Line 438:
Line 438:
त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत्|
त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत्|
+
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता||३४||
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता||३४||
tricatuḥpañcasaṁsargānēvamēva vikalpayēt|
tricatuḥpañcasaṁsargānēvamēva vikalpayēt|
+
yuktiścaiṣātisārōktā sarvarōgēṣvapi smṛtā||34||
yuktiścaiṣātisārōktā sarvarōgēṣvapi smṛtā||34||
tricatuHpa~jcasaMsargAnevameva vikalpayet|
tricatuHpa~jcasaMsargAnevameva vikalpayet|
+
yuktishcaiShAtisAroktA sarvarogeShvapi smRutA||34|
yuktishcaiShAtisAroktA sarvarogeShvapi smRutA||34|
|
|
Line 449:
Line 452:
युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत् |
युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत् |
+
निरामाणां तु पञ्चानां बस्तिः षाड्रसिको मतः||३५||
निरामाणां तु पञ्चानां बस्तिः षाड्रसिको मतः||३५||
yugapat ṣaḍrasaṁ ṣaṇṇāṁ saṁsargē pācanaṁ bhavēt [1] |
yugapat ṣaḍrasaṁ ṣaṇṇāṁ saṁsargē pācanaṁ bhavēt [1] |
+
nirāmāṇāṁ tu pañcānāṁ bastiḥ ṣāḍrasikō mataḥ||35||
nirāmāṇāṁ tu pañcānāṁ bastiḥ ṣāḍrasikō mataḥ||35||
yugapat ShaDrasaM ShaNNAM saMsarge pAcanaM bhavet [1] |
yugapat ShaDrasaM ShaNNAM saMsarge pAcanaM bhavet [1] |
+
nirAmANAM tu pa~jcAnAM bastiH ShADrasiko mataH||35||
nirAmANAM tu pa~jcAnAM bastiH ShADrasiko mataH||35||