Changes

20 bytes added ,  10:51, 16 December 2018
Line 167: Line 167:     
तंतैलशीतज्वरनाशनाकंस्वेदैर्यथोक्तैःप्रविलीनदोषम्|  
 
तंतैलशीतज्वरनाशनाकंस्वेदैर्यथोक्तैःप्रविलीनदोषम्|  
 +
 
उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः||११||  
 
उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः||११||  
    
श्यामात्रिवृन्मागधिकांसदन्तींगोमूत्रपिष्टांदशभागमाषाम्|  
 
श्यामात्रिवृन्मागधिकांसदन्तींगोमूत्रपिष्टांदशभागमाषाम्|  
 +
 
सनीलिकांद्विर्लवणांगुडेनवर्तिंकराङ्गुष्ठनिभांविदध्यात्||१२||  
 
सनीलिकांद्विर्लवणांगुडेनवर्तिंकराङ्गुष्ठनिभांविदध्यात्||१२||  
    
पिण्याकसौवर्चलहिङ्गुभिर्वाससर्षपत्र्यूषणयावशूकैः|  
 
पिण्याकसौवर्चलहिङ्गुभिर्वाससर्षपत्र्यूषणयावशूकैः|  
 +
 
क्रिमिघ्नकम्पिल्लकशङ्खिनीभिःसुधार्कजक्षीरगुडैर्युताभिः||१३||  
 
क्रिमिघ्नकम्पिल्लकशङ्खिनीभिःसुधार्कजक्षीरगुडैर्युताभिः||१३||  
    
स्यात्पिप्पलीसर्षपराढवेश्मधूमैःसगोमूत्रगुडैश्चवर्तिः|  
 
स्यात्पिप्पलीसर्षपराढवेश्मधूमैःसगोमूत्रगुडैश्चवर्तिः|  
 +
 
श्यामाफलालाबुकपिप्पलीनांनाड्याऽथवातत्प्रधमेत्तुचूर्णम्||१४||  
 
श्यामाफलालाबुकपिप्पलीनांनाड्याऽथवातत्प्रधमेत्तुचूर्णम्||१४||  
    
रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णंसजीमूतकसैन्धवंवा|  
 
रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णंसजीमूतकसैन्धवंवा|  
 +
 
स्निग्धेगुदेतान्यनुलोमयन्तिनरस्यवर्चोऽनिलमूत्रसङ्गम्||१५||  
 
स्निग्धेगुदेतान्यनुलोमयन्तिनरस्यवर्चोऽनिलमूत्रसङ्गम्||१५||  
    
तेषांविघातेतुभिषग्विदध्यात्स्वभ्यक्तसुस्विन्नतनोर्निरूहम्|  
 
तेषांविघातेतुभिषग्विदध्यात्स्वभ्यक्तसुस्विन्नतनोर्निरूहम्|  
 +
 
ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतंसुतीक्ष्णम्||१६||  
 
ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतंसुतीक्ष्णम्||१६||  
    
वातेऽधिकेऽम्लंलवणंसतैलं, क्षीरेणपित्तेतु, कफेसमूत्रम्|  
 
वातेऽधिकेऽम्लंलवणंसतैलं, क्षीरेणपित्तेतु, कफेसमूत्रम्|  
 +
 
समूत्रवर्चोऽनिलसङ्गमाशुगुदंसिराश्चप्रगुणीकरोति||१७||
 
समूत्रवर्चोऽनिलसङ्गमाशुगुदंसिराश्चप्रगुणीकरोति||१७||
    
taṁ tailaśītajwaranāśanāktaṁ svēdairyathōktaiḥ pravilīnadōṣam|  
 
taṁ tailaśītajwaranāśanāktaṁ svēdairyathōktaiḥ pravilīnadōṣam|  
 +
 
upācarēdvartinirūhabastisnēhairvirēkairanulōmanānnaiḥ||11||  
 
upācarēdvartinirūhabastisnēhairvirēkairanulōmanānnaiḥ||11||  
    
śyāmātrivr̥nmāgadhikāṁ sadantīṁ gōmūtrapiṣṭāṁ daśabhāgamāṣām|  
 
śyāmātrivr̥nmāgadhikāṁ sadantīṁ gōmūtrapiṣṭāṁ daśabhāgamāṣām|  
 +
 
sanīlikāṁ dvirlavaṇāṁ guḍēna vartiṁ karāṅguṣṭhanibhāṁ vidadhyāt||12||  
 
sanīlikāṁ dvirlavaṇāṁ guḍēna vartiṁ karāṅguṣṭhanibhāṁ vidadhyāt||12||  
    
piṇyākasauvarcalahiṅgubhirvā sasarṣapatryūṣaṇayāvaśūkaiḥ|  
 
piṇyākasauvarcalahiṅgubhirvā sasarṣapatryūṣaṇayāvaśūkaiḥ|  
 +
 
krimighnakampillakaśaṅkhinībhiḥ sudhārkajakṣīraguḍairyutābhiḥ||13||  
 
krimighnakampillakaśaṅkhinībhiḥ sudhārkajakṣīraguḍairyutābhiḥ||13||  
    
syāt pippalīsarṣaparāḍhavēśmadhūmaiḥ sagōmūtraguḍaiśca vartiḥ|  
 
syāt pippalīsarṣaparāḍhavēśmadhūmaiḥ sagōmūtraguḍaiśca vartiḥ|  
 +
 
śyāmāphalālābukapippalīnāṁ nāḍyā'thavā tat pradhamēttu cūrṇam||14||  
 
śyāmāphalālābukapippalīnāṁ nāḍyā'thavā tat pradhamēttu cūrṇam||14||  
    
rakṣōghnatumbīkarahāṭakr̥ṣṇācūrṇaṁ sajīmūtakasaindhavaṁ vā|  
 
rakṣōghnatumbīkarahāṭakr̥ṣṇācūrṇaṁ sajīmūtakasaindhavaṁ vā|  
 +
 
snigdhē gudē tānyanulōmayanti narasya varcō'nilamūtrasaṅgam||15||  
 
snigdhē gudē tānyanulōmayanti narasya varcō'nilamūtrasaṅgam||15||  
    
tēṣāṁ vighātē tu bhiṣagvidadhyāt svabhyaktasusvinnatanōrnirūham|  
 
tēṣāṁ vighātē tu bhiṣagvidadhyāt svabhyaktasusvinnatanōrnirūham|  
 +
 
ūrdhvānulōmauṣadhamūtratailakṣārāmlavātaghnayutaṁ sutīkṣṇam||16||  
 
ūrdhvānulōmauṣadhamūtratailakṣārāmlavātaghnayutaṁ sutīkṣṇam||16||  
    
vātē'dhikē'mlaṁ lavaṇaṁ satailaṁ, kṣīrēṇa pittē tu, kaphē samūtram|  
 
vātē'dhikē'mlaṁ lavaṇaṁ satailaṁ, kṣīrēṇa pittē tu, kaphē samūtram|  
 +
 
sa mūtravarcō'nilasaṅgamāśu gudaṁ sirāśca praguṇīkarōti||17||
 
sa mūtravarcō'nilasaṅgamāśu gudaṁ sirāśca praguṇīkarōti||17||
   Line 212: Line 226:     
shyAmAtrivRunmAgadhikAM sadantIM gomUtrapiShTAM dashabhAgamAShAm |  
 
shyAmAtrivRunmAgadhikAM sadantIM gomUtrapiShTAM dashabhAgamAShAm |  
 +
 
sanIlikAM dvirlavaNAM guDena vartiM karA~gguShThanibhAM vidadhyAt ||12||  
 
sanIlikAM dvirlavaNAM guDena vartiM karA~gguShThanibhAM vidadhyAt ||12||  
    
piNyAkasauvarcalahi~ggubhirvA sasarShapatryUShaNayAvashUkaiH |  
 
piNyAkasauvarcalahi~ggubhirvA sasarShapatryUShaNayAvashUkaiH |  
 +
 
krimighnakampillakasha~gkhinIbhiH sudhArkajakShIraguDairyutAbhiH ||13||  
 
krimighnakampillakasha~gkhinIbhiH sudhArkajakShIraguDairyutAbhiH ||13||  
    
syAt pippalIsarShaparADhaveshmadhUmaiH sagomUtraguDaishca vartiH |  
 
syAt pippalIsarShaparADhaveshmadhUmaiH sagomUtraguDaishca vartiH |  
 +
 
shyAmAphalAlAbukapippalInAM nADyA~athavA tat pradhamettu cUrNam ||14||  
 
shyAmAphalAlAbukapippalInAM nADyA~athavA tat pradhamettu cUrNam ||14||  
    
rakShoghnatumbIkarahATakRuShNAcUrNaM sajImUtakasaindhavaM vA |  
 
rakShoghnatumbIkarahATakRuShNAcUrNaM sajImUtakasaindhavaM vA |  
 +
 
snigdhe gude tAnyanulomayanti narasya varco~anilamUtrasa~ggam ||15||  
 
snigdhe gude tAnyanulomayanti narasya varco~anilamUtrasa~ggam ||15||  
    
teShAM vighAte tu bhiShagvidadhyAt svabhyaktasusvinnatanornirUham |  
 
teShAM vighAte tu bhiShagvidadhyAt svabhyaktasusvinnatanornirUham |  
 +
 
UrdhvAnulomauShadhamUtratailakShArAmlavAtaghnayutaM sutIkShNam ||16||  
 
UrdhvAnulomauShadhamUtratailakShArAmlavAtaghnayutaM sutIkShNam ||16||  
    
vAte~adhike~amlaM lavaNaM satailaM, kShIreNa pitte tu, kaphe samUtram |  
 
vAte~adhike~amlaM lavaNaM satailaM, kShIreNa pitte tu, kaphe samUtram |  
 +
 
sa mUtravarco~anilasa~ggamAshu gudaM sirAshca praguNIkaroti ||17||
 
sa mUtravarco~anilasa~ggamAshu gudaM sirAshca praguNIkaroti ||17||