Line 421:
Line 421:
पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः|
पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः|
+
प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा||२६||
प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा||२६||
punaḥ punaḥ snēhapānaṁ nirūhāḥ sānuvāsanāḥ|
punaḥ punaḥ snēhapānaṁ nirūhāḥ sānuvāsanāḥ|
+
prayōjyā vātagulmēṣu kaphapittānurakṣiṇā||26||
prayōjyā vātagulmēṣu kaphapittānurakṣiṇā||26||
punaH punaH snehapAnaM nirUhAH sAnuvAsanAH|
punaH punaH snehapAnaM nirUhAH sAnuvAsanAH|
+
prayojyA vAtagulmeShu kaphapittAnurakShiNA||26||
prayojyA vAtagulmeShu kaphapittAnurakShiNA||26||
Line 432:
Line 435:
कफो वाते जितप्राये पित्तं शोणितमेव वा|
कफो वाते जितप्राये पित्तं शोणितमेव वा|
+
यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते||२७||
यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते||२७||
यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्|
यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्|
+
आदावन्ते च मध्ये च मारुतं परिरक्षता||२८||
आदावन्ते च मध्ये च मारुतं परिरक्षता||२८||
kaphō vātē jitaprāyē pittaṁ śōṇitamēva vā|
kaphō vātē jitaprāyē pittaṁ śōṇitamēva vā|
+
yadi kupyati vā tasya kriyamāṇē cikitsitē||27||
yadi kupyati vā tasya kriyamāṇē cikitsitē||27||
yathōlbaṇasya dōṣasya tatra kāryaṁ bhiṣagjitam|
yathōlbaṇasya dōṣasya tatra kāryaṁ bhiṣagjitam|
+
ādāvantē ca madhyē ca mārutaṁ parirakṣatā||28||
ādāvantē ca madhyē ca mārutaṁ parirakṣatā||28||
kapho vAte jitaprAye pittaM shoNitameva vA|
kapho vAte jitaprAye pittaM shoNitameva vA|
+
yadi kupyati vA tasya kriyamANe cikitsite||27||
yadi kupyati vA tasya kriyamANe cikitsite||27||
yatholbaNasya doShasya tatra kAryaM bhiShagjitam|
yatholbaNasya doShasya tatra kAryaM bhiShagjitam|
+
AdAvante ca madhye ca mArutaM parirakShatA||28||
AdAvante ca madhye ca mArutaM parirakShatA||28||