Line 659:
Line 659:
विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते|
विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते|
+
श्यावे सरक्तपर्यन्ते संस्पर्शे बस्तिसन्निभे||४२||
श्यावे सरक्तपर्यन्ते संस्पर्शे बस्तिसन्निभे||४२||
निपीडितोन्नते स्तब्धे सुप्ते [४] तत्पार्श्वपीडनात्|
निपीडितोन्नते स्तब्धे सुप्ते [४] तत्पार्श्वपीडनात्|
+
तत्रैव पिण्डिते शूले सम्पक्वं गुल्ममादिशेत्||४३||
तत्रैव पिण्डिते शूले सम्पक्वं गुल्ममादिशेत्||४३||
vidāhalakṣaṇē gulmē bahistuṅgē samunnatē|
vidāhalakṣaṇē gulmē bahistuṅgē samunnatē|
+
śyāvē saraktaparyantē saṁsparśē bastisannibhē||42||
śyāvē saraktaparyantē saṁsparśē bastisannibhē||42||
nipīḍitōnnatē stabdhē suptē [4] tatpārśvapīḍanāt|
nipīḍitōnnatē stabdhē suptē [4] tatpārśvapīḍanāt|
+
tatraiva piṇḍitē śūlē sampakvaṁ gulmamādiśēt||43||
tatraiva piṇḍitē śūlē sampakvaṁ gulmamādiśēt||43||
vidAhalakShaNe gulme bahistu~gge samunnate|
vidAhalakShaNe gulme bahistu~gge samunnate|
+
shyAve saraktaparyante saMsparshe bastisannibhe||42||
shyAve saraktaparyante saMsparshe bastisannibhe||42||
nipIDitonnate stabdhe supte [4] tatpArshvapIDanAt|
nipIDitonnate stabdhe supte [4] tatpArshvapIDanAt|
+
tatraiva piNDite shUle sampakvaM gulmamAdishet||43||
tatraiva piNDite shUle sampakvaM gulmamAdishet||43||
Line 679:
Line 685:
तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ|
तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ|
+
वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे||४४||
वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे||४४||
tatra dhānvantarīyāṇāmadhikāraḥ kriyāvidhau|
tatra dhānvantarīyāṇāmadhikāraḥ kriyāvidhau|
+
vaidyānāṁ kr̥tayōgyānāṁ vyadhaśōdhanarōpaṇē||44||
vaidyānāṁ kr̥tayōgyānāṁ vyadhaśōdhanarōpaṇē||44||
tatra dhAnvantarIyANAmadhikAraH kriyAvidhau|
tatra dhAnvantarIyANAmadhikAraH kriyAvidhau|
+
vaidyAnAM kRutayogyAnAM vyadhashodhanaropaNe||44||
vaidyAnAM kRutayogyAnAM vyadhashodhanaropaNe||44||
Line 690:
Line 699:
अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्|
अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्|
+
हृत्क्रोडशूनताऽन्तःस्थे [५] बहिःस्थे पार्श्वनिर्गतिः||४५||
हृत्क्रोडशूनताऽन्तःस्थे [५] बहिःस्थे पार्श्वनिर्गतिः||४५||
antarbhāgasya cāpyētat pacyamānasya lakṣaṇam|
antarbhāgasya cāpyētat pacyamānasya lakṣaṇam|
+
hr̥tkrōḍaśūnatā'ntaḥsthē [5] bahiḥsthē pārśvanirgatiḥ||45||
hr̥tkrōḍaśūnatā'ntaḥsthē [5] bahiḥsthē pārśvanirgatiḥ||45||
antarbhAgasya cApyetat pacyamAnasya lakShaNam|
antarbhAgasya cApyetat pacyamAnasya lakShaNam|
+
hRutkroDashUnatA~antaHsthe [5] bahiHsthe pArshvanirgatiH||45||
hRutkroDashUnatA~antaHsthe [5] bahiHsthe pArshvanirgatiH||45||