Line 2,028:
Line 2,028:
शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्|
शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्|
+
खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम्||१३३||
खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम्||१३३||
आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्|
आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्|
+
बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम्||१३४||
बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम्||१३४||
śālayō jāṅgalaṁ māṁsaṁ gavyājē payasī ghr̥tam|
śālayō jāṅgalaṁ māṁsaṁ gavyājē payasī ghr̥tam|
+
kharjūrāmalakaṁ drākṣāṁ dāḍimaṁ saparūṣakam||133||
kharjūrāmalakaṁ drākṣāṁ dāḍimaṁ saparūṣakam||133||
āhārārthaṁ prayōktavyaṁ pānārthaṁ salilaṁ śr̥tam|
āhārārthaṁ prayōktavyaṁ pānārthaṁ salilaṁ śr̥tam|
+
balāvidārīgandhādyaiḥ pittagulmacikitsitam||134||
balāvidārīgandhādyaiḥ pittagulmacikitsitam||134||
shAlayo jA~ggalaM mAMsaM gavyAje payasI ghRutam|
shAlayo jA~ggalaM mAMsaM gavyAje payasI ghRutam|
+
kharjUrAmalakaM drAkShAM dADimaM saparUShakam||133||
kharjUrAmalakaM drAkShAM dADimaM saparUShakam||133||
AhArArthaM prayoktavyaM pAnArthaM salilaM shRutam|
AhArArthaM prayoktavyaM pAnArthaM salilaM shRutam|
+
balAvidArIgandhAdyaiH pittagulmacikitsitam||134||
balAvidArIgandhAdyaiH pittagulmacikitsitam||134||
Red rice, meat of wild animals, milk and ghee of cow and goat, dates, grapes, pomegranates, ''amalaki'' and ''parushaka'' are wholesome diet articles for eating and water boiled with ''bala-vidarigandhadi'' drugs for drinking for the patient of ''pitta gulma'' [133-134]
Red rice, meat of wild animals, milk and ghee of cow and goat, dates, grapes, pomegranates, ''amalaki'' and ''parushaka'' are wholesome diet articles for eating and water boiled with ''bala-vidarigandhadi'' drugs for drinking for the patient of ''pitta gulma'' [133-134]
−
+
==== Management of ''ama'' associated ''gulma'' ====
==== Management of ''ama'' associated ''gulma'' ====