMshca mArayati |  
 +
 
kShAmasvarAMshca kAkAn kuryAdvirajeccakorAkShi ||110||  
 
kShAmasvarAMshca kAkAn kuryAdvirajeccakorAkShi ||110||  
    
pAne nIlA rAjI vaivarNyaM svAM ca nekShate chAyAm |  
 
pAne nIlA rAjI vaivarNyaM svAM ca nekShate chAyAm |  
 +
 
pashyati vikRutAmathavA lavaNAkte phenamAlA syAt ||111||  
 
pashyati vikRutAmathavA lavaNAkte phenamAlA syAt ||111||