Changes

111 bytes added ,  17:41, 27 October 2018
Line 1,869: Line 1,869:  
iti netraroganidAnam |
 
iti netraroganidAnam |
   −
Diagnosis of eye diseases:
+
====== Diagnosis of eye diseases ======
Signs of vataja eye disease:
+
Signs of ''vataja'' eye disease:
 +
 
 
Redness, scanty or absence of lacrimation and sticky discharge, cutting and piercing pain.
 
Redness, scanty or absence of lacrimation and sticky discharge, cutting and piercing pain.
Signs of pittaja eye disease:
+
 
 +
Signs of ''pittaja'' eye disease:
 +
 
 
Burning sensation, intense pain, redness, yellow discharge and excessive hot lacrimation. [129]
 
Burning sensation, intense pain, redness, yellow discharge and excessive hot lacrimation. [129]
Signs of kaphaja eye disease:
+
 
 +
Signs of ''kaphaja'' eye disease:
 +
 
 
Whitish discharge, excessive slimy lacrimation, heaviness and itching in the eye.
 
Whitish discharge, excessive slimy lacrimation, heaviness and itching in the eye.
Signs of tridoshaja/sannipataja eye disease:
+
 
 +
Signs of ''tridoshaja/sannipataja'' eye disease:
 +
 
 
All the above characters are observed. [130]
 
All the above characters are observed. [130]
Total, eye diseases are 96 in number their features and treatment are described in shalakyatantra. It is not desirable to divulge in details of another specialized branch. Hence such details are not attempted here. [131]
+
 
 +
Total, eye diseases are 96 in number their features and treatment are described in ''shalakyatantra.'' It is not desirable to divulge in details of another specialized branch. Hence such details are not attempted here. [131]
 +
 
 
Thus, ends description of diagnosis of eye diseases.
 
Thus, ends description of diagnosis of eye diseases.
    +
===== Hair diseases =====
   −
Hair diseases:
   
तेजोऽनिलाद्यैःसहकेशभूमिंदग्ध्वाऽऽशुकुर्यात्खलतिंनरस्य|  
 
तेजोऽनिलाद्यैःसहकेशभूमिंदग्ध्वाऽऽशुकुर्यात्खलतिंनरस्य|  
 
किञ्चित्तुदग्ध्वापलितानिकुर्याद्धरिप्रभत्वंचशिरोरुहाणाम्||१३२||  
 
किञ्चित्तुदग्ध्वापलितानिकुर्याद्धरिप्रभत्वंचशिरोरुहाणाम्||१३२||  
 +
 
इत्यूर्ध्वजत्रूत्थगदैकदेशस्तन्त्रेनिबद्धोऽयमशून्यतार्थम्|  
 
इत्यूर्ध्वजत्रूत्थगदैकदेशस्तन्त्रेनिबद्धोऽयमशून्यतार्थम्|  
 
अतःपरंभेषजसङ्ग्रहंतुनिबोधसङ्क्षेपतउच्यमानम्||१३३||  
 
अतःपरंभेषजसङ्ग्रहंतुनिबोधसङ्क्षेपतउच्यमानम्||१३३||  
 +
 
इतिखालित्यरोगनिदानम्|  
 
इतिखालित्यरोगनिदानम्|  
 +
 
tejo~anilAdyaiH saha keshabhUmiM dagdhvA~a~ashu kuryAt khalatiM narasya |  
 
tejo~anilAdyaiH saha keshabhUmiM dagdhvA~a~ashu kuryAt khalatiM narasya |  
 
ki~jcittu dagdhvA palitAni kuryAddhariprabhatvaM ca shiroruhANAm ||132||  
 
ki~jcittu dagdhvA palitAni kuryAddhariprabhatvaM ca shiroruhANAm ||132||  
 +
 
ityUrdhvajatrUtthagadaikadeshastantre nibaddho~ayamashUnyatArtham |  
 
ityUrdhvajatrUtthagadaikadeshastantre nibaddho~ayamashUnyatArtham |  
 
ataH paraM bheShajasa~ggrahaM tu nibodha sa~gkShepata ucyamAnam ||133||  
 
ataH paraM bheShajasa~ggrahaM tu nibodha sa~gkShepata ucyamAnam ||133||  
 +
 
iti khAlityaroganidAnam |
 
iti khAlityaroganidAnam |
 +
 
tējō'nilādyaiḥ saha kēśabhūmiṁ dagdhvā''śu kuryāt khalatiṁ narasya|  
 
tējō'nilādyaiḥ saha kēśabhūmiṁ dagdhvā''śu kuryāt khalatiṁ narasya|  
 
kiñcittu dagdhvā palitāni kuryāddhariprabhatvaṁ ca śirōruhāṇām||132||  
 
kiñcittu dagdhvā palitāni kuryāddhariprabhatvaṁ ca śirōruhāṇām||132||  
 +
 
ityūrdhvajatrūtthagadaikadēśastantrē nibaddhō'yamaśūnyatārtham|  
 
ityūrdhvajatrūtthagadaikadēśastantrē nibaddhō'yamaśūnyatārtham|  
 
ataḥ paraṁ bhēṣajasaṅgrahaṁ tu nibōdha saṅkṣēpata ucyamānam||133||  
 
ataḥ paraṁ bhēṣajasaṅgrahaṁ tu nibōdha saṅkṣēpata ucyamānam||133||  
 +
 
iti khālityarōganidānam|  
 
iti khālityarōganidānam|  
    
Pathogenesis of alopecia:
 
Pathogenesis of alopecia:
The body heat along with vatadi dosha burns the hair root (scalp) instantaneously and thus causes alopecia in men. If there is slight burning of hair root, it produces whiteness or greying of head hairs. [132]
+
 
 +
The body heat along with ''vatadi dosha'' burns the hair root (scalp) instantaneously and thus causes alopecia in men. If there is slight burning of hair root, it produces whiteness or greying of head hairs. [132]
 +
 
 
Only some of the ailments affecting the organs of head and neck are described here, in order to prevent the allegation of absolute omission of these ailments in this text. Thus, ends description of diagnosis of disease of alopecia. [133]
 
Only some of the ailments affecting the organs of head and neck are described here, in order to prevent the allegation of absolute omission of these ailments in this text. Thus, ends description of diagnosis of disease of alopecia. [133]
   −
Treatment of supra-clavicular diseases (urdhva jatrugata roga):
+
===== Treatment of supra-clavicular diseases (''urdhva jatrugata roga'') =====
 +
 
 
वातात्सकासवैस्वर्येसक्षारंपीनसेवृतम्|  
 
वातात्सकासवैस्वर्येसक्षारंपीनसेवृतम्|  
 
पिबेद्रसंपयश्चोष्णंस्नैहिकंधूममेववा||१३४||  
 
पिबेद्रसंपयश्चोष्णंस्नैहिकंधूममेववा||१३४||  
 +
 
शताह्वात्वग्बलामूलंस्योनाकैरण्डबिल्वजम्|  
 
शताह्वात्वग्बलामूलंस्योनाकैरण्डबिल्वजम्|  
 
सारग्वधंपिबेद्वर्तिंमधूच्छिष्टवसाघृतैः||१३५||  
 
सारग्वधंपिबेद्वर्तिंमधूच्छिष्टवसाघृतैः||१३५||  
 +
 
अथवासघृतान्सक्तून्कृत्वामल्लकसम्पुटे|  
 
अथवासघृतान्सक्तून्कृत्वामल्लकसम्पुटे|  
 
नवप्रतिश्यायवतांधूमंवैद्यःप्रयोजयेत्||१३६||  
 
नवप्रतिश्यायवतांधूमंवैद्यःप्रयोजयेत्||१३६||  
 +
 
शङ्खमूर्धललाटार्तौपाणिस्वेदोपनाहनम्|  
 
शङ्खमूर्धललाटार्तौपाणिस्वेदोपनाहनम्|  
 
स्वभ्यक्तेक्षवथुस्रावरोधादौसङ्करादयः||१३७||  
 
स्वभ्यक्तेक्षवथुस्रावरोधादौसङ्करादयः||१३७||  
 +
 
घ्रेयाश्चरोहिषाजाजीवचातर्कारिचोरकाः|  
 
घ्रेयाश्चरोहिषाजाजीवचातर्कारिचोरकाः|  
 
त्वक्पत्रमरिचैलानांचूर्णावासोपकुञ्चिकाः||१३८||  
 
त्वक्पत्रमरिचैलानांचूर्णावासोपकुञ्चिकाः||१३८||  
 +
 
स्रोतःशृङ्गाटनासाक्षिशोषेतैलंचनावनम्|  
 
स्रोतःशृङ्गाटनासाक्षिशोषेतैलंचनावनम्|  
 
प्रभाव्याजेतिलान्क्षीरेतेनपिष्टांस्तदुष्मणा||१३९||  
 
प्रभाव्याजेतिलान्क्षीरेतेनपिष्टांस्तदुष्मणा||१३९||  
 +
 
मन्दस्विन्नान्सयष्ट्याह्वचूर्णांस्तेनैवपीडयेत्|  
 
मन्दस्विन्नान्सयष्ट्याह्वचूर्णांस्तेनैवपीडयेत्|  
 
दशमूलस्यनिष्क्वाथेरास्नामधुककल्कवत्||१४०||  
 
दशमूलस्यनिष्क्वाथेरास्नामधुककल्कवत्||१४०||  
 +
 
सिद्धंससैन्धवंतैलंदशकृत्वोऽणुतत्स्मृतम्|  
 
सिद्धंससैन्धवंतैलंदशकृत्वोऽणुतत्स्मृतम्|  
 
स्निग्धस्यास्थापनैर्दोषंनिर्हरेद्वातपीनसे||१४१||  
 
स्निग्धस्यास्थापनैर्दोषंनिर्हरेद्वातपीनसे||१४१||  
 +
 
स्निग्धाम्लोष्णैश्चलघ्वन्नंग्राम्यादीनांरसैर्हितम्|  
 
स्निग्धाम्लोष्णैश्चलघ्वन्नंग्राम्यादीनांरसैर्हितम्|  
 
उष्णाम्बुनास्नानपानेनिवातोष्णप्रतिश्रयः||१४२||  
 
उष्णाम्बुनास्नानपानेनिवातोष्णप्रतिश्रयः||१४२||  
 +
 
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतोभवेत्|  
 
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतोभवेत्|  
 
वातजेपीनसेधीमानिच्छन्नेवात्मनोहितम्||१४३||  
 
वातजेपीनसेधीमानिच्छन्नेवात्मनोहितम्||१४३||  
 +
 
vātāt sakāsavaisvaryē sakṣāraṁ pīnasē vr̥tam|  
 
vātāt sakāsavaisvaryē sakṣāraṁ pīnasē vr̥tam|  
 
pibēdrasaṁ payaścōṣṇaṁ snaihikaṁ dhūmamēva vā||134||  
 
pibēdrasaṁ payaścōṣṇaṁ snaihikaṁ dhūmamēva vā||134||  
 +
 
śatāhvā tvagbalā mūlaṁ syōnākairaṇḍabilvajam|  
 
śatāhvā tvagbalā mūlaṁ syōnākairaṇḍabilvajam|  
 
sāragvadhaṁ pibēdvartiṁ madhūcchiṣṭavasāghr̥taiḥ||135||  
 
sāragvadhaṁ pibēdvartiṁ madhūcchiṣṭavasāghr̥taiḥ||135||  
 +
 
athavā saghr̥tān saktūn kr̥tvā mallakasampuṭē|  
 
athavā saghr̥tān saktūn kr̥tvā mallakasampuṭē|  
 
navapratiśyāyavatāṁ dhūmaṁ vaidyaḥ prayōjayēt||136||  
 
navapratiśyāyavatāṁ dhūmaṁ vaidyaḥ prayōjayēt||136||  
 +
 
śaṅkhamūrdhalalāṭārtau pāṇisvēdōpanāhanam|  
 
śaṅkhamūrdhalalāṭārtau pāṇisvēdōpanāhanam|  
 
svabhyaktē kṣavathusrāvarōdhādau saṅkarādayaḥ||137||  
 
svabhyaktē kṣavathusrāvarōdhādau saṅkarādayaḥ||137||  
 +
 
ghrēyāśca rōhiṣājājīvacātarkāricōrakāḥ|  
 
ghrēyāśca rōhiṣājājīvacātarkāricōrakāḥ|  
 
tvakpatramaricailānāṁ cūrṇā vā sōpakuñcikāḥ||138||  
 
tvakpatramaricailānāṁ cūrṇā vā sōpakuñcikāḥ||138||  
 +
 
srōtaḥśr̥ṅgāṭanāsākṣiśōṣē tailaṁ ca nāvanam|  
 
srōtaḥśr̥ṅgāṭanāsākṣiśōṣē tailaṁ ca nāvanam|  
 
prabhāvyājē tilān kṣīrē tēna piṣṭāṁstaduṣmaṇā||139||  
 
prabhāvyājē tilān kṣīrē tēna piṣṭāṁstaduṣmaṇā||139||  
 +
 
mandasvinnān sayaṣṭyāhvacūrṇāṁstēnaiva pīḍayēt|  
 
mandasvinnān sayaṣṭyāhvacūrṇāṁstēnaiva pīḍayēt|  
 
daśamūlasya niṣkvāthē rāsnāmadhukakalkavat||140||  
 
daśamūlasya niṣkvāthē rāsnāmadhukakalkavat||140||  
 +
 
siddhaṁ sasaindhavaṁ tailaṁ daśakr̥tvō'ṇu tat smr̥tam|  
 
siddhaṁ sasaindhavaṁ tailaṁ daśakr̥tvō'ṇu tat smr̥tam|  
 
snigdhasyāsthāpanairdōṣaṁ nirharēdvātapīnasē||141||  
 
snigdhasyāsthāpanairdōṣaṁ nirharēdvātapīnasē||141||  
 +
 
snigdhāmlōṣṇaiśca laghvannaṁ grāmyādīnāṁ rasairhitam|  
 
snigdhāmlōṣṇaiśca laghvannaṁ grāmyādīnāṁ rasairhitam|  
 
uṣṇāmbunā snānapānē nivātōṣṇapratiśrayaḥ||142||  
 
uṣṇāmbunā snānapānē nivātōṣṇapratiśrayaḥ||142||  
 +
 
cintāvyāyāmavākcēṣṭāvyavāyaviratō bhavēt|  
 
cintāvyāyāmavākcēṣṭāvyavāyaviratō bhavēt|  
 
vātajē pīnasē dhīmānicchannēvātmanō hitam||143||  
 
vātajē pīnasē dhīmānicchannēvātmanō hitam||143||  
Line 1,947: Line 1,986:  
vAtAt sakAsavaisvarye sakShAraM pInase vRutam |  
 
vAtAt sakAsavaisvarye sakShAraM pInase vRutam |  
 
pibedrasaM payashcoShNaM snaihikaM dhUmameva vA ||134||  
 
pibedrasaM payashcoShNaM snaihikaM dhUmameva vA ||134||  
 +
 
shatAhvA tvagbalA mUlaM syonAkairaNDabilvajam |  
 
shatAhvA tvagbalA mUlaM syonAkairaNDabilvajam |  
 
sAragvadhaM pibedvartiM madhUcchiShTavasAghRutaiH ||135||  
 
sAragvadhaM pibedvartiM madhUcchiShTavasAghRutaiH ||135||  
 +
 
athavA saghRutAn saktUn kRutvA mallakasampuTe |  
 
athavA saghRutAn saktUn kRutvA mallakasampuTe |  
 
navapratishyAyavatAM dhUmaM vaidyaH prayojayet ||136||  
 
navapratishyAyavatAM dhUmaM vaidyaH prayojayet ||136||  
 +
 
sha~gkhamUrdhalalATArtau pANisvedopanAhanam |  
 
sha~gkhamUrdhalalATArtau pANisvedopanAhanam |  
 
svabhyakte kShavathusrAvarodhAdau sa~gkarAdayaH ||137||  
 
svabhyakte kShavathusrAvarodhAdau sa~gkarAdayaH ||137||  
 +
 
ghreyAshca rohiShAjAjIvacAtarkAricorakAH |  
 
ghreyAshca rohiShAjAjIvacAtarkAricorakAH |  
 
tvakpatramaricailAnAM cUrNA vA sopaku~jcikAH ||138||  
 
tvakpatramaricailAnAM cUrNA vA sopaku~jcikAH ||138||  
 +
 
srotaHshRu~ggATanAsAkShishoShe tailaM ca nAvanam |  
 
srotaHshRu~ggATanAsAkShishoShe tailaM ca nAvanam |  
 
prabhAvyAje tilAn kShIre tena piShTAMstaduShmaNA ||139||  
 
prabhAvyAje tilAn kShIre tena piShTAMstaduShmaNA ||139||  
 +
 
mandasvinnAn sayaShTyAhvacUrNAMstenaiva pIDayet |  
 
mandasvinnAn sayaShTyAhvacUrNAMstenaiva pIDayet |  
 
dashamUlasya niShkvAthe rAsnAmadhukakalkavat ||140||  
 
dashamUlasya niShkvAthe rAsnAmadhukakalkavat ||140||  
 +
 
siddhaM sasaindhavaM tailaM dashakRutvo~aNu tat smRutam |  
 
siddhaM sasaindhavaM tailaM dashakRutvo~aNu tat smRutam |  
 
snigdhasyAsthApanairdoShaM nirharedvAtapInase ||141||  
 
snigdhasyAsthApanairdoShaM nirharedvAtapInase ||141||  
 +
 
snigdhAmloShNaishca laghvannaM grAmyAdInAM rasairhitam |  
 
snigdhAmloShNaishca laghvannaM grAmyAdInAM rasairhitam |  
 
uShNAmbunA snAnapAne nivAtoShNapratishrayaH ||142||  
 
uShNAmbunA snAnapAne nivAtoShNapratishrayaH ||142||  
 +
 
cintAvyAyAmavAkceShTAvyavAyavirato bhavet |  
 
cintAvyAyAmavAkceShTAvyavAyavirato bhavet |  
 
vAtaje pInase dhImAnicchannevAtmano hitam ||143||
 
vAtaje pInase dhImAnicchannevAtmano hitam ||143||