Line 1,083:
Line 1,083:
हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः|
हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः|
+
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम्||७१||
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम्||७१||
सकोलमूलकरसं सक्षीरदधिदाडिमम्|
सकोलमूलकरसं सक्षीरदधिदाडिमम्|
+
तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम्||७२||
तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम्||७२||
योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान्|
योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान्|
+
बस्तिहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति||७३||
बस्तिहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति||७३||
इति हपुषाद्यं घृतम्
इति हपुषाद्यं घृतम्
−
hapuṣāvyōṣapr̥thvīkācavyacitrakasaindhavaiḥ|
+
hapuṣāvyōṣapr̥thvīkācavyacitrakasaindhavaiḥ|
+
sājājīpippalīmūladīpyakairvipacēdghr̥tam||71||
sājājīpippalīmūladīpyakairvipacēdghr̥tam||71||
sakōlamūlakarasaṁ sakṣīradadhidāḍimam|
sakōlamūlakarasaṁ sakṣīradadhidāḍimam|
+
tat paraṁ vātagulmaghnaṁ śūlānāhavimōkṣaṇam||72||
tat paraṁ vātagulmaghnaṁ śūlānāhavimōkṣaṇam||72||
yōnyarśōgrahaṇīdōṣaśvāsakāsārucijvarān|
yōnyarśōgrahaṇīdōṣaśvāsakāsārucijvarān|
+
bastihr̥tpārśvaśūlaṁ ca ghr̥tamētadvyapōhati||73||
bastihr̥tpārśvaśūlaṁ ca ghr̥tamētadvyapōhati||73||
Line 1,105:
Line 1,111:
hapuShAvyoShapRuthvIkAcavyacitrakasaindhavaiH|
hapuShAvyoShapRuthvIkAcavyacitrakasaindhavaiH|
+
sAjAjIpippalImUladIpyakairvipacedghRutam||71||
sAjAjIpippalImUladIpyakairvipacedghRutam||71||
sakolamUlakarasaM sakShIradadhidADimam|
sakolamUlakarasaM sakShIradadhidADimam|
+
tat paraM vAtagulmaghnaM shUlAnAhavimokShaNam||72||
tat paraM vAtagulmaghnaM shUlAnAhavimokShaNam||72||
yonyarshograhaNIdoShashvAsakAsArucijvarAn|
yonyarshograhaNIdoShashvAsakAsArucijvarAn|
+
bastihRutpArshvashUlaM ca ghRutametadvyapohati||73||
bastihRutpArshvashUlaM ca ghRutametadvyapohati||73||