Changes

Line 39: Line 39:     
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः ||१||  
 
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः ||१||  
 +
 
इति ह स्माह भगवानात्रेयः ||२||  
 
इति ह स्माह भगवानात्रेयः ||२||  
 +
 
athAto VātavyādhicikitśītāM vyAkhyAsyAmaH ||1||  
 
athAto VātavyādhicikitśītāM vyAkhyAsyAmaH ||1||  
 +
 
iti ha smAha bhagavAnAtreyaH ||2||  
 
iti ha smAha bhagavAnAtreyaH ||2||  
 +
 
athātō vātavyādhicikitśītāṁ vyākhyāsyāmaḥ||1||  
 
athātō vātavyādhicikitśītāṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
Now we shall expound the chapter on  “the therapeutics for ‘vātavyādhi’”, thus said by the Lord Ātrēya.(1-2)
+
 
Significance of vayu:
+
Now we shall expound the chapter on  “the therapeutics for ''vatavyadhi''", thus said by the Lord Atreya.(1-2)
 +
 
 +
==== Significance of vayu ====
 +
 
 
वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम् |  
 
वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम् |  
 
वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः ||३||  
 
वायुर्विश्वमिदं सर्वं प्रभुर्वायुश्च कीर्तितः ||३||