Changes

18 bytes added ,  13:22, 1 December 2018
Line 592: Line 592:     
लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम् |  
 
लङ्घनोल्लेखने शस्ते तिक्तकानां च सेवनम् |  
 +
 
कफस्थानगते सामे रूक्षशीतैः प्रलेपयेत् ||४४||
 
कफस्थानगते सामे रूक्षशीतैः प्रलेपयेत् ||४४||
 
   
 
   
 
पित्तस्थानगतेऽप्येतत् सामे कुर्याच्चिकित्सितम् |  
 
पित्तस्थानगतेऽप्येतत् सामे कुर्याच्चिकित्सितम् |  
 +
 
शोणितस्यावसेकं च विरेकं च विशेषतः ||४५||  
 
शोणितस्यावसेकं च विरेकं च विशेषतः ||४५||  
    
मारुताशयसम्भूतेऽप्यादितः स्याद्विरूक्षणम् |  
 
मारुताशयसम्भूतेऽप्यादितः स्याद्विरूक्षणम् |  
 +
 
रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम् ||४६||  
 
रक्तपित्तान्वयेऽप्यादौ स्नेहनं न हितं मतम् ||४६||  
    
वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते |  
 
वातोल्बणे तिक्तघृतं पैत्तिके च प्रशस्यते |  
 +
 
लघुदोषे, महादोषे पैत्तिके स्याद्विरेचनम् ||४७||  
 
लघुदोषे, महादोषे पैत्तिके स्याद्विरेचनम् ||४७||  
    
न घृतं बहुदोषाय देयं यन्न [१] विरेचयेत् |  
 
न घृतं बहुदोषाय देयं यन्न [१] विरेचयेत् |  
 +
 
तेन दोषो ह्युपष्टब्धस्त्वङ्मांसरुधिरं पचेत् ||४८||  
 
तेन दोषो ह्युपष्टब्धस्त्वङ्मांसरुधिरं पचेत् ||४८||  
    
तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिणः |  
 
तस्माद्विरेकमेवादौ शस्तं विद्याद्विसर्पिणः |  
 +
 
रुधिरस्यावसेकं च तद्ध्यस्याश्रयसञ्ज्ञितम् ||४९||
 
रुधिरस्यावसेकं च तद्ध्यस्याश्रयसञ्ज्ञितम् ||४९||
   Line 612: Line 618:     
laṅghanōllēkhanē śastē tiktakānāṁ ca sēvanam|  
 
laṅghanōllēkhanē śastē tiktakānāṁ ca sēvanam|  
 +
 
kaphasthānagatē sāmē rūkṣaśītaiḥ pralēpayēt||44||  
 
kaphasthānagatē sāmē rūkṣaśītaiḥ pralēpayēt||44||  
    
pittasthānagatē'pyētat sāmē kuryāccikitsitam|  
 
pittasthānagatē'pyētat sāmē kuryāccikitsitam|  
 +
 
śōṇitasyāvasēkaṁ ca virēkaṁ ca viśēṣataḥ||45||
 
śōṇitasyāvasēkaṁ ca virēkaṁ ca viśēṣataḥ||45||
 
   
 
   
 
mārutāśayasambhūtē'pyāditaḥ syādvirūkṣaṇam|  
 
mārutāśayasambhūtē'pyāditaḥ syādvirūkṣaṇam|  
 +
 
raktapittānvayē'pyādau snēhanaṁ na hitaṁ matam||46||  
 
raktapittānvayē'pyādau snēhanaṁ na hitaṁ matam||46||  
    
vātōlbaṇē tiktaghr̥taṁ paittikē ca praśasyatē|  
 
vātōlbaṇē tiktaghr̥taṁ paittikē ca praśasyatē|  
 +
 
laghudōṣē, mahādōṣē paittikē syādvirēcanam||47||  
 
laghudōṣē, mahādōṣē paittikē syādvirēcanam||47||  
    
na ghr̥taṁ bahudōṣāya dēyaṁ yanna [1] virēcayēt|  
 
na ghr̥taṁ bahudōṣāya dēyaṁ yanna [1] virēcayēt|  
 +
 
tēna dōṣō hyupaṣṭabdhastvaṅmāṁsarudhiraṁ pacēt||48||  
 
tēna dōṣō hyupaṣṭabdhastvaṅmāṁsarudhiraṁ pacēt||48||  
    
tasmādvirēkamēvādau śastaṁ vidyādvisarpiṇaḥ|  
 
tasmādvirēkamēvādau śastaṁ vidyādvisarpiṇaḥ|  
 +
 
rudhirasyāvasēkaṁ ca taddhyasyāśrayasañjñitam||49||  
 
rudhirasyāvasēkaṁ ca taddhyasyāśrayasañjñitam||49||  
   Line 632: Line 644:     
la~gghanollekhane shaste tiktakAnAM ca sevanam|  
 
la~gghanollekhane shaste tiktakAnAM ca sevanam|  
 +
 
kaphasthAnagate sAme rūkṣashItaiH pralepayet||44||  
 
kaphasthAnagate sAme rūkṣashItaiH pralepayet||44||  
    
pittasthAnagate~apyetat sAme kuryAccikitsitam|  
 
pittasthAnagate~apyetat sAme kuryAccikitsitam|  
 +
 
shoNitasyAvasekaM ca virekaM ca visheShataH||45||  
 
shoNitasyAvasekaM ca virekaM ca visheShataH||45||  
    
mArutAshayasambhUte~apyAditaH syAdvirūkṣaNam|  
 
mArutAshayasambhUte~apyAditaH syAdvirūkṣaNam|  
 +
 
raktapittAnvaye~apyAdau snehanaM na hitaM matam||46||
 
raktapittAnvaye~apyAdau snehanaM na hitaM matam||46||
 
   
 
   
 
vAtolbaNe tiktaghRutaM paittike ca prashasyate|  
 
vAtolbaNe tiktaghRutaM paittike ca prashasyate|  
 +
 
laghudoShe, mahAdoShe paittike syAdvirecanam||47||
 
laghudoShe, mahAdoShe paittike syAdvirecanam||47||
 
   
 
   
 
na ghRutaM bahudōṣaya deyaM yanna [1] virecayet|  
 
na ghRutaM bahudōṣaya deyaM yanna [1] virecayet|  
 +
 
tena doSho hyupaShTabdhastva~gmAMsarudhiraM pacet||48||  
 
tena doSho hyupaShTabdhastva~gmAMsarudhiraM pacet||48||  
    
tasmAdvirekamevAdau shastaM vidyAdvisarpiNaH|  
 
tasmAdvirekamevAdau shastaM vidyAdvisarpiNaH|  
 +
 
rudhirasyAvasekaM ca taddhyasyAshrayasa~jj~jitam||49||  
 
rudhirasyAvasekaM ca taddhyasyAshrayasa~jj~jitam||49||