Line 1,207:
Line 1,207:
हिङ्गु त्रिकटुकं पाठां हपुषामभयां शटीम्|
हिङ्गु त्रिकटुकं पाठां हपुषामभयां शटीम्|
+
अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ||७९||
अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ||७९||
दाडिमं पुष्करं धान्यमजाजीं चित्रकं वचाम्|
दाडिमं पुष्करं धान्यमजाजीं चित्रकं वचाम्|
+
द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत्||८०||
द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत्||८०||
चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम्|
चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम्|
+
प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा||८१||
प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा||८१||
पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके|
पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके|
+
आनाहे मूत्रकृच्छ्रे च शूले च गुदयोनिजे [९] ||८२||
आनाहे मूत्रकृच्छ्रे च शूले च गुदयोनिजे [९] ||८२||
ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामयेऽरुचौ|
ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामयेऽरुचौ|
+
उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे||८३||
उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे||८३||
भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा|
भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा|
+
बहुशो गुटिकाः कार्याः कार्मुकाः स्युस्ततोऽधिकम्||८४||
बहुशो गुटिकाः कार्याः कार्मुकाः स्युस्ततोऽधिकम्||८४||
Line 1,227:
Line 1,233:
hiṅgu trikaṭukaṁ pāṭhāṁ hapuṣāmabhayāṁ śaṭīm|
hiṅgu trikaṭukaṁ pāṭhāṁ hapuṣāmabhayāṁ śaṭīm|
+
ajamōdājagandhē ca tintiḍīkāmlavētasau||79||
ajamōdājagandhē ca tintiḍīkāmlavētasau||79||
dāḍimaṁ puṣkaraṁ dhānyamajājīṁ citrakaṁ vacām|
dāḍimaṁ puṣkaraṁ dhānyamajājīṁ citrakaṁ vacām|
+
dvau kṣārau lavaṇē dvē ca cavyaṁ caikatra cūrṇayēt||80||
dvau kṣārau lavaṇē dvē ca cavyaṁ caikatra cūrṇayēt||80||
cūrṇamētat prayōktavyamannapānēṣvanatyayam|
cūrṇamētat prayōktavyamannapānēṣvanatyayam|
+
prāgbhaktamathavā pēyaṁ madyēnōṣṇōdakēna vā||81||
prāgbhaktamathavā pēyaṁ madyēnōṣṇōdakēna vā||81||
pārśvahr̥dbastiśūlēṣu gulmē vātakaphātmakē|
pārśvahr̥dbastiśūlēṣu gulmē vātakaphātmakē|
+
ānāhē mūtrakr̥cchrē ca śūlē ca gudayōnijē [9] ||82||
ānāhē mūtrakr̥cchrē ca śūlē ca gudayōnijē [9] ||82||
grahaṇyarśōvikārēṣu plīhni pāṇḍvāmayē'rucau|
grahaṇyarśōvikārēṣu plīhni pāṇḍvāmayē'rucau|
+
urōvibandhē hikkāyāṁ kāsē śvāsē galagrahē||83||
urōvibandhē hikkāyāṁ kāsē śvāsē galagrahē||83||
bhāvitaṁ mātuluṅgasya cūrṇamētadrasēna vā|
bhāvitaṁ mātuluṅgasya cūrṇamētadrasēna vā|
+
bahuśō guṭikāḥ kāryāḥ kārmukāḥ syustatō'dhikam||84||
bahuśō guṭikāḥ kāryāḥ kārmukāḥ syustatō'dhikam||84||
Line 1,247:
Line 1,259:
hi~ggu trikaTukaM pAThAM hapuShAmabhayAM shaTIm|
hi~ggu trikaTukaM pAThAM hapuShAmabhayAM shaTIm|
+
ajamodAjagandhe ca tintiDIkAmlavetasau||79||
ajamodAjagandhe ca tintiDIkAmlavetasau||79||
dADimaM puShkaraM dhAnyamajAjIM citrakaM vacAm|
dADimaM puShkaraM dhAnyamajAjIM citrakaM vacAm|
+
dvau kShArau lavaNe dve ca cavyaM caikatra cUrNayet||80||
dvau kShArau lavaNe dve ca cavyaM caikatra cUrNayet||80||
cUrNametat prayoktavyamannapAneShvanatyayam|
cUrNametat prayoktavyamannapAneShvanatyayam|
+
prAgbhaktamathavA peyaM madyenoShNodakena vA||81||
prAgbhaktamathavA peyaM madyenoShNodakena vA||81||
pArshvahRudbastishUleShu gulme vAtakaphAtmake|
pArshvahRudbastishUleShu gulme vAtakaphAtmake|
+
AnAhe mUtrakRucchre ca shUle ca gudayonije [9] ||82||
AnAhe mUtrakRucchre ca shUle ca gudayonije [9] ||82||
grahaNyarshovikAreShu plIhni pANDvAmaye~arucau|
grahaNyarshovikAreShu plIhni pANDvAmaye~arucau|
+
urovibandhe hikkAyAM kAse shvAse galagrahe||83||
urovibandhe hikkAyAM kAse shvAse galagrahe||83||
bhAvitaM mAtulu~ggasya cUrNametadrasena vA|
bhAvitaM mAtulu~ggasya cUrNametadrasena vA|
+
bahusho guTikAH kAryAH kArmukAH syustato~adhikam||84||
bahusho guTikAH kAryAH kArmukAH syustato~adhikam||84||
Line 1,275:
Line 1,293:
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवे|
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवे|
+
सुरामण्डेन पातव्यं वातगुल्मरुजापहम्||८५||
सुरामण्डेन पातव्यं वातगुल्मरुजापहम्||८५||
mātuluṅgarasō hiṅgu dāḍimaṁ biḍasaindhavē|
mātuluṅgarasō hiṅgu dāḍimaṁ biḍasaindhavē|
+
surāmaṇḍēna pātavyaṁ vātagulmarujāpaham||85||
surāmaṇḍēna pātavyaṁ vātagulmarujāpaham||85||
mAtulu~ggaraso hi~ggu dADimaM biDasaindhave|
mAtulu~ggaraso hi~ggu dADimaM biDasaindhave|
+
surAmaNDena pAtavyaM vAtagulmarujApaham||85||
surAmaNDena pAtavyaM vAtagulmarujApaham||85||