Line 1,922:
Line 1,922:
वृषं समूलमापोथ्य पचेदष्टगुणे जले|
वृषं समूलमापोथ्य पचेदष्टगुणे जले|
+
शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत्||१२६||
शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत्||१२६||
तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत्|
तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत्|
+
रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम्||१२७||
रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम्||१२७||
Line 1,930:
Line 1,932:
vr̥ṣaṁ samūlamāpōthya pacēdaṣṭaguṇē jalē|
vr̥ṣaṁ samūlamāpōthya pacēdaṣṭaguṇē jalē|
+
śēṣē'ṣṭabhāgē tasyaiva puṣpakalkaṁ pradāpayēt||126||
śēṣē'ṣṭabhāgē tasyaiva puṣpakalkaṁ pradāpayēt||126||
tēna siddhaṁ ghr̥taṁ śītaṁ sakṣaudraṁ pittagulmanut|
tēna siddhaṁ ghr̥taṁ śītaṁ sakṣaudraṁ pittagulmanut|
+
raktapittajvaraśvāsakāsahr̥drōganāśanam||127||
raktapittajvaraśvāsakāsahr̥drōganāśanam||127||
Line 1,938:
Line 1,942:
vRuShaM samUlamApothya pacedaShTaguNe jale|
vRuShaM samUlamApothya pacedaShTaguNe jale|
+
sheShe~aShTabhAge tasyaiva puShpakalkaM pradApayet||126|
sheShe~aShTabhAge tasyaiva puShpakalkaM pradApayet||126|
tena siddhaM ghRutaM shItaM sakShaudraM pittagulmanut|
tena siddhaM ghRutaM shItaM sakShaudraM pittagulmanut|
+
raktapittajvarashvAsakAsahRudroganAshanam||127||
raktapittajvarashvAsakAsahRudroganAshanam||127||
Line 1,948:
Line 1,954:
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्|
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्|
+
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्||१२८||
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्||१२८||
पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्|
पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्|
+
तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः||१२९||
तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः||१२९||
dvipalaṁ trāyamāṇāyā jaladviprasthasādhitam|
dvipalaṁ trāyamāṇāyā jaladviprasthasādhitam|
+
aṣṭabhāgasthitaṁ pūtaṁ kōṣṇaṁ kṣīrasamaṁ pibēt||128||
aṣṭabhāgasthitaṁ pūtaṁ kōṣṇaṁ kṣīrasamaṁ pibēt||128||
pibēdupari tasyōṣṇaṁ kṣīramēva yathābalam|
pibēdupari tasyōṣṇaṁ kṣīramēva yathābalam|
+
tēna nirhr̥tadōṣasya gulmaḥ śāmyati paittikaḥ||129||
tēna nirhr̥tadōṣasya gulmaḥ śāmyati paittikaḥ||129||
dvipalaM trAyamANAyA jaladviprasthasAdhitam|
dvipalaM trAyamANAyA jaladviprasthasAdhitam|
+
aShTabhAgasthitaM pUtaM koShNaM kShIrasamaM pibet||128||
aShTabhAgasthitaM pUtaM koShNaM kShIrasamaM pibet||128||
pibedupari tasyoShNaM kShIrameva yathAbalam|
pibedupari tasyoShNaM kShIrameva yathAbalam|
+
tena nirhRutadoShasya gulmaH shAmyati paittikaH||129||
tena nirhRutadoShasya gulmaH shAmyati paittikaH||129||
Line 1,968:
Line 1,980:
द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्|
द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्|
+
लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम्||१३०||
लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम्||१३०||
drākṣābhayārasaṁ gulmē paittikē saguḍaṁ pibēt|
drākṣābhayārasaṁ gulmē paittikē saguḍaṁ pibēt|
+
lihyātkampillakaṁ vā'pi virēkārthaṁ madhudravam||130||
lihyātkampillakaṁ vā'pi virēkārthaṁ madhudravam||130||
drAkShAbhayArasaM gulme paittike saguDaM pibet|
drAkShAbhayArasaM gulme paittike saguDaM pibet|
+
lihyAtkampillakaM vA~api virekArthaM madhudravam||130||
lihyAtkampillakaM vA~api virekArthaM madhudravam||130||