Changes

100 bytes added ,  10:28, 25 November 2018
Line 2,683: Line 2,683:  
If bleeding doesn't stop and there is aggravation of vayu then the patient should be given anuvsana type of enema with the help of luke-warm ghritamanda (upper portion of the ghee). He should be given the effective piccha basti (recipe of which is described below) at the appropriate time. [222-224]
 
If bleeding doesn't stop and there is aggravation of vayu then the patient should be given anuvsana type of enema with the help of luke-warm ghritamanda (upper portion of the ghee). He should be given the effective piccha basti (recipe of which is described below) at the appropriate time. [222-224]
   −
==== Piccha basti ====
+
==== ''Pichcha basti'' ====
    
यवास कुश काशानं मूलं पुष्पं च शाल्मलम्|
 
यवास कुश काशानं मूलं पुष्पं च शाल्मलम्|
 +
 
न्यग्रोधोदुम्बराश्वत्थ शुङ्गाश्च द्विपलोन्मिताः||२२५||
 
न्यग्रोधोदुम्बराश्वत्थ शुङ्गाश्च द्विपलोन्मिताः||२२५||
 +
 
त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं च साधयेत्|
 
त्रिप्रस्थं सलिलस्यैतत् क्षीरप्रस्थं च साधयेत्|
 +
 
क्षीरशेषं कषायं च पूतं कल्कैर्विमिश्रयेत्||२२६||
 
क्षीरशेषं कषायं च पूतं कल्कैर्विमिश्रयेत्||२२६||
 +
 
कल्काः शाल्मलि निर्यास समङ्गा चन्दनोत्पलम्|
 
कल्काः शाल्मलि निर्यास समङ्गा चन्दनोत्पलम्|
 +
 
वत्सकस्य च बीजानि प्रियङ्गुः पद्मकेशरम्||२२७||
 
वत्सकस्य च बीजानि प्रियङ्गुः पद्मकेशरम्||२२७||
 +
 
पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः|
 
पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः|
 +
 
प्रवाहिका गुदभ्रंश रक्तस्राव ज्वरापहः||२२८||
 
प्रवाहिका गुदभ्रंश रक्तस्राव ज्वरापहः||२२८||
 +
 
प्रपौण्डरीकं मधुकं पिच्छाबस्तौ यथेरितान्|
 
प्रपौण्डरीकं मधुकं पिच्छाबस्तौ यथेरितान्|
 +
 
पिष्ट्वाऽनुवासनं स्नेहं क्षीरद्विगुणितं पचेत्||२२९||
 
पिष्ट्वाऽनुवासनं स्नेहं क्षीरद्विगुणितं पचेत्||२२९||
इति पिच्छाबस्तिः|`
+
 
 +
इति पिच्छाबस्तिः|
 +
 
 
koṣṇena vātaprabale ghṛtamaṇḍenānuvāsayecchīghram|
 
koṣṇena vātaprabale ghṛtamaṇḍenānuvāsayecchīghram|
 +
 
picchābastiṃ dadyāt kāle tasyāthavā siddham||224||
 
picchābastiṃ dadyāt kāle tasyāthavā siddham||224||
 +
 
yavāsa kuśa kāśānaṃ mūlaṃ puṣpaṃ ca śālmalam|
 
yavāsa kuśa kāśānaṃ mūlaṃ puṣpaṃ ca śālmalam|
 +
 
nyagrodhodumbarāśvattha śuṅgāśca dvipalonmitāḥ||225||
 
nyagrodhodumbarāśvattha śuṅgāśca dvipalonmitāḥ||225||
 +
 
triprasthaṃ salilasyaitat kṣīraprasthaṃ ca sādhayet|
 
triprasthaṃ salilasyaitat kṣīraprasthaṃ ca sādhayet|
 +
 
kṣīraśeṣaṃ kaṣāyaṃ ca pūtaṃ kalkairvimiśrayet||226||
 
kṣīraśeṣaṃ kaṣāyaṃ ca pūtaṃ kalkairvimiśrayet||226||
 +
 
kalkāḥ śālmali niryāsa samaṅgā candanotpalam|
 
kalkāḥ śālmali niryāsa samaṅgā candanotpalam|
 +
 
vatsakasya ca bījāni priyaṅguḥ padmakeśaram||227||
 
vatsakasya ca bījāni priyaṅguḥ padmakeśaram||227||
 +
 
picchābastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ|
 
picchābastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ|
 +
 
pravāhikā gudabhraṃśa raktasrāva jvarāpahaḥ||228||
 
pravāhikā gudabhraṃśa raktasrāva jvarāpahaḥ||228||
 +
 
prapauṇḍarīkaṃ madhukaṃ picchābastau yatheritān|
 
prapauṇḍarīkaṃ madhukaṃ picchābastau yatheritān|
 +
 
piṣṭvā’nuvāsanaṃ snehaṃ kṣīradviguṇitaṃ pacet||229||
 
piṣṭvā’nuvāsanaṃ snehaṃ kṣīradviguṇitaṃ pacet||229||
iti picchābastiḥ|`
+
 
 +
iti picchābastiḥ|
 +
 
 
yavAsakushakAshAnaM mUlaM puShpaM ca shAlmalam|  
 
yavAsakushakAshAnaM mUlaM puShpaM ca shAlmalam|  
 +
 
nyagrodhodumbarAshvatthashu~ggAshca dvipalonmitAH||225||  
 
nyagrodhodumbarAshvatthashu~ggAshca dvipalonmitAH||225||  
 +
 
triprasthaM salilasyaitat kShIraprasthaM ca sAdhayet|  
 
triprasthaM salilasyaitat kShIraprasthaM ca sAdhayet|  
 +
 
kShIrasheShaM kaShAyaM ca pUtaM kalkairvimishrayet||226||  
 
kShIrasheShaM kaShAyaM ca pUtaM kalkairvimishrayet||226||  
 +
 
kalkAH shAlmaliniryAsasama~ggAcandanotpalam|  
 
kalkAH shAlmaliniryAsasama~ggAcandanotpalam|  
 +
 
vatsakasya ca bIjAni priya~gguH padmakesharam||227||  
 
vatsakasya ca bIjAni priya~gguH padmakesharam||227||  
 +
 
picchAbastirayaM siddhaH saghRutakShaudrasharkaraH|  
 
picchAbastirayaM siddhaH saghRutakShaudrasharkaraH|  
 +
 
pravAhikAgudabhraMsharaktasrAvajvarApahaH||228||  
 
pravAhikAgudabhraMsharaktasrAvajvarApahaH||228||  
 +
 
prapauNDarIkaM madhukaM picchAbastau [30] yatheritAn|  
 
prapauNDarIkaM madhukaM picchAbastau [30] yatheritAn|  
 +
 
piShTvA~anuvAsanaM snehaM kShIradviguNitaM pacet||229||  
 
piShTvA~anuvAsanaM snehaM kShIradviguNitaM pacet||229||  
 +
 
iti picchAbastiH
 
iti picchAbastiH
Two palas each of yavasa, kusha, kasha, flowers of semul and adventitious roots of nyagrodha, udumbara and ashwattha should be added in six prasthas of water, two prasthas of milk and boiled till two prasthas remain. This should be strained through a cloth, and to this, the paste of the resin from shalmali (Mocharas), majishtha, chandana, utpala, seeds of kutaja, priyangu and padmakarira  should be  added.    This effective recipe is called piccha basti and it should be admini¬stered along with ghee, honey and sugar. It cures dysentery, prolapsed of rectum, bleeding and fever. [225-228]
     −
Anuvasana basti in bleeding hemorrhoids
+
Two palas each of ''yavasa, kusha, kasha,'' flowers of ''semul'' and adventitious roots of ''nyagrodha, udumbara'' and ''ashwattha'' should be added in six ''prasthas'' of water, two prasthas of milk and boiled till two ''prasthas'' remain. This should be strained through a cloth, and to this, the paste of the resin from ''shalmali'' (''mocharas''), ''majishtha, chandana, utpala,'' seeds of ''kutaja, priyangu'' and ''padmakarira'' should be added. This effective recipe is called ''pichcha basti'' and it should be administered along with ghee, honey and sugar. It cures dysentery, prolapsed of rectum, bleeding and fever. [225-228]
Prapaundarika and madhuka along with the drugs described in piccha basti should be made to a paste. This paste should be added to oil and double the quantity of milk, and cooked. [This medicated oil should be used for anuvasana type of medicated enema for the patients suffering from hemorrhoids. [229]
+
 
 +
''Anuvasana basti'' in bleeding hemorrhoids:
 +
 
 +
''Prapaundarika'' and ''madhuka'' along with the drugs described in ''piccha basti'' should be made to a paste. This paste should be added to oil and double the quantity of milk, and cooked. [This medicated oil should be used for ''anuvasana'' type of medicated enema for the patients suffering from hemorrhoids. [229]
    
==== ''Hriveradi Ghrita'' ====
 
==== ''Hriveradi Ghrita'' ====