Line 525:
Line 525:
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्|
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्|
+
रूक्षोष्णेन तु सम्भूते सर्पिः प्रशमनं परम्||३३||
रूक्षोष्णेन तु सम्भूते सर्पिः प्रशमनं परम्||३३||
snigdhōṣṇēnōditē gulmē paittikē sraṁsanaṁ hitam|
snigdhōṣṇēnōditē gulmē paittikē sraṁsanaṁ hitam|
+
rūkṣōṣṇēna tu sambhūtē sarpiḥ praśamanaṁ param||33||
rūkṣōṣṇēna tu sambhūtē sarpiḥ praśamanaṁ param||33||
snigdhoShNenodite gulme paittike sraMsanaM hitam|
snigdhoShNenodite gulme paittike sraMsanaM hitam|
+
rUkShoShNena tu sambhUte sarpiH prashamanaM param||33||
rUkShoShNena tu sambhUte sarpiH prashamanaM param||33||
Line 536:
Line 539:
पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम्|
पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम्|
+
कालविन्निर्हरेत् सद्यः सतिक्तैः क्षीरबस्तिभिः||३४||
कालविन्निर्हरेत् सद्यः सतिक्तैः क्षीरबस्तिभिः||३४||
पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत्|
पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत्|
+
भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा||३५||
भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा||३५||
pittaṁ vā pittagulmaṁ vā jñātvā pakvāśayasthitam|
pittaṁ vā pittagulmaṁ vā jñātvā pakvāśayasthitam|
+
kālavinnirharēt sadyaḥ satiktaiḥ kṣīrabastibhiḥ||34||
kālavinnirharēt sadyaḥ satiktaiḥ kṣīrabastibhiḥ||34||
payasā vā sukhōṣṇēna satiktēna virēcayēt|
payasā vā sukhōṣṇēna satiktēna virēcayēt|
+
bhiṣagagnibalāpēkṣī sarpiṣā tailvakēna vā||35||
bhiṣagagnibalāpēkṣī sarpiṣā tailvakēna vā||35||
pittaM vA pittagulmaM vA j~jAtvA pakvAshayasthitam|
pittaM vA pittagulmaM vA j~jAtvA pakvAshayasthitam|
+
kAlavinnirharet sadyaH satiktaiH kShIrabastibhiH||34||
kAlavinnirharet sadyaH satiktaiH kShIrabastibhiH||34||
payasA vA sukhoShNena satiktena virecayet|
payasA vA sukhoShNena satiktena virecayet|
+
bhiShagagnibalApekShI sarpiShA tailvakena vA||35||
bhiShagagnibalApekShI sarpiShA tailvakena vA||35||