Changes

66 bytes added ,  12:25, 28 October 2018
Line 2,552: Line 2,552:  
शुक्ततिक्तकटुक्षौद्रकषायैःकवलग्रहः|
 
शुक्ततिक्तकटुक्षौद्रकषायैःकवलग्रहः|
 
धूमःप्रधमनंशुद्धिरधश्छर्दनलङ्घनम्||१८७||  
 
धूमःप्रधमनंशुद्धिरधश्छर्दनलङ्घनम्||१८७||  
 +
 
भोज्यंचमुखरोगेषुयथास्वंदोषनुद्धितम्|  
 
भोज्यंचमुखरोगेषुयथास्वंदोषनुद्धितम्|  
 
पिप्पल्यगुरुदार्वीत्वग्यवक्षाररसाञ्जनम्||१८८||  
 
पिप्पल्यगुरुदार्वीत्वग्यवक्षाररसाञ्जनम्||१८८||  
 +
 
पाठांतेजोवतींपथ्यांसमभागंविचूर्णयेत्|  
 
पाठांतेजोवतींपथ्यांसमभागंविचूर्णयेत्|  
 
मुखरोगेषुसर्वेषुसक्षौद्रंतद्विधारयेत्||१८९||  
 
मुखरोगेषुसर्वेषुसक्षौद्रंतद्विधारयेत्||१८९||  
 +
 
सीधुमाधवमाध्वीकैःश्रेष्ठोऽयंकवलग्रहः|  
 
सीधुमाधवमाध्वीकैःश्रेष्ठोऽयंकवलग्रहः|  
 
तेजोह्वामभयामेलांसमङ्गांकटुकांघनम्||१९०||  
 
तेजोह्वामभयामेलांसमङ्गांकटुकांघनम्||१९०||  
 +
 
पाठांज्योतिष्मतींलोध्रंदार्वींकुष्ठंचचूर्णयेत्|  
 
पाठांज्योतिष्मतींलोध्रंदार्वींकुष्ठंचचूर्णयेत्|  
 
दन्तानांघर्षणंरक्तस्रावकण्डूरुजापहम्||१९१||  
 
दन्तानांघर्षणंरक्तस्रावकण्डूरुजापहम्||१९१||  
 +
 
पञ्चकोलकतालीसपत्रैलामरिचत्वचः|  
 
पञ्चकोलकतालीसपत्रैलामरिचत्वचः|  
 
पलाशमुष्ककक्षारयवक्षाराश्चचूर्णिताः||१९२||  
 
पलाशमुष्ककक्षारयवक्षाराश्चचूर्णिताः||१९२||  
 +
 
गुडेपुराणेद्विगुणेक्वथितेगुटिकाःकृताः|  
 
गुडेपुराणेद्विगुणेक्वथितेगुटिकाःकृताः|  
 
कर्कन्धुमात्राःसप्ताहंस्थितामुष्ककभस्मनि||१९३||  
 
कर्कन्धुमात्राःसप्ताहंस्थितामुष्ककभस्मनि||१९३||  
 +
 
कण्ठरोगेषुसर्वेषुधार्याःस्युरमृतोपमाः|  
 
कण्ठरोगेषुसर्वेषुधार्याःस्युरमृतोपमाः|  
 
गृहधूमोयवक्षारःपाठाव्योषंरसाञ्जनम्||१९४||  
 
गृहधूमोयवक्षारःपाठाव्योषंरसाञ्जनम्||१९४||  
 +
 
तेजोह्वात्रिफलालोध्रंचित्रकश्चेतिचूर्णितम्|  
 
तेजोह्वात्रिफलालोध्रंचित्रकश्चेतिचूर्णितम्|  
 
सक्षौद्रंधारयेदेतद्गलरोगविनाशनम्||१९५||  
 
सक्षौद्रंधारयेदेतद्गलरोगविनाशनम्||१९५||  
 +
 
कालकंनामतच्चूर्णंदन्तास्यगलरोगनुत्|  
 
कालकंनामतच्चूर्णंदन्तास्यगलरोगनुत्|  
 +
 
इतिकालकचूर्णम्|  
 
इतिकालकचूर्णम्|  
 +
 
मनःशिलायवक्षारोहरितालंससैन्धवम्||१९६||  
 
मनःशिलायवक्षारोहरितालंससैन्धवम्||१९६||  
 +
 
दार्वीत्वक्चेतितच्चूर्णंमाक्षिकेणसमायुतम्|  
 
दार्वीत्वक्चेतितच्चूर्णंमाक्षिकेणसमायुतम्|  
मूर्च्छितंघृतमण्डेनकण्ठरोगेषुधारयेत्||१९७||  
+
मूर्च्छितंघृतमण्डेनकण्ठरोगेषुधारयेत्||१९७||
 +
 
मुखरोगेषुचश्रेष्ठंपीतकंनामकीर्तितम्|  
 
मुखरोगेषुचश्रेष्ठंपीतकंनामकीर्तितम्|  
 +
 
इतिपीतकचूर्णम्|  
 
इतिपीतकचूर्णम्|  
 +
 
मृद्वीकाकटुकाव्योषंदार्वीत्वक्त्रिफलाघनम्||१९८||  
 
मृद्वीकाकटुकाव्योषंदार्वीत्वक्त्रिफलाघनम्||१९८||  
 +
 
मूर्च्छितंघृतमण्डेनकण्ठरोगेषुधारयेत्|  
 
मूर्च्छितंघृतमण्डेनकण्ठरोगेषुधारयेत्|  
 
पाठारसाञ्जनंमूर्वातेजोह्वेतिचचूर्णितम्||१९९||  
 
पाठारसाञ्जनंमूर्वातेजोह्वेतिचचूर्णितम्||१९९||  
 +
 
क्षौद्रयुक्तंविधातव्यंगलरोगेभिषग्जितम्|  
 
क्षौद्रयुक्तंविधातव्यंगलरोगेभिषग्जितम्|  
योगास्त्वेतेत्रयःप्रोक्तावातपित्तकफापहाः||२००||  
+
योगास्त्वेतेत्रयःप्रोक्तावातपित्तकफापहाः||२००||
 +
 
कटुकातिविषापाठादार्वीमुस्तकलिङ्गकाः|  
 
कटुकातिविषापाठादार्वीमुस्तकलिङ्गकाः|  
 
गोमूत्रक्वथिताःपेयाःकण्ठरोगविनाशनाः||२०१||  
 
गोमूत्रक्वथिताःपेयाःकण्ठरोगविनाशनाः||२०१||  
 +
 
स्वरसःक्वथितोदार्व्याघनीभूतोरसक्रिया|  
 
स्वरसःक्वथितोदार्व्याघनीभूतोरसक्रिया|  
 
सक्षौद्रामुखरोगासृग्दोषनाडीव्रणापहा||२०२||  
 
सक्षौद्रामुखरोगासृग्दोषनाडीव्रणापहा||२०२||  
 +
 
तालुशोषेत्वतृष्णस्यसर्पिरौत्तरभक्तिकम्|  
 
तालुशोषेत्वतृष्णस्यसर्पिरौत्तरभक्तिकम्|  
 
नावनंमधुराःस्निग्धाःशीताश्चैवरसाहिताः||२०३||  
 
नावनंमधुराःस्निग्धाःशीताश्चैवरसाहिताः||२०३||  
 +
 
मुखपाकेसिराकर्मशिरःकायविरेचनम्|  
 
मुखपाकेसिराकर्मशिरःकायविरेचनम्|  
 
मूत्रतैलघृतक्षौद्रक्षीरैश्चकवलग्रहाः||२०४||  
 
मूत्रतैलघृतक्षौद्रक्षीरैश्चकवलग्रहाः||२०४||  
 +
 
सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवाः|  
 
सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवाः|  
 
कषायतिक्तकाःशीताःक्वाथाश्चमुखधावनाः||२०५||  
 
कषायतिक्तकाःशीताःक्वाथाश्चमुखधावनाः||२०५||  
 +
 
śuktatiktakaṭukṣaudrakaṣāyaiḥ kavalagrahaḥ|  
 
śuktatiktakaṭukṣaudrakaṣāyaiḥ kavalagrahaḥ|  
 
dhūmaḥ pradhamanaṁ śuddhiradhaśchardanalaṅghanam||187||  
 
dhūmaḥ pradhamanaṁ śuddhiradhaśchardanalaṅghanam||187||  
 +
 
bhōjyaṁ ca mukharōgēṣu yathāsvaṁ dōṣanuddhitam|  
 
bhōjyaṁ ca mukharōgēṣu yathāsvaṁ dōṣanuddhitam|  
 
pippalyagurudārvītvagyavakṣārarasāñjanam||188||  
 
pippalyagurudārvītvagyavakṣārarasāñjanam||188||  
 +
 
pāṭhāṁ tējōvatīṁ pathyāṁ samabhāgaṁ vicūrṇayēt|  
 
pāṭhāṁ tējōvatīṁ pathyāṁ samabhāgaṁ vicūrṇayēt|  
 
mukharōgēṣu sarvēṣu sakṣaudraṁ tadvidhārayēt||189||  
 
mukharōgēṣu sarvēṣu sakṣaudraṁ tadvidhārayēt||189||  
 +
 
sīdhumādhavamādhvīkaiḥ śrēṣṭhō'yaṁ kavalagrahaḥ|  
 
sīdhumādhavamādhvīkaiḥ śrēṣṭhō'yaṁ kavalagrahaḥ|  
 
tējōhvāmabhayāmēlāṁ samaṅgāṁ kaṭukāṁ ghanam||190||  
 
tējōhvāmabhayāmēlāṁ samaṅgāṁ kaṭukāṁ ghanam||190||  
 +
 
pāṭhāṁ jyōtiṣmatīṁ lōdhraṁ dārvīṁ kuṣṭhaṁ ca cūrṇayēt|  
 
pāṭhāṁ jyōtiṣmatīṁ lōdhraṁ dārvīṁ kuṣṭhaṁ ca cūrṇayēt|  
 
dantānāṁ gharṣaṇaṁ raktasrāvakaṇḍūrujāpaham||191||  
 
dantānāṁ gharṣaṇaṁ raktasrāvakaṇḍūrujāpaham||191||  
 +
 
pañcakōlakatālīsapatrailāmaricatvacaḥ|  
 
pañcakōlakatālīsapatrailāmaricatvacaḥ|  
 
palāśamuṣkakakṣārayavakṣārāśca cūrṇitāḥ||192||  
 
palāśamuṣkakakṣārayavakṣārāśca cūrṇitāḥ||192||  
 +
 
guḍē purāṇē dviguṇē kvathitē guṭikāḥ kr̥tāḥ|  
 
guḍē purāṇē dviguṇē kvathitē guṭikāḥ kr̥tāḥ|  
 
karkandhumātrāḥ saptāhaṁ sthitā muṣkakabhasmani||193||  
 
karkandhumātrāḥ saptāhaṁ sthitā muṣkakabhasmani||193||  
 +
 
kaṇṭharōgēṣu sarvēṣu dhāryāḥ syuramr̥tōpamāḥ|  
 
kaṇṭharōgēṣu sarvēṣu dhāryāḥ syuramr̥tōpamāḥ|  
 
gr̥hadhūmō yavakṣāraḥ pāṭhā vyōṣaṁ rasāñjanam||194||  
 
gr̥hadhūmō yavakṣāraḥ pāṭhā vyōṣaṁ rasāñjanam||194||  
 +
 
tējōhvā triphalā lōdhraṁ citrakaścēti cūrṇitam|  
 
tējōhvā triphalā lōdhraṁ citrakaścēti cūrṇitam|  
 
sakṣaudraṁ dhārayēdētadgalarōgavināśanam||195||  
 
sakṣaudraṁ dhārayēdētadgalarōgavināśanam||195||  
 +
 
kālakaṁ nāma taccūrṇaṁ dantāsyagalarōganut|  
 
kālakaṁ nāma taccūrṇaṁ dantāsyagalarōganut|  
 +
 
iti kālakacūrṇam|  
 
iti kālakacūrṇam|  
 +
 
manaḥśilā yavakṣārō haritālaṁ sasaindhavam||196||  
 
manaḥśilā yavakṣārō haritālaṁ sasaindhavam||196||  
 +
 
dārvītvak cēti taccūrṇaṁ mākṣikēṇa samāyutam|  
 
dārvītvak cēti taccūrṇaṁ mākṣikēṇa samāyutam|  
 
mūrcchitaṁ ghr̥tamaṇḍēna kaṇṭharōgēṣu dhārayēt||197||  
 
mūrcchitaṁ ghr̥tamaṇḍēna kaṇṭharōgēṣu dhārayēt||197||  
 +
 
mukharōgēṣu ca śrēṣṭhaṁ pītakaṁ nāma kīrtitam|  
 
mukharōgēṣu ca śrēṣṭhaṁ pītakaṁ nāma kīrtitam|  
 +
 
iti pītakacūrṇam|  
 
iti pītakacūrṇam|  
 +
 
mr̥dvīkā kaṭukā vyōṣaṁ dārvītvak triphalā ghanam||198||  
 
mr̥dvīkā kaṭukā vyōṣaṁ dārvītvak triphalā ghanam||198||  
 +
 
mūrcchitaṁ ghr̥tamaṇḍēna kaṇṭharōgēṣu dhārayēt|  
 
mūrcchitaṁ ghr̥tamaṇḍēna kaṇṭharōgēṣu dhārayēt|  
 
pāṭhā rasāñjanaṁ mūrvā tējōhvēti ca cūrṇitam||199||  
 
pāṭhā rasāñjanaṁ mūrvā tējōhvēti ca cūrṇitam||199||  
 +
 
kṣaudrayuktaṁ vidhātavyaṁ galarōgē bhiṣagjitam|  
 
kṣaudrayuktaṁ vidhātavyaṁ galarōgē bhiṣagjitam|  
 
yōgāstvētē trayaḥ prōktā vātapittakaphāpahāḥ||200||  
 
yōgāstvētē trayaḥ prōktā vātapittakaphāpahāḥ||200||  
 +
 
kaṭukātiviṣāpāṭhādārvīmustakaliṅgakāḥ|  
 
kaṭukātiviṣāpāṭhādārvīmustakaliṅgakāḥ|  
 
gōmūtrakvathitāḥ pēyāḥ kaṇṭharōgavināśanāḥ||201||  
 
gōmūtrakvathitāḥ pēyāḥ kaṇṭharōgavināśanāḥ||201||  
 +
 
svarasaḥ kvathitō dārvyā ghanībhūtō rasakriyā|  
 
svarasaḥ kvathitō dārvyā ghanībhūtō rasakriyā|  
 
sakṣaudrā mukharōgāsr̥gdōṣanāḍīvraṇāpahā||202||  
 
sakṣaudrā mukharōgāsr̥gdōṣanāḍīvraṇāpahā||202||  
 +
 
tāluśōṣē tvatr̥ṣṇasya  sarpirauttarabhaktikam|  
 
tāluśōṣē tvatr̥ṣṇasya  sarpirauttarabhaktikam|  
 
nāvanaṁ madhurāḥ snigdhāḥ śītāścaiva rasā hitāḥ||203||  
 
nāvanaṁ madhurāḥ snigdhāḥ śītāścaiva rasā hitāḥ||203||  
 +
 
mukhapākē sirākarma śiraḥkāyavirēcanam|  
 
mukhapākē sirākarma śiraḥkāyavirēcanam|  
 
mūtratailaghr̥takṣaudrakṣīraiśca kavalagrahāḥ||204||  
 
mūtratailaghr̥takṣaudrakṣīraiśca kavalagrahāḥ||204||  
 +
 
sakṣaudrāstriphalāpāṭhāmr̥dvīkājātipallavāḥ|  
 
sakṣaudrāstriphalāpāṭhāmr̥dvīkājātipallavāḥ|  
 
kaṣāyatiktakāḥ śītāḥ kvāthāśca mukhadhāvanāḥ||205||  
 
kaṣāyatiktakāḥ śītāḥ kvāthāśca mukhadhāvanāḥ||205||  
    
shuktatiktakaTukShaudrakaShAyaiH kavalagrahaH
 
shuktatiktakaTukShaudrakaShAyaiH kavalagrahaH
dhUmaH pradhamanaM shuddhiradhashchardanala~gghanam ||187||  
+
dhUmaH pradhamanaM shuddhiradhashchardanala~gghanam ||187||
 +
 
bhojyaM ca mukharogeShu yathAsvaM doShanuddhitam |  
 
bhojyaM ca mukharogeShu yathAsvaM doShanuddhitam |  
 
pippalyagurudArvItvagyavakShArarasA~jjanam ||188||  
 
pippalyagurudArvItvagyavakShArarasA~jjanam ||188||  
 +
 
pAThAM tejovatIM pathyAM samabhAgaM vicUrNayet |  
 
pAThAM tejovatIM pathyAM samabhAgaM vicUrNayet |  
 
mukharogeShu sarveShu sakShaudraM tadvidhArayet ||189||  
 
mukharogeShu sarveShu sakShaudraM tadvidhArayet ||189||  
 +
 
sIdhumAdhavamAdhvIkaiH shreShTho~ayaM kavalagrahaH |  
 
sIdhumAdhavamAdhvIkaiH shreShTho~ayaM kavalagrahaH |  
 
tejohvAmabhayAmelAM sama~ggAM kaTukAM ghanam ||190||  
 
tejohvAmabhayAmelAM sama~ggAM kaTukAM ghanam ||190||  
 +
 
pAThAM jyotiShmatIM lodhraM dArvIM kuShThaM ca cUrNayet |  
 
pAThAM jyotiShmatIM lodhraM dArvIM kuShThaM ca cUrNayet |  
 
dantAnAM gharShaNaM raktasrAvakaNDUrujApaham ||191||  
 
dantAnAM gharShaNaM raktasrAvakaNDUrujApaham ||191||  
 +
 
pa~jcakolakatAlIsapatrailAmaricatvacaH |  
 
pa~jcakolakatAlIsapatrailAmaricatvacaH |  
 
palAshamuShkakakShArayavakShArAshca cUrNitAH ||192||  
 
palAshamuShkakakShArayavakShArAshca cUrNitAH ||192||  
 +
 
guDe purANe dviguNe kvathite guTikAH kRutAH |  
 
guDe purANe dviguNe kvathite guTikAH kRutAH |  
 
karkandhumAtrAH saptAhaM sthitA muShkakabhasmani ||193||  
 
karkandhumAtrAH saptAhaM sthitA muShkakabhasmani ||193||  
 +
 
kaNTharogeShu sarveShu dhAryAH syuramRutopamAH |  
 
kaNTharogeShu sarveShu dhAryAH syuramRutopamAH |  
 
gRuhadhUmo yavakShAraH pAThA vyoShaM rasA~jjanam ||194||  
 
gRuhadhUmo yavakShAraH pAThA vyoShaM rasA~jjanam ||194||  
 +
 
tejohvA triphalA lodhraM citrakashceti cUrNitam |  
 
tejohvA triphalA lodhraM citrakashceti cUrNitam |  
 
sakShaudraM dhArayedetadgalarogavinAshanam ||195||  
 
sakShaudraM dhArayedetadgalarogavinAshanam ||195||  
 +
 
kAlakaM nAma taccUrNaM dantAsyagalaroganut |  
 
kAlakaM nAma taccUrNaM dantAsyagalaroganut |  
 +
 
iti kAlakacUrNam |  
 
iti kAlakacUrNam |  
 +
 
manaHshilA yavakShAro haritAlaM sasaindhavam ||196||  
 
manaHshilA yavakShAro haritAlaM sasaindhavam ||196||  
 +
 
dArvItvak ceti taccUrNaM mAkShikeNa samAyutam |  
 
dArvItvak ceti taccUrNaM mAkShikeNa samAyutam |  
 
mUrcchitaM ghRutamaNDena kaNTharogeShu dhArayet ||197||  
 
mUrcchitaM ghRutamaNDena kaNTharogeShu dhArayet ||197||  
 +
 
mukharogeShu ca shreShThaM pItakaM nAma kIrtitam |  
 
mukharogeShu ca shreShThaM pItakaM nAma kIrtitam |  
 +
 
iti pItakacUrNam |  
 
iti pItakacUrNam |  
 +
 
mRudvIkA kaTukA vyoShaM dArvItvak triphalA ghanam ||198||  
 
mRudvIkA kaTukA vyoShaM dArvItvak triphalA ghanam ||198||  
 +
 
mUrcchitaM ghRutamaNDena kaNTharogeShu dhArayet |  
 
mUrcchitaM ghRutamaNDena kaNTharogeShu dhArayet |  
 
pAThA rasA~jjanaM mUrvA tejohveti ca cUrNitam ||199||  
 
pAThA rasA~jjanaM mUrvA tejohveti ca cUrNitam ||199||  
 +
 
kShaudrayuktaM vidhAtavyaM galaroge bhiShagjitam |  
 
kShaudrayuktaM vidhAtavyaM galaroge bhiShagjitam |  
 
yogAstvete trayaH proktA vAtapittakaphApahAH ||200||  
 
yogAstvete trayaH proktA vAtapittakaphApahAH ||200||  
 +
 
kaTukAtiviShApAThAdArvImustakali~ggakAH |  
 
kaTukAtiviShApAThAdArvImustakali~ggakAH |  
 
gomUtrakvathitAH peyAH kaNTharogavinAshanAH ||201||  
 
gomUtrakvathitAH peyAH kaNTharogavinAshanAH ||201||  
 +
 
svarasaH kvathito dArvyA ghanIbhUto rasakriyA |  
 
svarasaH kvathito dArvyA ghanIbhUto rasakriyA |  
 
sakShaudrA mukharogAsRugdoShanADIvraNApahA ||202||  
 
sakShaudrA mukharogAsRugdoShanADIvraNApahA ||202||  
 +
 
tAlushoShe tvatRuShNasya sarpirauttarabhaktikam |  
 
tAlushoShe tvatRuShNasya sarpirauttarabhaktikam |  
 
nAvanaM madhurAH snigdhAH shItAshcaiva rasA hitAH ||203||  
 
nAvanaM madhurAH snigdhAH shItAshcaiva rasA hitAH ||203||  
 +
 
mukhapAke sirAkarma shiraHkAyavirecanam |  
 
mukhapAke sirAkarma shiraHkAyavirecanam |  
 
mUtratailaghRutakShaudrakShIraishca kavalagrahAH ||204||  
 
mUtratailaghRutakShaudrakShIraishca kavalagrahAH ||204||  
 +
 
sakShaudrAstriphalApAThAmRudvIkAjAtipallavAH |  
 
sakShaudrAstriphalApAThAmRudvIkAjAtipallavAH |  
 
kaShAyatiktakAH shItAH kvAthAshca mukhadhAvanAH ||205||
 
kaShAyatiktakAH shItAH kvAthAshca mukhadhAvanAH ||205||
    
General treatment of diseases of the mouth:
 
General treatment of diseases of the mouth:
Gargling/ holding paste of drugs in mouth (kavala graha) of contents such as vinegar, decoction of bitter and pungent drug and honey. Medicated smoking, insufflation, purgation, emesis, fasting and diet which alleviates the aggravated dosha are beneficial in oral diseases. [187]
+
Gargling/ holding paste of drugs in mouth (kavala graha) of contents such as vinegar, decoction of bitter and pungent drug and honey. Medicated smoking, insufflation, purgation, emesis, fasting and diet which alleviates the aggravated dosha are beneficial in oral diseases. [187]
 
1. Pippalyadi-churna:
 
1. Pippalyadi-churna:
 
Take equal quantity each of pippali, aguru, daruharidra bark, yavakshara, rasanjana, patha, tejovati, haritaki. Powder all the above drugs and Mix with honey. This linctus is to be kept in the mouth in all diseases of the mouth. [188]
 
Take equal quantity each of pippali, aguru, daruharidra bark, yavakshara, rasanjana, patha, tejovati, haritaki. Powder all the above drugs and Mix with honey. This linctus is to be kept in the mouth in all diseases of the mouth. [188]